Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अक्षरम् (akSaram)

 
Apte Hindi Hindi

अक्षरम्

नपुंलिङ्गम्

-

-

"वर्णमाला

का

एक

अक्षर,

त्र्यक्षर

आदि"

अक्षरम्

नपुंलिङ्गम्

-

-

कोई

एक

ध्वनि

अक्षरम्

नपुंलिङ्गम्

-

-

"एक

या

अनेक

वर्ण,

समष्टि

रूप

से

भाषा"

अक्षरम्

नपुंलिङ्गम्

-

-

"दस्तावेज,

लिखावट"

अक्षरम्

नपुंलिङ्गम्

-

-

"अविनाशी,

आत्मा,

ब्रह्म"

अक्षरम्

नपुंलिङ्गम्

-

-

पानी

अक्षरम्

नपुंलिङ्गम्

-

-

आकाश

अक्षरम्

नपुंलिङ्गम्

-

-

"परमानन्द,

मोक्ष"

Wordnet Sanskrit

Synonyms

अक्षरम्

(Noun)

शब्दस्य

सः

अंशः

यस्य

आघातसहितम्

उच्चारणम्

एकत्र

भवति।

"राम

इति

शब्दे

द्वे

अक्षरे

स्तः।"

Synonyms

वर्णः,

अक्षरम्

(Noun)

ते

अंशाः

भागाः

वा

यैः

शब्दः

उत्पद्यते।

"गति

इत्यस्मिन्

शब्दे

तथा

ति

इत्येतौ

द्वौ

वर्णौ

स्तः।"

Synonyms

जलम्,

वारि,

अम्बु,

अम्भः,

पयः,

सलिलम्,

सरिलम्,

उदकम्,

उदम्,

जडम्,

पयस्,

तोयम्,

पानीयम्,

आपः,

नीरम्,

वाः,

पाथस्,

कीलालम्,

अन्नम्,

अपः,

पुष्करम्,

अर्णः,

पेयम्,

सलम्,

संवरम्,

शंवरम्,

संम्बम्,

संवत्सरम्,

संववरः,

क्षीरम्,

पायम्,

क्षरम्,

कमलम्,

कोमलम्,

पीवा,

अमृतम्,

जीवनम्,

जीवनीयम्,

भुवनम्,

वनम्,

कबन्धम्,

कपन्धम्,

नारम्,

अभ्रपुष्पम्,

घृतम्,

कं,

पीप्पलम्,

कुशम्,

विषम्,

काण्डम्,

सवरम्,

सरम्,

कृपीटम्,

चन्द्रोरसम्,

सदनम्,

कर्वुरम्,

व्योम,

सम्बः,

सरः,

इरा,

वाजम्,

तामरस,

कम्बलम्,

स्यन्दनम्,

सम्बलम्,

जलपीथम्,

ऋतम्,

ऊर्जम्,

कोमलम्,

सोमम्,

अन्धम्,

सर्वतोमुखम्,

मेघपुष्पम्,

घनरसः,

वह्निमारकः,

दहनारातिः,

नीचगम्,

कुलीनसम्,

कृत्स्नम्,

कृपीटम्,

पावनम्,

शरलकम्,

तृषाहम्,

क्षोदः,

क्षद्मः,

नभः,

मधुः,

पुरीषम्,

अक्षरम्,

अक्षितम्,

अम्ब,

अरविन्दानि,

सर्णीकम्,

सर्पिः,

अहिः,

सहः,

सुक्षेम,

सुखम्,

सुरा,

आयुधानि,

आवयाः,

इन्दुः,

ईम्,

ऋतस्ययोनिः,

ओजः,

कशः,

कोमलम्,

कोमलम्,

क्षत्रम्,

क्षपः,

गभीरम्,

गम्भनम्,

गहनम्,

जन्म,

जलाषम्,

जामि,

तुग्र्या,

तूयम्,

तृप्तिः,

तेजः,

सद्म,

स्रोतः,

स्वः,

स्वधा,

स्वर्गाः,

स्वृतिकम्,

हविः,

हेम,

धरुणम्,

ध्वस्मन्वतु,

नाम,

पवित्रम्,

पाथः,

अक्षरम्,

पूर्णम्,

सतीनम्,

सत्,

सत्यम्,

शवः,

शुक्रम्,

शुभम्,

शम्बरम्,

वूसम्,

वृवूकम्,

व्योमः,

भविष्यत्,

वपुः,

वर्वुरम्,

वर्हिः,

भूतम्,

भेषजम्,

महः,

महत्,

महः,

महत्,

यशः,

यहः,

यादुः,

योनिः,

रयिः,

रसः,

रहसः,

रेतम्

(Noun)

सिन्धुहिमवर्षादिषु

प्राप्तः

द्रवरुपो

पदार्थः

यः

पान-खान-सेचनाद्यर्थम्

उपयुज्यते।

"जलं

जीवनस्य

आधारम्।

/अजीर्णे

जलम्

औषधं

जीर्णे

बलप्रदम्।

आहारकाले

आयुर्जनकं

भुक्तान्नोपरि

रात्रौ

पेयम्।"

Synonyms

अक्षरम्,

वर्णः,

वर्णम्

(Noun)

मातृकापाठस्थः

स्वरः

व्यञ्जनं

वा।

"अक्षरैः

पठनम्

आरभ्यते।"

Tamil Tamil

அக்ஷரம்

:

எழுத்து,

சப்தம்,

ப்ரஹ்மம்,

ஜலம்,

ஆகாயம்,

மோக்ஷம்,

அழிவில்லாதது.

KridantaRupaMala Sanskrit

1

{@“क्षर

संचलने”@}

2

ज्वलादिः।

‘सञ्चये’

इति

एके।

क्षारकः-रिका,

क्षारकः-रिका,

चिक्षरिषकः-षिका,

3

चाक्षरकः-रिका

क्षरिता-त्री,

क्षारयिता-त्री,

चिक्षरिषिता-त्री,

चाक्षरिता-त्री

क्षरन्-न्ती,

क्षारयन्-न्ती,

चिक्षरिषन्-न्ती

--

क्षरिष्यन्-न्ती-ती,

क्षारयिष्यन्-न्ती-ती,

चिक्षरिषिष्यन्-न्ती-ती

--

--क्षारयमाणः,

क्षारयिष्यमाणः,

चाक्षर्यमाणः,

चाक्षरिष्यमाणः

विक्षः-विक्षरौ-विक्षरः

--

--

क्षरितम्-तः,

क्षारितः,

चिक्षरिषितः,

चाक्षरितः-तवान्

4

5

क्षरः,

6

क्षारः-क्षारी,

7

क्षारः

8

क्षरणः,

9

अक्षरम्,

चिक्षरिषुः,

चाक्षरः

क्षरितव्यम्,

क्षारयितव्यम्,

चिक्षरिषितव्यम्,

चाक्षरितव्यम्

क्षरणीयम्,

क्षारणीयम्,

चिक्षरिषणीयम्,

चाक्षरणीयम्

क्षार्यम्,

क्षार्यम्,

चिक्षरिष्यम्,

चाक्षर्यम्

ईषत्क्षरः-दुःक्षरः-सुक्षरः

--

--

क्षर्यमाणः,

क्षार्यमाणः,

चिक्षरिष्यमाणः,

चाक्षर्यमाणः

10

क्षारः,

क्षारः,

चिक्षरिषः,

चाक्षरः

क्षरितुम्,

क्षारयितुम्,

चिक्षरिषितुम्,

चाक्षरितुम्

क्षर्तिः,

क्षारणा,

चिक्षरिषा,

चाक्षरा

क्षरणम्,

क्षारणम्,

चिक्षरिषणम्,

चाक्षरणम्

क्षरित्वा,

क्षारयित्वा,

चिक्षरिषित्वा,

चाक्षरित्वा

विक्षर्य,

विक्षार्य,

सञ्चिक्षरिष्य,

सञ्चाक्षर्य

क्षारम्

२,

क्षरित्वा

२,

क्षारम्

२,

क्षारयित्वा

२,

चिक्षरिषम्

२,

चिक्षरिषित्वा

२,

चाक्षरम्

चाक्षरित्वा

२।

प्रासङ्गिक्यः

01

(

३००

)

02

(

१-भ्वादिः-८५१।

अक।

सेट्।

पर।

)

03

[

[

२।

‘दीर्घोऽकितः’

(

७-४-८३

)

इत्यभ्यासस्य

दीर्घः।

]

]

04

[

पृष्ठम्०३१४+

२७

]

05

[

[

आ।

‘द्वाविमौ

पुरुषौ

लोके

क्षरश्चाक्षर

एव

च।

क्षरः

सर्वाणि

भूतानि

कूटस्थोऽक्षर

उच्यते।।’

इति

भगवद्गीता

(

१५-१६

)।

]

]

06

[

[

१।

‘ज्वलितिकसन्तेभ्योणः’

(

३-१-१४०

)

इति

कर्तरि

णो

वा।

पक्षे

पचाद्यच्

(

३-१-१३४

)।

]

]

07

[

[

२।

‘णेऽप्यण्कृतानि

भवन्ति

क्वचित्’

(

परिभाषा

)

इति

ङीप्।

इति

क्षीरतरङ्गिणी।

]

]

08

[

[

३।

‘चलनशब्दार्थादकर्मकात्’

(

३-२-१४८

)

इति

युच्

ताच्छीलिकः।

]

]

09

[

[

४।

क्षरतीत्यक्षरम्।

पचाद्यजन्तोऽयम्।

]

]

10

[

[

५।

‘हलश्च’

(

३-३-१२१

)

इति

संज्ञायां

घञ्।

]

]