Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अग्निजिह्वा (agnijihvA)

 
Shabda Sagara English

अग्निजिह्वा

Feminine.

(

-ह्वा

)

1.

A

medicinal

plant.

See

लाङ्गलिकी

2.

A

flame

of

fire.

Etymology

अग्नि,

and

जिह्वा

the

tongue,

growing

like

a

flame

of

fire.

Yates English

अग्नि-जिह्वा

(

ह्वा

)

1.

Feminine.

Medicinal

plant.

Wilson English

अग्निजिह्वा

Feminine.

(

-ह्वा

)

1

A

medicinal

plant.

See

लाङ्गलिकी.

2

A

flame

of

fire.

Etymology

अग्नि,

and

जिह्वा

the

tongue,

growing

like

a

flame

of

fire.

Monier Williams Cologne English

अग्नि—जिह्वा॑

feminine.

tongue

or

flame

of

fire,

atharva-veda

muṇḍaka-upaniṣad

the

plant

Methonica

Superba

(

Lāṅgalī

).

Goldstucker English

अग्निजिह्वा

Tatpur.

f.

(

-ह्वा

)

^1

A

tongue

of

Agni,

a

flame

of

fire.

(

There

are

seven

tongues

of

Agni.

See

हिरण्या,

कनका,

रक्ता,

कृष्णा,

वसुप्रभा,

अतिरक्ता,

बहुरूपा

).

^2

A

medicinal

plant.

See

लाङ्गली

and

लाङ्गलिकी.

E.

अग्नि

and

जिह्वा.

Apte Hindi Hindi

अग्निजिह्वा

स्त्रीलिङ्गम्

अग्निः-जिह्वा

-

"आग

की

लपट,

अग्नि

की

सात

जिह्वाओं

में

से

एक"

Shabdartha Kaustubha Kannada

अग्निजिह्वा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಅಗ್ನಿಯ

ಶಿಖೆ

/

ಅಗ್ನಿಯ

ನಾಲಿಗೆ

विस्तारः

ಅಗ್ನಿಯ

ಏಳು

ಜಿಹ್ವೆಗಳು:

“कराली

धूमिनी

श्वेता

लोहिता

नीललोहिता

सुवर्णा

पद्मरागा

जिह्वाः

सप्त

विभावसोः”

L R Vaidya English

agni-jihvA

{%

f.

%}

a

tongue

or

flame

of

fire.

Wordnet Sanskrit

Synonyms

अग्निजिह्वा

(Noun)

पुराणे

वर्णिताः

अग्नेः

सप्त

जिह्वाः।

"कालीकरालीमनोजवालोहिताधूम्रवर्णास्फुलिङ्गिनीविश्वरूपादयाः

सप्त

अग्निजिह्वाः

सन्ति।"

Synonyms

ज्वाला,

शिखा,

अग्निजिह्वा

(Noun)

अग्नेः

ऊर्ध्वगामि

अर्चिः।

"वने

वह्नेः

ज्वाला

आकाशं

स्पृशति

इव

भाति।"

Kalpadruma Sanskrit

अग्निजिह्वा,

स्त्रीलिङ्गम्

(

अग्नेः

जिह्वा

)

लाङ्गली-वृक्षः

विषलाङ्गला

इति

भाषा

इति

राज-निर्घण्टः

अग्नेः

काल्यादिसप्तार्च्चींषि

इतिजटाधरः

अग्नेः

सप्तशिखाः

तासां

नामा-दिकं

सप्तजिह्वशब्दे

द्रष्टव्यं

(

योगविशेषः

।यथा,

--“सप्तषष्ट्यादितिथयः

सोमवारादिभिर्युताः

।अग्निजिह्वाः

सप्त

योगा

मङ्गलेष्वतिगर्हिताः”

इति

योगशास्त्रे

)