Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अगिरः (agiraH)

 
Apte English

अगिरः

[

agirḥ

],

(

नः

?

)

[

गीर्यते

दुःखेन

गॄ.

बा.

˚क.

न.

त.

Tv.

]

Heaven.

The

sun

or

fire

?

A

Rākṣasa.

Compound.

-ओकस्

Adjective.

[

अगिरः

स्वर्गः

ओको

वासस्थानं

यस्य

]

dwelling

in

the

heaven

(

as

a

god

)

जीराश्चिदगिरौकसः

Rigveda (Max Müller's Edition).

1.135.9

not

to

be

stopped

by

threatening

shouts

(

?

)

Apte 1890 English

अगिरः

(

नः?

)

[

गीर्यते

दुःखेन

गॄ.

बा

°क.

न.

त.

Tv.

]

1

Heaven.

2

The

sun

or

fire?

3

A

Rākṣasa.

Comp.

ओकस्

a.

[

अगिरः

स्वर्गः

ओको

वासस्थानं

यस्य

]

dwelling

in

the

heaven

(

as

a

god

)

Rv.

1.

135.

9

not

to

be

stopped

by

threatening

shouts

(

?

)

Apte Hindi Hindi

अगिरः

पुंलिङ्गम्

-

गीर्यते

दुःखेन

-

गृ

बा*

स्वर्ग

E Bharati Sampat Sanskrit

(

पु

)

गीर्यते

दुःखेन

न+गॄ(

निगरणे

)+कः।

१.स्वर्गः।

२.अग+इर

अग्निः।

३.सूर्यः।

४.राक्षसः।

Wordnet Sanskrit

Synonyms

अग्निः,

वैश्वानरः,

वीतहोत्रः,

अग्निहोत्रः,

हुरण्यरेताः,

सप्तार्चि,

विभावसुः,

वृषाकपिः,

स्वाहापतिः,

स्वाहाप्रयः,

स्वाहाभुक्,

अग्निदेवः,

अग्निदेवता,

धनञ्जयः,

जातवेदः,

कृपीटयोनिः,

शोचिष्केशः,

उषर्बुधः,

बृहद्भानुः,

हुतभुक्,

हविरशनः,

हुताशः,

हुताशनः,

हविर्भुक्,

हव्यवाहनः,

हव्याशनः,

क्रव्यवाहनः,

तनुनपात्,

रोहिताश्वः,

आशुशुक्षणिः,

आश्रयाशः,

आशयाशः,

आश्रयभुक्,

आश्रयध्वंसी,

पावकः,

पावनः,

तेजः,

वह्निः,

ज्वलनः,

अनलः,

कृशानुः,

वायुसखा,

वायुसखः,

दहनः,

शिखी,

शिखावान्,

कृष्णवर्त्मा,

अरणिः,

घासिः,

दावः,

पचनः,

पाचनः,

पाचकः,

जुहुवान्,

वाशिः,

अर्चिष्मान्,

प्रभाकरः,

छिदिरः,

शुन्ध्युः,

जगनुः,

जागृविः,

अपाम्पितः,

जलपित्तः,

अपित्तम्,

हिमारातिः,

फुत्करः,

शुक्रः,

आशरः,

समिधः,

चित्रभानुः,

ज्वालाजिह्वा,

कपिलः,

विभावसुः,

तमोनुद्,

शुचिः,

शुक्रः,

दमुनः,

दमीनः,

अगिरः,

हरिः,

भुवः

(Noun)

देवताविशेषः-हिन्दुधर्मानुसारम्

अग्नेः

देवतास्वरूपम्।

"अग्नेः

पत्नी

स्वाहा।"

Synonyms

असुरः,

दैत्यः,

दैतेयः,

दनुजः,

इन्द्रारिः,

दानवः,

शुक्रशिष्यः,

दितिसुतः,

पूर्वदेवः,

सुरद्विट्,

देवरिपुः,

देवारिः,

कौणपः,

क्रव्यात्,

क्रव्यादः,

अस्रपः,

आशरः,

रात्रिञ्चरः,

रात्रिचरः,

कव्वूरः,

निकषात्मजः,

यातुधानः,

पुण्यजनः,

नैर्ऋतः,

यातुः,

रक्षः,

सन्ध्याबलः,

क्षपाटः,

रजनीचरः,

कीलापाः,

नृचक्षाः,

नक्तञ्चरः,

पलाशी,

पलाशः,

भूतः,

नीलाम्बरः,

कल्माषः,

कटप्रूः,

अगिरः,

कीलालपः,

नरधिष्मणः,

खचरः

(Noun)

धर्मग्रन्थैः

वर्णिताः

ते

जीवाः

ये

धर्मविरोधिनः

कार्यान्

अकरोत्

तथा

देवानां

ऋषीणां

शत्रवः

आसन्।

"पुराकाले

असूराणां

भयेन

धर्मकार्ये

काठीन्यम्

अभवत्।"

Synonyms

अग्निः,

पावकः,

पावनः,

तेजः,

वह्निः,

ज्वलनः,

अनलः,

कृशानुः,

वायुसखा,

वायुसखः,

दहनः,

शिखी,

शिखावान्,

कृष्णवर्त्मा,

अरणिः,

घासिः,

दावः,

पचनः,

पाचनः,

पाचकः,

जुहुवान्,

वाशिः,

अर्चिष्मान्,

प्रभाकरः,

छिदिरः,

शुन्ध्युः,

जगनुः,

जागृविः,

अपाम्पितः,

जलपित्तः,

अपित्तम्,

हिमारातिः,

फुत्करः,

शुक्रः,

आशरः,

समिधः,

चित्रभानुः,

ज्वालाजिह्वा,

कपिलः,

विभावसुः,

तमोनुद्,

शुचिः,

शुक्रः,

दमुनः,

दमीनः,

अगिरः,

हरिः,

कविः

(Noun)

तेजःपदार्थविशेषः।

"पर्वते

दृश्यमानः

धूमः

अग्नेः

सूचकः।"

Kalpadruma Sanskrit

अगिरः,

पुंलिङ्गम्

(

अग

+

इर

)

अग्निः

सूर्य्यः

राक्षसः

इति

जटाधरः