Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अंशुः (aMzuH)

 
Apte English

अंशुः

[

aṃśuḥ

],

[

अंश्-मृग˚

कु.

]

A

ray,

beam

of

light

चण्ड˚,

घर्मं˚

hot-rayed

the

sun

सूर्यांशुभिर्भिन्नमिवारविन्दम्

Kumârasambhava (Bombay).

1.32

Iustre,

brilliance

चण्डांशुकिरणाभाश्च

हाराः

Rāmāyana

5.9.48

Sisupâlavadha.

1.9.

रत्न˚,

नख˚

Et cætera.

A

point

or

end.

A

small

or

minute

particle.

End

of

a

thread.

A

filament,

especially

of

the

Soma

plant

(

Vedic.

)

Garment

decoration.

Name.

of

a

sage

or

of

a

prince.

Speed,

velocity

(

वेग

).

Fine

threadComp.

-उदकम्

dew-water.

-जालम्

a

collection

of

rays,

a

blaze

or

halo

of

light.

-धरः

-पतिः

-भृत्-बाणः

-भर्तृ-स्वामिन्

the

sun,

(

bearer

or

lord

of

rays

).

-पट्टम्

a

kind

of

silken

cloth

(

अंशुना

सूक्ष्मसूत्रेणयुक्तं

पट्टम्

)

सश्रीफलैरंशुपट्टम्

Yâjñavalkya (Mr. Mandlik's Edition).

1.186

श्रीफलैरंशुपट्टानां

Manusmṛiti.

5.12.

-माला

a

garland

of

light,

halo.

-मालिन्

Masculine.

[

अंशवो

मालेव,

ततः

अस्त्यर्थे

इनि

]

the

sun

(

wreathed

with,

surrounded

by,

rays

).

the

number

twelve.

-हस्तः

[

अंशुः

हस्त

इव

यस्य

]

the

sun

(

who

draws

up

water

from

the

earth

by

means

of

his

1

hands

in

the

form

of

rays

).

Apte 1890 English

अंशुः

[

अंश्-मृग°

कु.

]

1

A

ray,

beam

of

light

चंड°,

घर्म°

hot-rayed,

the

sun

सूर्यांशुभिर्भिन्नमिवारविंदं

Ku.

1.

32

lustre,

brilliance

रत्न°,

नख°

&c.

2

A

point

or

end.

3

A

small

or

minute

particle.

4

End

of

a

thread.

5

A

filament,

especially

of

the

Soma

plant

(

Ved.

)

6

Garment

decoration.

7

N.

of

a

sage

or

of

a

prince.

8

Speed,

velocity

(

वेग

).

Comp.

जालं

a

collection

of

rays,

a

blaze

or

halo

of

light.

धरः,

पतिः

भृत्,

बाणः

भर्तृ.

स्वामी

the

sun,

(

bearer

of

rays

or

lord

of

rays

).

पट्टं

a

kind

of

silken

cloth

(

अंशुना

सूक्ष्मसूत्रेण

युक्तं

पट्टं

)

Y.

1.

186,

Ms.

5.

120.

माला

a

garland

of

light,

halo.

मालिन्

m.

[

अंशवः

मालेव,

ततः

अस्त्यर्थे

इनि

]

{1}

the

sun

(

wreathed

with,

surrounded

by,

rays

).

{2}

the

number

twelve.

{3}

having

a

collection

of

rays.

हस्तः

[

अंशुः

हस्त

इव

यस्य

]

the

sun

(

who

draws

up

water

from

the

earth

by

means

of

his

1000

hands

in

the

form

of

rays

).

Apte Hindi Hindi

अंशुः

पुंलिङ्गम्

-

अंश्+कु

"किरण,

प्रकाशकिरण"

अंशुः

पुंलिङ्गम्

-

अंश्+कु

बिन्दु

या

किनारा

अंशुः

पुंलिङ्गम्

-

अंश्+कु

एक

छोटा

या

सूक्ष्म

कण

अंशुः

पुंलिङ्गम्

-

अंश्+कु

धागे

का

छोर

अंशुः

पुंलिङ्गम्

-

अंश्+कु

"पोशाक,

सजावट,

परिधान"

अंशुः

पुंलिङ्गम्

-

अंश्+कु

गति

E Bharati Sampat Sanskrit

(

पुं

)

अंश(

विभाजने

)+कुः।

‘मृगय्वादयश्च’

उ०१.३७।

१.किरणः।

२.प्रभा,

रश्मिः।

‘सूर्यांशुभिर्भिन्नमिवारविन्दम्’

कुमा०१.३२।

३.प्रकाशः।

४.सूत्रस्य

सूक्ष्मांशः।

५.वेगः।

६.चन्द्रः,

अमृतांशुः।

‘अंशुरब्जारिरमृतांशुः’

वैज०।

७.सूर्यः,

चण्डांशुः।

‘चण्डांशुरंशुरंशुमान्’

वैज०।

८.बिन्दुः।

९.सूत्रस्य

अग्रम्

१०.वेशः।

११.लेशः।

‘अंशुर्लेशे

रवौ

रश्मौ’

विश्व:।

‘अंशु:

सूर्यादिसूक्ष्मांशे

किरणे

चण्डदीधितौ’

हैमः।

Wordnet Sanskrit

Synonyms

चन्द्रकिरणः,

चन्द्रपादः,

शशिपादः,

चन्द्ररश्मिः,

शशिकिरणः,

शशिकरः,

शशिमयूखः,

अंशुः,

सोमांशुः,

चन्द्रांशुः,

चन्द्रिका,

चन्द्रमरीचिः,

पूर्णानकम्

(Noun)

चन्द्रस्य

किरणः।

"चन्दकिरणैः

सरोवरः

शोभते।"

Synonyms

रश्मिः,

मरीचिः,

करः,

अभीशुः,

अभीषुः,

मयूखः,

गभस्तिः,

दीधितिः,

अर्कत्विट्,

पादः,

उस्रः,

रुचिः,

त्विषिः,

विभा,

अर्चिस्,

भानुः,

शिपिः,

धृष्णिः,

पृष्टिः,

वीचिः,

घृणिः,

उपधृतिः,

पृश्निः,

स्योनः,

स्यूमः,

किरणः,

अंशुः,

किरणः

(Noun)

प्रकाशस्य

अतिसूक्ष्माः

रेखाः

याः

सूर्यचन्द्रादिभ्यः

ज्योतिष्मद्भ्यः

पदार्थेभ्यः

निष्कस्य

विकीर्यमाणाः

दृश्यन्ते।

"सूर्यस्य

रश्मिभिः

दिनस्य

प्रारम्भः

भवति।"

Synonyms

पटम्,

वस्त्रम्,

अंशुः

(Noun)

ऊर्णकर्पासादिभिः

विनिर्मितं

वस्तु।

"तेन

उत्तरीयार्थं

मीटरद्वयपरिमितं

पटं

क्रीतम्।"

Kalpadruma Sanskrit

अंशुः,

पुंलिङ्गम्

(

अंशयति

इति

अंश

विभाजने

मृग-ष्वादित्वात्

कुः

)

किरणः

प्रभा

इति

मेदि-नी

वेशः

इति

धरणी

सूत्रादिसूक्ष्मांशः

।इति

हेमचन्द्रः

लेशः

सूर्य्यः

इति

विश्वः

(

ऋषिविशेषः

लतावयवः

सोमलतावयवः

।भागः

)