Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अङ्घ्रिः (aGghriH)

 
Apte Hindi Hindi

अङ्घ्रिः

पुंलिङ्गम्

-

अङ्घ्+क्रिन्

पैर

अङ्घ्रिः

पुंलिङ्गम्

-

अङ्घ्+क्रिन्

वृक्ष

की

जड़

अङ्घ्रिः

पुंलिङ्गम्

-

अङ्घ्+क्रिन्

श्लोक

का

चौथा

चरण

Wordnet Sanskrit

Synonyms

मूलम्,

अङ्घ्रिः,

अंर्हिः,

ब्रध्नः,

व्रध्न,

पादः,

चरणम्,

चरणः,

पदम्

(Noun)

वृक्षादिभ्यः

भूम्यान्तर्गतः

भागः

येन

ते

अन्नं

जलं

गृह्णन्ति।

"आयुर्वेदे

नैकानि

मूलानि

रोगनिवारणार्थे

उपयुज्यते।"

Synonyms

चरणः,

अङ्घ्रिः,

पादः,

पत्

(Noun)

अवयवविशेषः,

अङ्गुलितः

आपार्ष्णि

भागः

येन

मनुष्यादयः

चरन्ति।

"प्रभुरामचन्द्रस्य

चरणैः

दण्डकारण्यम्

पुनीतम्।"

Kalpadruma Sanskrit

अङ्घ्रिः,

पुंलिङ्गम्

(

अङ्घ्यते

गच्छत्यनेन

अघि

+

करणे

रिः

)पादः

(

सूर्य्यशतके,

--

“शीर्णघ्राणाङ्घ्रिपाणीन्”

)वृक्षमूलं

इति

त्रिकाण्डशेषः

अङ्घ्रिनाम,

[

न्

]

क्लीबम्

(

अङ्घ्रिरूपेण

नमते

जलाद्या-कर्षणेन

कल्पते

यत्

अङ्घ्रि

+

नम्

+

अन्

णिच्च

)वृक्षमूलं

इति

हेमचन्द्रः