Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अजया (ajayA)

 
Yates English

*अजया

(

या

)

1.

Feminine.

Illusion.

Spoken Sanskrit English

अजया

ajayA

Feminine

mAyA

or

Illusion

अजया

ajayA

Feminine

hemp

Monier Williams Cologne English

अ-जया

feminine.

hemp

nalopākhyāna

of

a

friend

of

Durgā

Māyā

or

Illusion.

Apte Hindi Hindi

अजया

स्त्रीलिङ्गम्

-

-

भांग

E Bharati Sampat Sanskrit

(

स्त्री

)

जीयते

पराजीयते

असौ

न+जि(

जये

)+अच्

(

कर्मणि

)

विजया,

भङ्गा

(

भाङ्ग

सिद्धि

)

Edgerton Buddhist Hybrid English

Ajayā,

n.

of

a

goddess:

Sādh

〔502.10〕.

Wordnet Sanskrit

Synonyms

विजया,

त्रैलोक्यविजया,

भङ्गा,

इन्द्राशनः,

इन्द्रासनम्,

जया,

गञ्जा,

वीरपत्रा,

चपला,

अजया,

आनन्दा,

हर्षिणी,

मादिनी,

संविदा

(Noun)

वृक्षविशेषः,

मादकद्रव्ययुक्तः

वृक्षः

आयुर्वेदे

अस्य

वातकफापहत्वादयः

गुणाः

प्रोक्ताः।

"अधुना

शासनेन

विजयायाः

कृषिः

प्रतिबन्धिता

अस्ति।"

Synonyms

विजया,

त्रैलोक्यविजया,

भङ्गा,

इन्द्राशनः,

इन्द्रासनम्,

जया,

गञ्जा,

वीरपत्रा,

चपला,

अजया,

आनन्दा,

हर्षिणी,

मादिनी,

संविदा

(Noun)

वृक्षविशेषः,

मादकद्रव्ययुक्तः

वृक्षः

आयुर्वेदे

अस्य

वातकफापहत्वम्

आदि

गुणाः

प्रोक्ताः।

"त्रैलोक्ये

विजयप्रदेति

विजया

श्रीदेवराजप्रिया।"

Kalpadruma Sanskrit

अजया,

स्त्रीलिङ्गम्

(

जीयते

पराजीयतेऽसौ

जि

+कर्म्मणि

अच्

स्त्रियां

टाप्

जया

नञ्समासः

)विजया

भाङ्ग

सिद्धि

इति

ख्याता

इति

राज-निर्घण्टः