Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अजरः (ajaraH)

 
Apte Hindi Hindi

अजरः

पुंलिङ्गम्

-

-

देवता

Wordnet Sanskrit

Synonyms

ईश्वरः,

परमेश्वरः,

परेश्वरः,

परमात्मा,

देवः,

अमरः,

विबुधः,

अनिमिषः,

अजरः,

चिरायुः,

सुचिरायुः,

भगवान्,

सर्वस्रष्टा,

धाता,

विधाता,

जगत्कर्ता,

विश्वसृक्,

भूतादिः,

परब्रह्म,

ब्रह्म,

जगदात्मा,

हम्,

स्कम्भः,

सूक्ष्मः,

सर्वेशः,

सर्वसाक्षी,

सर्वविद्,

श्वःश्रेयसम्,

शब्दातीतः

(Noun)

धर्मग्रन्थैः

अखिलसृष्टेः

निर्मातृरूपेण

स्वामिरूपेण

वा

स्वीकृता

महासत्ता।

"ईश्वरः

सर्वव्यापी

अस्ति।"

Kalpadruma Sanskrit

अजरः,

त्रि,

(

जॄ

+

भावे

अङ्

गुणः

स्त्रियां

टाप्,

नास्ति

जरा

जीर्ण्णावस्था

यस्य

सः

)

जरारहितः

।वार्द्धक्यशून्यः

यथा,

--“अजरामरवत्

प्राज्ञो

विद्यामर्थञ्च

चिनायेत्”

।इति

हितोपदेशः