Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अंर्हिः (aMrhiH)

 
Wordnet Sanskrit

Synonyms

मूलम्,

अङ्घ्रिः,

अंर्हिः,

ब्रध्नः,

व्रध्न,

पादः,

चरणम्,

चरणः,

पदम्

(Noun)

वृक्षादिभ्यः

भूम्यान्तर्गतः

भागः

येन

ते

अन्नं

जलं

गृह्णन्ति।

"आयुर्वेदे

नैकानि

मूलानि

रोगनिवारणार्थे

उपयुज्यते।"