Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अजः (ajaH)

 
Hindi Hindi

अजात

Apte Hindi Hindi

अजः

"वि*,

न*

त*

"

-

जायते

नञ्

-

जन्+ड

"अज'

सर्वशक्तिमान

प्रभु

का

विशेषण,

विष्णु,

शिव,

ब्रह्मा"

अजः

"वि*,

न*

त*

"

-

जायते

नञ्

-

जन्+ड

"आत्मा,

जीव"

अजः

"वि*,

न*

त*

"

-

नञ्

-

जन्+ड

"मेंढा,

बकरा"

अजः

"वि*,

न*

त*

"

-

नञ्

-

जन्+ड

मेषराशि

अजः

"वि*,

न*

त*

"

-

नञ्

-

जन्+ड

अन्न

का

एक

प्रकार

अजः

"वि*,

न*

त*

"

-

नञ्

-

जन्+ड

"चन्द्रमा,

कामदेव"

Wordnet Sanskrit

Synonyms

अजासुरः,

अजः

(Noun)

असुरविशेषः

"कृष्णेन

हतो

अजः।"

Synonyms

अजः

(Noun)

एकः

रघुवंशीयराजा

यः

रघुराजपुत्रः

"अजः

दशरथस्य

पिता

आसीत्।"

Synonyms

अजः,

वस्तः,

छगलकः,

स्तुभः,

छगः,

छगलः,

छागलः,

तभः,

स्तभः,

शुभः,

लघुकामः,

क्रयसदः,

वर्करः,

पर्णभोजनः,

लम्बकर्णः,

मेनादः,

वुक्कः,

अल्पायुः,

शिवाप्रियः,

अवुकः,

मेध्यः,

पशुः,

पयस्वलः

(Noun)

पशुविशेषः,

यः

अप्रशस्तः,

खरतुल्यनादः,

प्रदीप्तपुच्छः

कुनखः

विवर्णः

निकृत्तकर्णः

द्विपमस्तकश्च।

"अजः

पर्वतं

गच्छति।"

Synonyms

विष्णुः,

नारायणः,

कृष्णः,

वैकुण्ठः,

विष्टरश्रवाः,

दामोदरः,

हृषीकेशः,

केशवः,

माधवः,

स्वभूः,

दैत्यारिः,

पुण्डरीकाक्षः,

गोविन्दः,

गरुडध्वजः,

पीताम्बरः,

अच्युतः,

शार्ङ्गी,

विष्वक्सेनः,

जनार्दनः,

उपेन्द्रः,

इन्द्रावरजः,

चक्रपाणिः,

चतुर्भुजः,

पद्मनाभः,

मधुरिपुः,

वासुदेवः,

त्रिविक्रमः,

दैवकीनन्दनः,

शौरिः,

श्रीपतिः,

पुरुषोत्तमः,

वनमाली,

बलिध्वंसी,

कंसारातिः,

अधोक्षजः,

विश्वम्भरः,

कैटभजित्,

विधुः,

श्रीवत्सलाञछनः,

पुराणपुरुषः,

वृष्णिः,

शतधामा,

गदाग्रजः,

एकशृङ्गः,

जगन्नाथः,

विश्वरूपः,

सनातनः,

मुकुन्दः,

राहुभेदी,

वामनः,

शिवकीर्तनः,

श्रीनिवासः,

अजः,

वासुः,

श्रीहरिः,

कंसारिः,

नृहरिः,

विभुः,

मधुजित्,

मधुसूदनः,

कान्तः,

पुरुषः,

श्रीगर्भः,

श्रीकरः,

श्रीमान्,

श्रीधरः,

श्रीनिकेतनः,

श्रीकान्तः,

श्रीशः,

प्रभुः,

जगदीशः,

गदाधरः,

अजितः,

जितामित्रः,

ऋतधामा,

शशबिन्दुः,

पुनर्वसुः,

आदिदेवः,

श्रीवराहः,

सहस्रवदनः,

त्रिपात्,

ऊर्ध्वदेवः,

गृध्नुः,

हरिः,

यादवः,

चाणूरसूदनः,

सदायोगी,

ध्रुवः,

हेमशङ्खः,

शतावर्त्ती,

कालनेमिरिपुः,

सोमसिन्धुः,

विरिञ्चिः,

धरणीधरः,

बहुमूर्द्धा,

वर्धमानः,

शतानन्दः,

वृषान्तकः,

रन्तिदेवः,

वृषाकपिः,

जिष्णुः,

दाशार्हः,

अब्धिशयनः,

इन्द्रानुजः,

जलशयः,

यज्ञपुरुषः,

तार्क्षध्वजः,

षड्बिन्दुः,

पद्मेशः,

मार्जः,

जिनः,

कुमोदकः,

जह्नुः,

वसुः,

शतावर्तः,

मुञ्जकेशी,

बभ्रुः,

वेधाः,

प्रस्निशृङ्गः,

आत्मभूः,

सुवर्णबिन्दुः,

श्रीवत्सः,

गदाभृत्,

शार्ङ्गभृत्,

चक्रभृत्,

श्रीवत्सभृत्,

शङ्खभृत्,

जलशायी,

मुरमर्दनः,

लक्ष्मीपतिः,

मुरारिः,

अमृतः,

अरिष्टनेमः,

कपिः,

केशः,

जगदीशः,

जनार्दनः,

जिनः,

जिष्णुः,

विक्रमः,

शर्वः

(Noun)

देवताविशेषः

हिन्दुधर्मानुसारं

जगतः

पालनकर्ता।

"एकादशस्तथा

त्वष्टा

द्वादशो

विष्णुरुच्यते

जघन्यजस्तु

सर्वेषामादित्यानां

गुणाधिकः।"

Tamil Tamil

அஜ:

:

பிறப்பற்றவன்,

விஷ்ணு,

சிவன்,

பிரம்மா,

ஆன்மா,

செம்மறி

ஆட்டுக்கிடா,

மேஷ

ராசி,

சந்திரன்,

காமன்.

Kalpadruma Sanskrit

अजः,

पुंलिङ्गम्

(

जायते

नोत्पद्यते

यः

नञ्

+

जन्

+

अन्ये-ष्वपि

दृश्यत

इति

कर्त्तरि

डः

उपपदसमासः

)(

“न

हि

जातो

जायेऽहं

जनिष्ये

कदाचन

।क्षेत्रज्ञः

सर्व्वभूतानां

तस्मादहमजः

स्मृतः”

इति

भारते

।“योमामजमनादिञ्च

वेत्ति

लोकमहेश्वरम्”

।इति

भगवद्गीतायाम्

)

ब्रह्मा

विष्णुः

शिवः

।कामदेवः

सूर्य्यवंशीयराजविशेषः

रघु-राजपुत्त्रः

दशरथपिता

मेषः

इति

ज्यो-तिषं

माक्षिकधातुः

इति

हेमचन्द्रः

जन्म-रहिते

वाच्यलिङ्गः

छागः

इति

मेदिनी

तत्-परीक्षा

यथा,

--“नक्षत्राणां

विभेदेन

नराणान्तु

गणत्रयं

।तेषां

शुभाय

निर्द्दिष्टं

पशुवस्तत्रयं

बलौ

ये

कृष्णाः

शुचयश्छागाः

पशवोऽन्ये

तथैव

।देवजातिमिरुत्सृज्यास्ते

सर्व्वार्थोपसिद्धये

ये

पीता

हरिता

वापि

नरजातेरुदीरिताः

।ये

शुक्लाश्च

महान्तो

वा

रक्षोजातेः

शुभप्रदाः

यो

मोहादथवाज्ञानाद्वलिमन्यं

प्रयच्छति

।बध

एव

फलं

तस्य

नान्यत्

किञ्चित्

फलं

भवेत्”

इति

युक्तिकल्पतरुः

KridantaRupaMala Sanskrit

1

{@“अज

गतिक्षेपणयोः”@}

2

क्षेपणम्

=

प्रेरणम्।

3

वायकः-यिका,

वायकः-यिका

विवीषकः-

4

अजिजिषकः-षिका,

वेवीयक

5

वेता-त्री,

6

अजिता-त्री,

वाययिता-त्री,

विवीषिता-त्री,

अजिजिषिता,

वेवीयिता-त्री

अजन्

7

-न्ती,

वाययन्-न्ती,

विवीषन्-न्ती,

अजिजिषन्-न्ती

वेष्यन्-न्ती-ती,

अजिष्यन्-ती-न्ती,

बाययिष्यन्-ती-न्ती,

विवीषिष्यन्-ती-न्ती,

अजिजिषिष्यन्-ती-न्ती

वाययमानः,

वाययिष्यमाणः,

वेवीयमानः,

वेवीयिष्यमाणः

परिवीः-परिव्यौ-परिव्यः,

समक्-समजौ-समजः

वीतः,

अजितः-वायितम्-तः,

विवीषितः,

अजिजिषितः,

वेवीयितः-तम्-तवान्,

अजः,

8

अजा,

9

आजिः,

10

पदाजिः,

11

विवीषुः,

विवाययिषुः,

अजिजिषुः,

आजिजयिषुः,

वेबीय

12

वेतव्यम्-अजितव्यम्,

वाययितव्यम्,

विवीषितव्यम्,

अजिजिषितव्यम्,

वेवीयितव्यम्

वयनीयम्,

वायनीयम्,

विवीषणीयम्,

अजिजिषणीयम्,

वेवीयनीयम्

वेयम्,

वाय्यम्,

विवीष्यम्,

अजिजिष्यम्,

वेवीय्यम्

ईषद्वयः,

दुर्वयः,

सुवयः

वीयमानः,

वाय्यमानः,

विवीष्यमाणः,

अजिजिष्यमाणः

वेवीय्यमानः

13

समजः,

14

समाजः

15,

उदाजः,

-वायः,

वात

16

मजा

17

18,

व्यजः

19,

व्याजः

20

वेतुम्,

अजितुम्,

वाययितुम्,

विवीषितुम्,

अजिजिषितुम्,

वेवीयितुम्

वीतिः,

अक्तिः,

21

समज्या,

वायना,

विवीषा,

विवाययिषा,

अजिजिषा,

आजिजयिषा,

वेवीया

प्रवयणम्

22

-प्राजनम्,

वायनम्,

विवीषणम्,

अजिजिषणम्,

वेवीयनम्

वीत्वा,

अजित्वा,

वाययित्वा,

विवीषित्वा,

अजिजिषित्वा,

वेवीयित्वा

प्रवीय,

प्राज्य,

प्रवाय्य,

प्रविवीष्य,

प्राजिजिष्य,

प्रवेवीय्य

वायम्

२,

वीत्वा

२,

अजित्वा

२,

वायम्

वाययित्वा

२,

विवीषम्

२,

विवीषित्वा

२,

अजिजिषम्

२,

अजिजिषित्वा

२,

वेवीयम्

२,

वेवीयित्वा

औणादिके

=

अजिनम्

23

-अजिरम्

24

25

प्रासङ्गिक्यः

01

(

)

02

(

भ्वादिः-१-२३०-सक।

सेट्-पर-

)

03

[

[

१।

‘अजेर्व्यघञपोः’

(

२-४-५६

)

इति

वीभावः।

]

]

04

[

[

२।

‘वलादावार्धधातुके

वेष्यते’

(

२-४-५६

वा

)

इति

वा

वीभावः।

]

]

05

[

[

१।

आ।

आर्धधातुकविवक्षायां

वीभावात्

हलादित्वात्

यङ्।

]

]

06

[

[

२।

‘वलादावार्धधातुके

वेष्यते’

(

२-४-५६

वा

)

इति

वा

वीभावः।

]

]

07

[

[

आ।

‘अकर्जितोऽसौ

हरिखर्जनोत्कधीः

अजत्पशुब्रातमजेन

तेजितम्’

धा-का-१-३१।

]

]

08

[

[

आ।

‘अकर्जितोऽसौ

हरिखर्जनोत्कधीः

अजत्पशुब्रातमजेन

तेजितम्’

धा-का-१-३१।

]

]

09

[

[

३।

‘अजाद्यतष्टाप्’

(

४-१-४

)

इति

टाप्

]

]

10

[

[

४।

‘अज्यतिभ्याम्--पादे

च’

(

४-१३१

)

इत्यौणादिकः

इण्

प्रत्ययः।

]

]

11

[

[

४।

‘अज्यतिभ्याम्--पादे

च’

(

४-१३१

)

इत्यौणादिकः

इण्

प्रत्ययः।

]

]

12

[

पृष्ठम्०००९+

३९

]

13

[

[

१।

‘समुदोरजः

पशुषु’

(

३-३-६९

)

इत्यपू।

]

]

14

[

[

१आ

‘अजिव्रज्योश्च’

(

७-३-६०

)

इति

कुत्वं

भवति।

‘पशूनां

समजो

ऽन्येषां

समाजोऽथ

सधर्मिणाम्’

इति

अमरकोशः।

]

]

15

[

[

B।

‘गुहाद्वारेण

निर्यातः

समजेन

पशूनिव’

भट्टिकाव्ये-७-५९।

]

]

16

[

[

C।

‘मेघात्ययोपात्तवनोपशोभं

कदम्बकं

वातमजं

मृगाणाम्’

भ-का-२-१७।

]

]

17

[

[

२।

‘वातशुनीतिलशर्घेषु

अजधेट्जहातीनां’

(

वा।

३-२-२८

)

इति

खश्।

मुम्।

सार्वधातुकत्वान्न

वीभावः।

]

]

18

(

मृगाः

)

19

[

[

३।

‘गोचरसंचरवहव्रजव्यज-’

(

३-३-११९

)

इति

घान्तो

निपातितः।

]

]

20

[

[

ड्।

‘निर्व्याजमिज्या

ववृते

वचश्च

भूयो

बभाषे

मुनिना

कुमारः’

भ-का-२-३७।

]

]

21

[

[

४।

‘संज्ञायां

समज-’

(

३-३-९९

)

इति

स्त्रियां

क्यप्।

निपातनात्

वीभावो

न।

]

]

22

[

[

५।

‘वा

यौ’

(

२-४-५७

)

इति

वीभावो

वा।

]

]

23

[

[

६।

अजिनम्

=

चर्म।

अजति-वीयते

वा

तत्-कर्म,

कर्ता

वा।

इन

प्रत्ययः।

]

]

24

[

[

७।

अजिरम्

=

वेश्म।

अजन्त्यस्मिन्

इत्यधिकरणे

किर

प्रत्ययः।

]

]

25

[

पृष्ठम्००१०+

२७

]