Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अग्रभागः (agrabhAgaH)

 
Apte Hindi Hindi

अग्रभागः

पुंलिङ्गम्

अग्र-भागः

-

प्रथम

या

सर्वोत्तम

भाग

अग्रभागः

पुंलिङ्गम्

अग्र-भागः

-

"शेष,

शेष

भाग"

अग्रभागः

पुंलिङ्गम्

अग्र-भागः

-

"नोक,

सिरा"

E Bharati Sampat Sanskrit

(

पुं

)

भज्यते

भागः

अग्रः

पूर्वः

भागः

एकदेशः।

१.श्राद्धादौ

प्रथमम्

उद्धृत्य

देयं

द्रव्यम्

२.शेषभागः।

Wordnet Sanskrit

Synonyms

शिखरम्,

शिखा,

अग्रम्,

अग्रभागः,

पृष्ठम्,

शृङ्गम्,

चूडा,

शिरम्,

उपरिभागः,

शीर्षकम्

(Noun)

कस्यापि

वस्तुनः

स्थानस्य

वा

उपरिभागः

अग्रदेशः

तथा

कस्मिन्नपि

विषये

अर्जितम्

अत्युच्चस्थानम्

च।

"मन्दिरस्य

शिखरे

केतुः

शोभते।

/

पर्वतस्य

शिखरे

धूमम्

दृष्ट्वा

तत्र

वह्निः

अस्ति

इति

ज्ञायते"

Synonyms

अग्रभागः

(Noun)

कस्यापि

वस्तुनः

पुरतः

भागः।

"अस्याः

नौकायाः

अग्रभागे

नैकानि

छिद्राणि

सन्ति।"