Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अचिरप्रभा (aciraprabhA)

 
Shabda Sagara English

अचिरप्रभा

Feminine.

(

-भा

)

Lightning.

Etymology

अचिर

as

before,

and

प्रभा

light.

Capeller Eng English

अचिर°प्रभा

feminine

lightning

(

literally

having

brief

splendour

).

Yates English

अचिर-प्रभा

(

भा

)

1.

Feminine.

Idem.

Spoken Sanskrit English

अचिरप्रभा

aciraprabhA

Feminine

lightning

Wilson English

अचिरप्रभा

Feminine.

(

-भा

)

Lightning.

Etymology

अचिर

as

before,

and

प्रभा

light.

Monier Williams Cologne English

अ-चिर—द्युति

or

अ-चिर—प्रभा,

feminine.

lightning.

Goldstucker English

अचिरप्रभा

Bahuvr.

f.

(

-भा

)

Lightning.

E.

अचिर

and

प्रभा.

See

the

preceding.

Apte Hindi Hindi

अचिरप्रभा

स्त्रीलिङ्गम्

अचिर-प्रभा

-

बिजली

Shabdartha Kaustubha Kannada

अचिरप्रभा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ವಿದ್ಯುತ್ತು

/

ಮಿಂಚು

व्युत्पत्तिः

अचिरा

प्रभा

यस्याः

अचिरप्रभा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಕ್ಷಣಿಕವಾದ

ಕಾಂತಿ

व्युत्पत्तिः

अचिरा

सा

प्रभा

L R Vaidya English

acira-praBA

{%

f.

%}

lightning,

अचिरांशुविलासचंचला

Kir.ii.19.

E Bharati Sampat Sanskrit

(

स्त्री

)

अचिरा

अचिरस्थायिनी

प्रभा

यस्या:।

१.विद्युत्

‘विद्युच्चला

शम्पाऽचिरप्रभा’

हैमः।

‘च्युता

दिवःस्थास्नुरिवाचिरप्रभा’

भट्टिः।

२.अचिरा

प्रभा

क्षणिककान्ति:।

(

वि

)

अचिरप्रभः।

३.अस्थिरकान्तियुक्तः,

अल्पकालस्थायिप्रभावान्

Bopp Latin

अचिरप्रभा

f.

(

nonlongum

splendorem

habens,

BAH.

ex

अचिर

et

प्रभा

splendor

)

fulgur.

UR.

78.

15.

Wordnet Sanskrit

Synonyms

विद्युत्,

तडित्,

वज्रस्फुलिङ्गः,

शम्पा,

शतह्रदा,

ह्रादिनी,

ऐरावती,

क्षणप्रभा,

तडित्,

सौदामिनी,

चञ्चला,

चपला,

वीजा,

सौदाम्नी,

चिलमीलिका,

सर्ज्जूः,

अचिरप्रभा,

सौदामनी,

अस्थिरा,

मेघप्रभा,

अशनिः,

वज्रा

(Noun)

पृथिव्याः

वायुमण्डलस्थायाः

वैद्युतायाः

ऊर्जायाः

उत्सर्गः

यद्

मेघानां

घर्षणात्

प्रादुर्भवति

तथा

आकाशे

प्रकाशं

तथा

घोषध्वनिं

जनयति।

"आकाशे

विद्युत्

देदीप्यते।"

Kalpadruma Sanskrit

अचिरप्रभा,

स्त्रीलिङ्गम्

(

अचिरा

क्षणस्थायिनी

प्रभाकान्तिर्यस्याः

सा

बहुव्रीहिः

)

विद्युत्

इति

हेम-चन्द्रः

Vachaspatyam Sanskrit

अचिरप्रभा

स्त्री

अचिरा

अचिरस्थायिनी

प्रभा

यस्याः

।विद्युति

“च्युता

दिवः

स्थास्नुरिवाचिरप्रभेति”

भट्टिः

।अल्पकालस्थायिप्रभावति

त्रीषु लिङ्गेषु

कर्म्म०

अचिरायांदीप्तौ

स्त्री