Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अग्रम् (agram)

 
Monier Williams Cologne English

अ॑ग्रम्

indeclinable, either an indeclinable participle or an adverb or a case used adverbially.

in

front,

before,

ahead

of

Apte Hindi Hindi

अग्रम्

नपुंलिङ्गम्

-

-

सर्वोपरि

स्थल

या

उच्चतम

बिन्दु

अग्रम्

आलं*

-

-

"तीक्ष्णता,

प्रखरता"

अग्रम्

नपुंलिङ्गम्

-

-

सामने

अग्रम्

नपुंलिङ्गम्

-

-

किसी

भी

प्रकार

में

सर्वोत्तम

अग्रम्

नपुंलिङ्गम्

-

-

"लक्ष्य,

उद्देश्य"

अग्रम्

नपुंलिङ्गम्

-

-

आरम्भ

अग्रम्

नपुंलिङ्गम्

-

-

"आधिक्य,

अतिरेक"

अग्रम्

नपुंलिङ्गम्

-

"अङ्ग्+रक्,

ङलोपः"

समय

का

पूर्ववर्ती

भाग

Wordnet Sanskrit

Synonyms

अग्रम्

(Noun)

कस्मिन्नपि

स्तरे

परीक्षायाम्

आदौ

सर्वतः

उच्चैः

स्थाने

वर्तमानस्य

अवस्था।

"रमेशः

सम्पूर्णे

राज्ये

उच्चमाध्यमिकविद्यालयस्य

परीक्षायाम्

अग्रे

आगतः।"

Synonyms

अग्रतः,

अग्रम्,

पुरतः,

पुरः

(Adverb)

अग्रे

सरति।

"मार्गदर्शकः

अग्रे

गच्छति।"

Synonyms

अग्रम्

(Adjective)

यत्

अग्रिमे/

प्रथमे

स्थाने

वर्तते।

"सूचेः

अग्रं

तीक्ष्णम्

अस्ति"

Synonyms

समुदायः,

सङ्घः,

समूहः,

सङ्घातः,

समवायः,

सञ्चयः,

गणः,

गुल्मः,

गुच्छः,

गुच्छकः,

गुत्सः,

स्तवकः,

ओघः,

वृन्दः,

निवहः,

व्यूहः,

सन्दोहः,

विसरः,

व्रजः,

स्तोमः,

निकरः,

वातः,

वारः,

संघातः,

समुदयः,

चयः,

संहतिः,

वृन्दम्,

निकुरम्बम्,

कदम्बकम्,

पूगः,

सन्नयः,

स्कन्धः,

निचयः,

जालम्,

अग्रम्,

पचलम्,

काण्डम्,

मण्डलम्,

चक्रम्,

विस्तरः,

उत्कारः,

समुच्चयः,

आकरः,

प्रकरः,

संघः,

प्रचयः,

जातम्

(Noun)

एकस्मिन्

स्थाने

स्थापितानि

स्थितानि

वा

नैकानि

वस्तूनि।

"अस्मिन्

समुदाये

नैकाः

महिलाः

सन्ति।"

Synonyms

शिखरम्,

शिखा,

अग्रम्,

अग्रभागः,

पृष्ठम्,

शृङ्गम्,

चूडा,

शिरम्,

उपरिभागः,

शीर्षकम्

(Noun)

कस्यापि

वस्तुनः

स्थानस्य

वा

उपरिभागः

अग्रदेशः

तथा

कस्मिन्नपि

विषये

अर्जितम्

अत्युच्चस्थानम्

च।

"मन्दिरस्य

शिखरे

केतुः

शोभते।

/

पर्वतस्य

शिखरे

धूमम्

दृष्ट्वा

तत्र

वह्निः

अस्ति

इति

ज्ञायते"