Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अग्निशिखम् (agnizikham)

 
Apte Hindi Hindi

अग्निशिखम्

नपुंलिङ्गम्

अग्निः-शिखम्

-

केसर

अग्निशिखम्

नपुंलिङ्गम्

अग्निः-शिखम्

-

सोना

Wordnet Sanskrit

Synonyms

सुवर्णम्,

स्वर्णम्,

कनकम्,

हिरण्यम्,

हेम,

हाटकम्,

काञ्चनम्,

तपनीयम्,

शातकुम्भम्,

गाङ्गेयम्,

भर्मम्,

कर्वरम्,

चामीकरम्,

जातरूपम्,

महारजतम्,

रुक्मम्,

कार्तस्वरम्,

जाम्बुनदम्,

अष्टापदम्,

शातकौम्भम्,

कर्चुरम्,

रुग्मम्,

भद्रम्,

भूरि,

पिञ्जरम्,

द्रविणम्,

गैरिकम्,

चाम्पेयम्,

भरुः,

चन्द्रः,

कलधौतम्,

अभ्रकम्,

अग्निबीजम्,

लोहवरम्,

उद्धसारुकम्,

स्पर्शमणिप्रभवम्,

मुख्यधातु,

उज्ज्वलम्,

कल्याणम्,

मनोहरम्,

अग्निवीर्यम्,

अग्नि,

भास्करम्,

पिञजानम्,

अपिञ्जरम्,

तेजः,

दीप्तम्,

अग्निभम्,

दीप्तकम्,

मङ्गल्यम्,

सौमञ्जकम्,

भृङ्गारम्,

जाम्बवम्,

आग्नेयम्,

निष्कम्,

अग्निशिखम्

(Noun)

धातुविशेषः-पीतवर्णीयः

धातुः

यः

अलङ्कारनिर्माणे

उपयुज्यते।

"सुवर्णस्य

मूल्यं

वर्धितम्।"

Synonyms

सिन्दूरः,

नागसम्भवम्,

नागरेणुः,

रक्तम्,

सीमन्तकम्,

नागजम्,

नागगर्भम्,

शोणम्,

वीररजः,

गणेशभूषणम्,

सन्ध्यारागम्,

शृङ्गारकम्,

सौभाग्यम्,

अरूणम्,

मङ्गल्यम्,

अग्निशिखम्,

पिशुनम्,

असृक्,

वरेण्यम्

(Noun)

रक्तवर्णचूर्णविशेषः

हिन्दुधर्मीयाणां

कृते

माङ्गल्यसूचकम्

आभरणञ्च,

यं

अख्रीष्टीयाः

तथा

अमुस्लिमधर्मीयाः

भारतीयाः

स्त्रियः

प्रतिदिनं

सीमन्तके

भालप्रदेशे

वा

धारयन्ति,

ख्रीष्टीयान्

तथा

मुस्लिमधर्मीयान्

विना

इतरे

सर्वे

भारतीयाः

पुरुषाः

बालकाः

पूजाविधौ

माङ्गल्यार्थं

भालप्रदेशे

बिन्दुमात्रं

धारयन्ति,

तथा

पूजादिषु

देवदेवतान्

समर्पयन्ति।

"काश्चित्

स्त्रियः

सिन्दुरस्य

धारणात्

पतेः

आयुर्वृद्धिर्भवति

इति

मन्यन्ते।"

Synonyms

कुङ्कुमम्,

वाह्नीकम्,

वाह्निकम्,

वरवाह्नीकम्,

अग्निशिखम्,

वरः,

वरम्,

बरः,

बरम्,

काश्मीरजन्म,

काश्मीरजः,

पीतकम्,

पीतनम्,

पीतचन्दनम्,

पीतकावेरम्,

कावेरम्,

रक्तसंज्ञम्,

रक्तम्,

शोणितम्,

लोहितम्,

लोहितचन्दनम्,

गौरम्,

हरिचन्दनम्,

घुसृणम्,

जागुडम्,

सङ्कोचम्,

पिशुनम्,

घीरम्,

कुचन्दनम्

(Noun)

पुष्पविशेषः।

"मह्यं

काश्मीरजेन

युक्ता

कुल्फीप्रकारः

रोचते।"