Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अग्निभम् (agnibham)

 
Apte Hindi Hindi

अग्निभम्

नपुंलिङ्गम्

अग्निः-भम्

-

कृतिका

अग्निभम्

नपुंलिङ्गम्

अग्निः-भम्

-

सोना

E Bharati Sampat Sanskrit

(

)

अग्नेः

भम्

१.अग्निदेवताकं

कृत्तिकानक्षत्रम्

२.अग्निः

इव

भाति

अग्नि+भा(

दीप्तौ

)+कः।

‘सुपि

स्थः’

३.२.४।

सुवर्णम्

(

वि

)

३.

वह्नितुल्यवर्णान्वितः

मण्यादिः

Wordnet Sanskrit

Synonyms

सुवर्णम्,

स्वर्णम्,

कनकम्,

हिरण्यम्,

हेम,

हाटकम्,

काञ्चनम्,

तपनीयम्,

शातकुम्भम्,

गाङ्गेयम्,

भर्मम्,

कर्वरम्,

चामीकरम्,

जातरूपम्,

महारजतम्,

रुक्मम्,

कार्तस्वरम्,

जाम्बुनदम्,

अष्टापदम्,

शातकौम्भम्,

कर्चुरम्,

रुग्मम्,

भद्रम्,

भूरि,

पिञ्जरम्,

द्रविणम्,

गैरिकम्,

चाम्पेयम्,

भरुः,

चन्द्रः,

कलधौतम्,

अभ्रकम्,

अग्निबीजम्,

लोहवरम्,

उद्धसारुकम्,

स्पर्शमणिप्रभवम्,

मुख्यधातु,

उज्ज्वलम्,

कल्याणम्,

मनोहरम्,

अग्निवीर्यम्,

अग्नि,

भास्करम्,

पिञजानम्,

अपिञ्जरम्,

तेजः,

दीप्तम्,

अग्निभम्,

दीप्तकम्,

मङ्गल्यम्,

सौमञ्जकम्,

भृङ्गारम्,

जाम्बवम्,

आग्नेयम्,

निष्कम्,

अग्निशिखम्

(Noun)

धातुविशेषः-पीतवर्णीयः

धातुः

यः

अलङ्कारनिर्माणे

उपयुज्यते।

"सुवर्णस्य

मूल्यं

वर्धितम्।"