Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अचलकीला (acalakIlA)

 
Shabda Sagara English

अचलकीला

Feminine.

(

-ला

)

The

earth.

Etymology

अचल

a

mountain,

कील

a

bolt.

Yates English

अ-चल-कीला

(

ला

)

1.

Feminine.

The

earth.

Wilson English

अचलकीला

Feminine.

(

-ला

)

The

earth.

Etymology

अचल

a

mountain,

कील

a

bolt.

Monier Williams Cologne English

अ-चल—कीला

feminine.

the

earth.

Goldstucker English

अचलकीला

Bahuvr.

f.

(

-ला

)

The

earth.

E.

अचल

and

कील.

Apte Hindi Hindi

अचलकीला

स्त्रीलिङ्गम्

अचल-कीला

-

पृथ्वी

Shabdartha Kaustubha Kannada

अचलकीला

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಪೃಥ್ವಿ

/

ಭೂಮಿ

व्युत्पत्तिः

अचलाः

कीला

इव

यस्याः

L R Vaidya English

acala-kIlA

{%

f.

%}

the

earth.

E Bharati Sampat Sanskrit

(

स्त्री

)

अचलाः

पर्वताः

कीलाः

इव

यस्याः।

भूमिः।

Wordnet Sanskrit

Synonyms

पृथिवी,

भूः,

भूमिः,

अचला,

अनन्ता,

रसा,

विश्वम्भरा,

स्थिरा,

धरा,

धरित्री,

धरणी,

क्षौणी,

ज्या,

काश्यपी,

क्षितिः,

सर्वसहा,

वसुमती,

वसुधा,

उर्वी,

वसुन्धरा,

गोत्रा,

कुः,

पृथ्वी,

क्ष्मा,

अवनिः,

मेदिनी,

मही,

धरणी,

क्षोणिः,

क्षौणिः,

क्षमा,

अवनी,

महिः,

रत्नगर्भा,

सागराम्बरा,

अब्धिमेखला,

भूतधात्री,

रत्नावती,

देहिनी,

पारा,

विपुला,

मध्यमलोकवर्त्मा,

धारणी,

गन्धवती,

महाकान्ता,

खण्डनी,

गिरिकर्णिका,

धारयित्री,

धात्री,

अचलकीला,

गौः,

अब्धिद्वीपा,

इडा,

इडिका,

इला,

इलिका,

इरा,

आदिमा,

ईला,

वरा,

आद्या,

जगती,

पृथुः,

भुवनमाता,

निश्चला,

श्यामा

(Noun)

मर्त्याद्यधिष्ठानभूता।

"पृथिवी

पञ्चमम्

भूतम्"

Synonyms

पृथ्वी,

धरती,

धरा,

भू,

वसुन्धरा,

धरणी,

धरित्री,

अवनी,

उर्वी,

रत्नगर्भा,

वसुधा,

क्षितिः,

महिः,

मही,

अचलकीला,

अचला,

भूमण्डलः,

पृथिवीमण्डलम्,

विश्वम्भरा,

प्रथी,

विश्वधारिणी,

मेदिनी,

विश्वधेना

(Noun)

सौरमालायां

सूर्यं

परितः

भ्रममाणः

सूर्यात्

तृतीयः

मर्त्याद्यधिष्ठानभूतः

ग्रहगोलः।

"चन्द्रः

पृथ्वेः

उपग्रहः

अस्ति।"

Kalpadruma Sanskrit

अचलकीला,

स्त्रीलिङ्गम्

(

अचलः

सुमेरुपर्व्वतः

कीलःस्तम्भस्वरूपो

यस्याः

सा

बहुव्रीहिः

कीलोलेशे

द्वयोः

स्तम्भ

इति

मेदिनी

)

पृथिवी

इतिशब्दरत्नावली

Vachaspatyam Sanskrit

अचलकीला

स्त्री

अचलाः

कीला

इव

यस्याः

पृथिव्याम्

।अचलस्य

सुमेरोः

कील

इव,

अचलः

कील

इवाव-ष्टम्भकत्वाद्वा

किष्कम्भपर्वतेषु

मन्दरादिषु

पुंलिङ्गम्

ते

चसुमेरुमुपवर्ण्य,

“विष्कम्भशैलाः

खलु

मन्दरोऽस्य

सुगन्धशैलोविपुलः

सुपार्श्व

इति”

सि०

शि०

गो०

दर्शितास्तेषां

स्वरू-पादि

तत्तच्छब्दे

वक्ष्यते