Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

प्रकृति

prakRti

Shabda Sagara

प्रकृति

Feminine.

(

-तिः

)

1.

Nature

in

philosophy

the

passive

or

material

cause

of

the

world,

as

opposed

to

the

active

or

spiritual

and

in

my-

thology,

a

goddess,

the

personified

will

of

the

Supreme

in

the

creation

identified

with

Māyā

or

illusion,

and

in

an

especial

manner

the

prototype

of

the

female

sex

hence

it

is

the

same

with

the

Sakti

or

personified

energy

or

bride

of

a

deity,

as

LAKSHMI,

DURGĀ,

&c.

in

some

systems

Prakriti

is

considered

the

same

with

the

Supreme

Being.

2.

The

natural

state

or

condition

of

any

thing.

3.

A

radical

form

or

predicament

of

being,

an

illusion,

intelligence,

consciousness,

and

the

five

elements,

or

Ākās,

fire,

air,

earth,

and

water.

4.

The

five

elements

collectively.

5.

Cause,

origin.

6.

A

woman

or

womankind.

7.

A

mother.

8.

An

animal.

9.

The

male

organ

of

generation.

10.

The

female

organ

of

genera-

tion.

11.

An

uninflected

word

the

radical

form

of

a

word,

before

the

affixes

forming

cases,

&c.

are

subjoined.

12.

A

requisite

of

regal

administration,

of

which

seven

are

enumerated

the

king,

the

minister,

an

ally,

treasure,

territory,

fortresses,

and

an

army:

the

corporations

or

companies

of

citizens

are

sometimes

added,

making

an

eighth

class.

13.

A

form

of

metre,

consisting

of

a

stanza

of

four

lines,

each

line

containing

twenty-one

syllables.

14.

(

In

arithmetic,

)

A

given

coefficient.

(

In

anatomy,

)

Temperament,

the

predominance

of

one

of

the

humours

at

the

time

of

generation.

Etymology

प्र

implying

priority

or

precedence,

कृ

to

make

Affix.

क्तिन्

or

क्तिच्

being

the

first

step

towards

creation.

Capeller Eng

प्रकृति

feminine

the

original

or

natural

form

or

cause

of

anything

nature

or

the

material

world

(

ph.

)

the

(

5—8

)

constituent

elements

of

the

state,

for example

the

king,

the

ministers,

subjects

etc.

in general

nature,

character,

disposition,

temper.

Yates

प्र-कृति

(

तिः

)

2.

Feminine.

Nature

matter

Māyā

origin

uninflected

word

elements

of

royalty

tempera-

ment

a

given

co-efficient.

Spoken Sanskrit

प्रकृति

-

prakRti

-

Feminine

-

nature

धर्म

-

dharma

-

Masculine

-

nature

सर्ग

-

sarga

-

Masculine

-

nature

स्वरूपक

-

svarUpaka

-

nature

कारणरूप

-

kAraNarUpa

-

Adjective

-

causal

[

of

the

nature

of

a

cause

]

प्रकृत्ति

-

prakRtti

-

Feminine

-

nature

आत्मता

-

AtmatA

-

Feminine

-

nature

गोपी

-

gopI

-

Feminine

-

nature

वृत्ति

-

vRtti

-

Feminine

-

nature

संस्थिति

-

saMsthiti

-

Feminine

-

nature

सृष्टि

-

sRSTi

-

Feminine

-

nature

संस्था

-

saMsthA

-

Feminine

-

nature

निसर्ग

-

nisarga

-

Masculine

-

nature

अवग्रह

-

avagraha

-

Masculine

-

nature

पाश

-

pAza

-

Masculine

-

nature

पूग

-

pUga

-

Masculine

-

nature

भाव

-

bhAva

-

Masculine

-

nature

वर्ण

-

varNa

-

Masculine

-

nature

वृत्तान्त

-

vRttAnta

-

Masculine

-

nature

स्वभाव

-

svabhAva

-

Masculine

-

nature

प्रकृति

-

prakRti

-

Feminine

-

disposition

सरणि

-

saraNi

-

Feminine

-

disposition

सन्तति

-

santati

-

Feminine

-

disposition

वृत्ति

-

vRtti

-

Feminine

-

disposition

धी

-

dhI

-

Feminine

-

disposition

अध्याशय

-

adhyAzaya

-

Masculine

-

disposition

पूग

-

pUga

-

Masculine

-

disposition

भाव

-

bhAva

-

Masculine

-

disposition

व्यूह

-

vyUha

-

Masculine

-

disposition

संविधि

-

saMvidhi

-

Masculine

-

disposition

सर्ग

-

sarga

-

Masculine

-

disposition

योग

-

yoga

-

Masculine

-

disposition

विन्यास

-

vinyAsa

-

Neuter

-

disposition

विरचन

-

viracana

-

Neuter

-

disposition

विधान

-

vidhAna

-

Neuter

-

disposition

चरित्र

-

caritra

-

Neuter

-

disposition

रचन

-

racana

-

Neuter

-

disposition

विदथ

-

vidatha

-

Neuter

-

disposition

विधर्मन्

-

vidharman

-

Neuter

-

disposition

विनिवेशन

-

vinivezana

-

Neuter

-

disposition

प्रकृति

prakRti

Feminine

uninflected

word

प्रातिपदिक

prAtipadika

Neuter

uninflected

noun

प्रातिपदिक

prAtipadika

Neuter

noun

in

its

uninflected

state

लिङ्ग

liGga

Neuter

crude

base

or

uninflected

stem

of

a

noun

प्रकृति

prakRti

Feminine

artisans

पञ्चकारुकी

paJcakArukI

Feminine

5

artisans

in

a

village

हरमेखलिन्

haramekhalin

Masculine

particular

class

of

artisans

श्रेणि

zreNi

Feminine

company

of

artisans

following

the

same

business

प्रकृति

prakRti

Feminine

temperament

भाव

bhAva

Masculine

temperament

काय

kAya

Masculine

natural

temperament

अवग्रह

avagraha

Masculine

original

temperament

पैत्तिक

paittika

Adjective

of

a

bilious

temperament

पित्तप्रकृति

pittaprakRti

Adjective

being

of

a

bilious

temperament

असद्भाव

asadbhAva

Masculine

evil

temperament

or

disposition

अयान

ayAna

Neuter

natural

disposition

or

temperament

आयान

AyAna

Neuter

natural

temperament

or

disposition

अस्वभाव

asvabhAva

Masculine

unnatural

or

unusual

character

or

temperament

प्रकृति

prakRti

Feminine

ministry

मन्त्रित्व

mantritva

Neuter

ministry

साचिव्य

sAcivya

Neuter

ministry

Wilson

प्रकृति

Feminine.

(

-तिः

)

1

Nature

in

philosophy,

the

passive

or

material

cause

of

the

world,

as

opposed

to

the

active

or

spiritual

and

in

mythology,

a

goddess,

the

personified

will

of

the

Supreme

in

the

creation,

identified

with

Māyā

or

illusion,

and

in

an

especial

manner

the

prototype

of

the

female

sex

hence

it

is

the

same

with

the

Śakti

or

personified

energy

or

bride

of

a

deity,

as

LAKṢMĪ,

DURGĀ,

&c.

in

some

systems

Prakṛti

is

considered

the

same

with

the

Supreme

Being.

2

The

natural

state

or

condition

of

any

thing.

3

A

radical

form

or

predicament

of

being,

as

illusion,

intelligence,

consciousness,

and

the

five

elements,

or

Ākāśa,

fire,

air,

earth,

and

water.

4

The

five

elements

collectively.

5

Cause,

origin.

6

A

woman

or

womankind.

7

A

mother.

8

An

animal.

9

The

male

organ

of

generation.

10

The

female

organ

of

generation.

11

An

uninflected

word

the

radical

form

of

a

word,

before

the

affixes

forming

cases,

&c.

are

subjoined.

12

A

requisite

of

regal

administration,

of

which

seven

are

enumerated

the

king,

the

minister,

an

ally,

treasure,

territory,

fortresses,

and

an

army:

the

corporations

or

companies

of

citizens

are

sometimes

added,

making

an

eighth

class.

13

A

form

of

metre,

consisting

of

a

stanza

of

four

lines,

each

line

containing

twenty-one

syllables.

14

(

In

arithmetic,

)

A

given

coefficient.

(

In

anatomy,

)

Temperament,

the

predominance

of

one

of

the

humours

at

the

time

of

generation.

Etymology

प्र

implying

priority

or

precedence,

कृ

to

make,

Affix.

क्तिन्

or

क्तिच्

being

the

first

step

towards

creation.

Apte

The

Supreme

Being

ह्यस्ति

सर्वभूतेषु

दुःख-

मस्मिन्

कुतः

सुखम्

एवं

प्रकृतिभूतानां

सर्वसंसर्गयायिनाम्

Mahâbhârata (Bombay).

*

12.

152.16.

Eight

forms

of

the

Supreme

Being

भूमि-

रापो$नलो

वायुः

खं

मनो

बुद्धिरेव

अहंकार

इतीयं

मे

भिन्ना

प्रकृति-

रष्टधा

Bhagavadgîtâ (Bombay).

7.4.

The

way

of

life

(

जीवन

)

सतां

वै

ददतो$न्नं

लोके$स्मिन्

प्रकृतिर्ध्रुवा

Mahâbhârata (Bombay).

*

12.18.27.

(

Plural.

)

A

king's

ministers,

the

body

of

ministers

or

counsellors,

ministry

अथानाथाः

प्रकृतयो

मातृबन्धुनिवासिनम्

Raghuvamsa (Bombay).

12.12

Panchatantra (Bombay).

1.48

अशुद्धप्रकृतौ

राज्ञि

जनता

नानुरज्यते

31.

The

subjects

(

of

a

king

)

प्रवर्ततां

प्रकृतिहिताय

पार्थिवः

Sakuntalâ (Bombay).

7.35

नृपतिः

प्रकृतीरवेक्षितुम्

Raghuvamsa (Bombay).

8.18,

1.

The

constituent

elements

of

the

state

(

सप्ताङ्गानि

),

id est, that is.

1

the

king

-2

the

minister

-3

the

allies

-4

treasure

-5

army

-6

territory

-7

fortresses

Et cætera.

and

the

corporations

of

citizens

(

which

is

sometimes

added

to

the

7

)

स्वाम्यमात्य-

सुहृत्कोशराष्ट्रदुर्गबलानि

Ak.

The

various

sovereigns

to

be

considered

in

case

of

war

(

for

full

explanation

see

Kull.

on

Manusmṛiti.

7.155

and

157

).

The

eight

primary

elements

out

of

which

everything

else

is

evolved

according

to

the

Sāṅkhyas

see

Sāṅ.

Kâdambarî (Bombay).

3.

The

five

primary

elements

of

creations

(

पञ्चमहाभूतानि

)i.~~~e.

पृथ्वी,

अप्,

तेजस्,

वायु

and

आकाश

प्रकृतिं

ते

भजिष्यन्ति

नष्टप्रकृतयो

मयि

Mahâbhârata (Bombay).

*

5.73.17.

Compound.

-अमित्रः

an

ordinary

foe

प्रकृत्यमित्रानुत्थाप्य

Dasakumâracharita (Bombay).

2.4.

-ईशः

a

king

or

magistrate.

-कल्याण

Adjective.

beautiful

by

nature.-कृपण

Adjective.

naturally

slow

or

unable

to

discern

Meghadūta (Bombay).

5.-गुणः

one

of

the

three

constituent

qualities

of

nature

see

गुण.

-ज

Adjective.

innate,

inborn,

natural.

-तरल

Adjective.

fickle

by

nature,

naturally

inconsistent

प्रकृतितरले

का

नः

पीडा

गते

हतजीविते

Amarusataka.

3.

-पाठः

a

list

of

verbal

roots

(

धातुपाठ

).

-पुरुषः

a

minister,

a

functionary

(

of

the

state

)

जानामि

त्वां

प्रकृतिपुरुषं

कामरूपं

मघोनः

Meghadūta (Bombay).

6.

a

standard

or

model

of

a

man.

-षौ

nature

and

spirit.-भाव

Adjective.

natural,

usual.

(

-वः

)

natural

or

original

state.

-भोजनम्

usual

food.

-मण्डलम्

the

whole

territory

of

kingdom

अधिगतं

विधिवद्यदपालयत्

प्रकृतिमण्डलमात्म-

कुलोचितम्

Raghuvamsa (Bombay).

9.2.

-लयः

absorption

into

the

Prakṛiti,

dissolution

of

the

universe.

-विकृतिः

mutation

of

the

original

form.

-श्रैष्ठ्यम्

superiority

of

origin

Manusmṛiti.

1.3.

-सिद्ध

Adjective.

inborn,

innate,

natural

सुजनबन्धुजने-

ष्वसहिष्णुता

प्रकृतिसिद्धमिदं

हि

दुरात्मनाम्

Bhartṛihari's three Satakas (the figures 1., 2., 3. after Bh. denoting Sṛingâraº, Nîtiº, and Vâirâgyaº).

2.52.

-सुभग

Adjective.

naturally

lovely

or

agreeable.

-स्थ

Adjective.

being

in

the

natural

state

or

condition,

natural,

genuine

दृष्ट्वा

चाप्रकृतिस्थां

ताम्

Rāmāyana

7.58.17.

inherent,

innate,

incidental

to

nature

रघुरप्यजयद्

गुणत्रयं

प्रकृतिस्थं

समलोष्ट-

काञ्चनः

Raghuvamsa (Bombay).

8.21.

healthy,

in

good

health.

recovered.

come

to

oneself.

stripped

of

everything,

bare.

Monier Williams Cologne

प्र-°कृति

a

feminine.

See

next

page.

प्र-कृति

b

feminine.

‘making

or

placing

before

or

at

first’,

the

original

or

natural

form

or

condition

of

anything,

original

or

primary

substance

(

opp.

to

वि-कृति,

q.v.

),

prātiśākhya

nirukta, by yāska

jaimini

mahābhārata

cause,

original

source,

manu-smṛti

mahābhārata

śakuntalā

et cetera.

origin,

extraction,

Mṛcch.

nature,

character,

constitution,

temper,

disposition,

mahābhārata

kāvya literature

suśruta

et cetera.

(

ibc.

and

°त्या

indeclinable, either an indeclinable participle or an adverb or a case used adverbially.

by

nature,

naturally,

unalterably,

properly,

prātiśākhya

śrauta-sūtra

manu-smṛti

et cetera.

)

fundamental

form,

pattern,

standard,

model,

rule

(

especially.

in

ritual

),

śrauta-sūtra

(

in

the

Sāṃkhya

philosophy.

)

the

original

producer

of

(

or

rather

passive

power

of

creating

)

the

material

world

(

consisting

of

3

constituent

essences

or

Guṇas

called

सत्त्व,

रजस्

and

तमस्

),

Nature

(

distinguished

from

पुरुष,

Spirit

as

Māyā

is

from

Brahman

in

the

Vedāntas

)

plural number.

the

8

producers

or

primary

essences

which

evolve

the

whole

visible

world

(

viz.

अ-व्यक्त,

बुद्धि

or

महत्,

अहं-कार,

and

the

5

तन्-मात्रस्

or

subtle

elements

rarely

the

5

elements

alone

),

Indian Wisdom, by Sir M. Monier-Williams

80

et cetera.

(

in

mythol.

)

a

goddess,

the

personified

will

of

the

Supreme

in

the

creation

(

hence

the

same

with

the

Śakti

or

personified

energy

or

wife

of

a

deity,

as

Lakṣmī,

Durgā

et cetera.

also

considered

as

identical

with

the

Supreme

Being

),

Horace H. Wilson

Indian Wisdom, by Sir M. Monier-Williams

140

Religious Thought and Life in India, also called 'brāhmanism and hindūism,' by Sir M. Monier-Williams

223

(

plural number.

)

nalopākhyāna

of

a

class

of

deities

under

Manu

Raibhya,

harivaṃśa

(

in

polit.

)

plural number.

a

king's

ministers,

the

body

of

ministers

or

counsellors,

ministry,

manu-smṛti

mahābhārata

et cetera.

the

subjects

of

a

king,

citizens,

artisans

et cetera.

,

ib.

the

constituent

elements

or

powers

of

the

state

(

of

which

7

are

usually

enumerated,

viz.

king,

minister,

allies,

treasure,

army,

territory,

fortresses,

manu-smṛti

ix,

294

295

)

the

various

sovereigns

to

be

considered

in

case

of

war

(

viz.

the

मध्यम,

विजिगीषु,

उदासीन

and

शत्रु

to

which

should

be

added

8

remoter

princes,

viz.

the

मित्र,

अरिमित्र,

मित्र-मित्र,

अरिमित्र-मित्र,

पार्ष्णि-ग्रह,

आक्रन्द,

पार्ष्णिग्राहासार,

आक्रन्दासास

each

of

these

12

kings

has

5

Prakṛtis

in

the

form

of

minister,

territory,

fortresses,

treasure

and

army,

so

that

the

total

number

of

Prakṛtis

may

be

72

),

manu-smṛti

vii,

155

157

manvarthamuktāvalī, kullūka bhaṭṭa 's commentary on manu-smṛti

(

in

grammar.

)

the

crude

or

elementary

form

of

a

word,

base,

root,

an

uninflected

word,

sāhitya-darpaṇa

pāṇini

,

Sch.

vopadeva

nalopākhyāna

of

2

classes

of

metres,

Colebrooke

(

in

arithmetic.

)

a

co-efficient

multiplier,

ib.

(

in

anat.

)

temperament,

the

predominance

of

one

of

the

humours

at

the

time

of

generation,

Horace H. Wilson

(

with

त्रितीया

)

the

third

nature,

a

eunuch,

mahābhārata

matter,

affair,

lalita-vistara

the

male

or

female

organ

of

generation,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

woman

or

womankind,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

mother,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

an

animal,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

a

woman,

Buddhist literature

nalopākhyāna

of

wk.

Macdonell

प्रकृति

pra-kṛti,

Feminine.

(

putting

before,

what

is

presupposed

),

original

or

natural

form

or

condition

primitive

form

(

opp.

derivative,

vikṛti

)

nature,

constitution,

disposition,

temper

fundamental

form,

pattern,

standard,

rule

(

sp.

in

ritual

)

nature

(

opp.

spirit

ph.

):

Plural

material

elements

(

rare

)

primary

constituents

of

nature

(

from

which

all

else

is

evolved:

there

are

eight,

avyakta,

mahat,

ahaṃkāra,

and

the

five

elements

ph.

)

constituent

elements

of

the

state

(

in

politics

there

are

seven

king,

minister,

fortress,

territory

or

subjects,

treasure,

army,

and

ally

)

kings

primarily

(

of

these

there

are

four

)

and

secondarily

(

of

these

there

are

eight

)

concerned

in

a

war

(

each

of

these

12

having

five

prakṛtis

in

the

form

of

minister,

territory,

fortress,

treasure,

army

)

constituent

elements

of

a

king's

own

state

(

exclusive

of

himself

)

ministers

subjects,

citizens

sg.

root,

base

(

gr.

):

°or

in.

by

nature,

originally,

properly

in

the

original

state,

unchanged:

-ka,

Adjective.

(

)

id.

-kṛpaṇa,

Adjective.

naturally

feeble

in

discriminating

between

(

lc.

)

-ja,

Adjective.

innate

-puruṣa,

Masculine.

nature

and

spirit

(

du.

)

minister

-bhāva,

Masculine.

original

or

unmodified

state

-maṇḍala,

Neuter.

whole

circle

of

subjects,

entire

territory

-mat,

Adjective.

having

or

being

in

the

original,

natural,

or

usual

condition

or

form

-saṃpanna,

pp.

endowed

with

a

noble

nature

-subhaga,

Adjective.

naturally

beautiful

-stha,

Adjective.

being

in

the

natural

state

or

condition,

natural,

genuine,

normal

healthy

being

in

good

circumstances.

Benfey

प्र-कृ

+

ति,

Feminine.

1.

The

original

or

natural

state

of

anything,

Pañc.

ii.

d.

95

(

by

birth

)

Vikr.

8,

2

Hit.

ii.

d.

131

Ragh.

5,

54.

2.

Nature,

Bhag.

3,

33

प्रकृत्या,

properly,

Pañc.

218,

11.

3.

With

तृतीया,

‘the

third

nature,

i.

e.

an

eunuc's

nature.

4.

A

radical

form

or

predicament

of

being,

as

illusion,

intelligence,

etc.

5.

The

eight

elements,

from

which

all

is

produced,

Bhag.

7,

4.

6.

Cause,

the

original

source,

Śāk.

d.

1.

7.

The

requisites

of

royal

administration,

Man.

9,

294.

8.

The

chief

objects

of

royal

consideration,

Man.

7,

156.

9.

Business,

affairs,

Man.

8,

161.

10.

The

minister

of

a

king,

9,

232.

11.

Sub

jects,

people,

Man.

7,

175.

Compound

दुष्प्रकृति,

i.

e.

दुस्-,

Adjective.

wicked,

base.

Hindi

प्रकृति

Apte Hindi

प्रकृतिः

स्त्रीलिङ्गम्

-

प्र+कृ+क्तिन्

"किसी

वस्तु

की

नैसर्गिक

स्थिति,

माया,

जड़जगत्,

स्वाभाविक

रूप"

प्रकृतिः

स्त्रीलिङ्गम्

-

प्र+कृ+क्तिन्

"नैसर्गिक

स्वभाव,

मिजाज,

स्वभाव,

आदत,

रचना,

वृत्ति"

प्रकृतिः

स्त्रीलिङ्गम्

-

प्र+कृ+क्तिन्

"बनावट,

रूप,

आकृति"

प्रकृतिः

स्त्रीलिङ्गम्

-

प्र+कृ+क्तिन्

"वंशानुक्रम,

वंशपरंपरा"

प्रकृतिः

स्त्रीलिङ्गम्

-

प्र+कृ+क्तिन्

"मूल,

स्रोत,

मौलिक

या

भौतिक

कारण,

उपादान

कारण"

प्रकृतिः

स्त्रीलिङ्गम्

-

प्र+कृ+क्तिन्

"प्रकृति

,

भौतिक

सृष्टि

का

मूलस्रोत

जिसमें

तीन

प्रधान

गुण

सन्निविष्ट

है"

प्रकृतिः

स्त्रीलिङ्गम्

-

प्र+कृ+क्तिन्

मूलधातु

या

शब्द

जिसमें

लकार

और

कारकों

के

प्रत्यय

लगाए

जाते

हैं

प्रकृतिः

स्त्रीलिङ्गम्

-

प्र+कृ+क्तिन्

"आदर्श,

नमूना,

मानक"

प्रकृतिः

स्त्रीलिङ्गम्

-

प्र+कृ+क्तिन्

स्त्री

प्रकृतिः

स्त्रीलिङ्गम्

-

प्र+कृ+क्तिन्

सृष्टि

रचना

में

परमात्मा

की

मूर्त

इच्छा

प्रकृतिः

स्त्रीलिङ्गम्

-

प्र+कृ+क्तिन्

"स्त्री

या

पुरुष

की

जनेन्द्रिय,

योनि,

लिङ्ग"

प्रकृतिः

स्त्रीलिङ्गम्

-

प्र+कृ+क्तिन्

माता

प्रकृतिः

"स्त्री*

,

ब*

व*"

-

प्र+कृ+क्तिन्

"राजा

के

मन्त्री,

मन्त्रिपरिषद्,

मन्त्रालय"

प्रकृतिः

"स्त्री*

,

ब*

व*"

-

प्र+कृ+क्तिन्

प्रजा

प्रकृतिः

"स्त्री*

,

ब*

व*"

-

प्र+कृ+क्तिन्

"राज्य

के

संविधायी

सात

तत्त्व

या

अंग

अर्थत्

१.

राजा,

२.

मन्त्री,

३.

मित्रराष्ट्र,

४.

कोष,

५.

सेना,

६.

प्रदेश,

७.

गढ़

आदि,

८.

नगरपालिका

या

निगम"

प्रकृतिः

"स्त्री*

,

ब*

व*"

-

प्र+कृ+क्तिन्

अनेक

प्रभु

जो

युद्ध

के

समय

विचारणीय

होते

हैं

प्रकृतिः

"स्त्री*

,

ब*

व*"

-

प्र+कृ+क्तिन्

"आठ

प्रधान

तत्त्व

जिनसे

सांख्यशास्त्रियों

के

अनुसार

प्रत्येक

वस्तु

उत्पन्न

होती

है,

"

प्रकृतिः

"स्त्री*

,

ब*

व*"

-

प्र+कृ+क्तिन्

"सृष्टि

के

पांच

प्रधान

तत्त्व,

पंच

महाभूत

अर्थात्

पृथ्वी,

जल,

अग्नि,

वायु

और

आकाश"

प्रकृतिः

स्त्रीलिङ्गम्

-

प्र+कृ+क्तिन्

परम

पुरुष

परमात्मा

के

आठ

रूप

Shabdartha Kaustubha

प्रकृति

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಸ್ವಭಾವ

/ಸಹಜವಾದ

ಗುಣ

निष्पत्तिः

प्र

+

डुकृञ्

(

करणे

)

-

"क्तिन्"

(

३-३-९४

)

प्रयोगाः

"उष्णत्वमग्न्यातपसप्रयोगात्

शैत्यं

हि

यत्सा

प्रकृतिर्जलस्य"

उल्लेखाः

रघु०

५-५४

प्रकृति

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಸ್ವಭಾವ

/ಹುಟ್ಟುಗುಣ

प्रयोगाः

)

"प्रकृतिः

खलु

सा

महीयसः

सहते

नान्यसमुन्नतिं

यया"

)

"प्रकृत्या

यद्वक्रं

तदपि

समरेखं

नयनयोः"

)

"राक्षसीमासुरीं

चैव

प्रकृतिं

मोहिनीं

श्रिताः"

उल्लेखाः

किरा०

२-२१,

शाकु०

१-९,

गीता०

९-१२

प्रकृति

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

(

ಅದ್ವೈತ

ಮತದಲ್ಲಿ

)

ಅವಿದ್ಯೆ,

ತ್ರಿಗುಣಾತ್ಮಕವಾದ

ಮಾಯೆ

प्रयोगाः

"मयाध्यक्षेण

प्रकृतिः

सूयते

सचराचरम्"

उल्लेखाः

गीता०

९-१०

प्रकृति

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

(

ದ್ವೈತ

ಮತದಲ್ಲಿ

)

ಚಿತ್

ಮತ್ತು

ಅಚಿತ್

(

ಜಡ

)

ಎಂದು

ಪ್ರಕೃತಿಯು

ಎರಡು

ವಿಧ.

प्रकृति

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

(

ವಿಶಿಷ್ಟಾದ್ವೈತ

ಮತದಲ್ಲಿ

)

ಈಶ್ವರಾಧಿಷ್ಠಿತವಾದ

ಜಗತ್ತಿನ

ಮೂಲಕಾರಣ

/ಪ್ರಧಾನ

/ಸತ್ತ್ವ

ರಜಸ್ಸು

ಮತ್ತು

ತಮಸ್ಸು

ಇವು

ಹೆಚ್ಚು

ಕಡಿಮೆಯಾಗದಂತೆ

ಸಮಾನಗುಣಗಳುಳ್ಳ

ದ್ರವ್ಯ

प्रयोगाः

"प्रकृतिः

पञ्चभूतेषु

स्वभावे

मूलकारणे"

प्रकृति

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

(

ಸಾಂಖ್ಯಮತದಲ್ಲಿ

)

ಸತ್ತ್ವ

ರಜಸ್ಸು

ಮತ್ತು

ತಮಸ್ಸು

ಮೂರು

ಗುಣಗಳ

ಏರುಪೇರಿಲ್ಲದ

ಸಾಮ್ಯ

प्रयोगाः

)

"सत्त्वरजस्तमसां

सम्यावस्था

प्रकृतिः"

)

"सत्त्वं

रजस्तम

इति

गुणत्रयमुदाहृतम्

साम्यावस्थितिरेतेषां

प्रकृतिः

परिकीर्तिता

॥"

उल्लेखाः

सां०

सू०,

मत्स्यपु०

प्रकृति

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

(

ಶಾಕ್ತರ

ಮತದಲ್ಲಿ

)

ದೇವಿಪಂಚಕ

ರೂಪವಾದ

ಒಂದು

ಶಕ್ತಿ

प्रयोगाः

"प्रकृष्टवाचकः

प्रश्च

कृतिश्च

सृष्टिवाचकः

सृष्टौ

प्रकृष्टा

या

देवी

प्रकृतिः

सा

परिकीर्तिता

॥"

प्रकृति

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

(

ವೈಯಾಕರಣರ

ಮತದಲ್ಲಿ

)

ಸುಭಾದಿಪ್ರತ್ಯಯರಹಿತವಾದ

ಅರ್ಥವತ್ತಾದ

ಶಬ್ದಸ್ವರೂಪ

प्रयोगाः

"निरुक्ता

प्रकृतिर्द्वेधा

नामधातुप्रभेदतः

यत्प्रातिपदिकं

प्रोक्तं

तन्नाम्नो

नातिरिच्यते

॥"

प्रकृति

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

(

ಸಂಗೀತ

ಶಾಸ್ತ್ರದಲ್ಲಿ

)

ಮೂಲಸ್ವರೂಪ

प्रकृति

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

(

ಆಯುರ್ವೇದದಲ್ಲಿ

)

ದೇಹದ

ಅವಸ್ಥೆ

प्रकृति

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಪರಮಾತ್ಮನ

ಮಾಯೆಯೆಂಬ

ಶಕ್ತಿ

प्रकृति

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

(

ನೀತಿ

ಶಾಸ್ತ್ರದಲ್ಲಿ

)

ಸ್ವಾಮಿ

ಅಮಾತ್ಯ

ಸುಹೃತ್ತು

ಕೋಶ

ಉಷ್ಟ್ರ

ದುರ್ಗ

ಸೈನ್ಯ

ಮತ್ತು

ಪೌರರು

निष्पत्तिः

प्र

+

डुकृञ्

(

करणे

)

-

"क्तिच्"

(

३-३-१७४

)

व्युत्पत्तिः

प्रकृष्टं

कुर्वन्ति

राज्यम्

प्रकृति

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಸ್ತ್ರೀಯರ

ಮತ್ತು

ಪುರುಷರ

ಜನನೇಂದ್ರಿಯ

प्रकृति

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಪುರಜನರು

ಮತ್ತು

ಪ್ರಜೆಗಳು

प्रयोगाः

)

"धातूनामिव

कोपेषु

प्रकृतीनामचेतसाम्

पातुमर्हथ

पर्याप्तं

प्रसादनरसायनम्"

)

"प्रवर्ततां

प्रकृतिहिताय

पार्थिवः"

उल्लेखाः

याद०

२२-२१,

शाकु०

७-३४

प्रकृति

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಮಂತ್ರಿಮಂಡಲ

/ಸಚಿವ

ಸಂಪುಟ

प्रयोगाः

"अथानाथाः

प्रकृतयः

मातृबन्धुनिवासिनम्"

उल्लेखाः

रघु०

१२-१२

प्रकृति

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಇಪ್ಪತ್ತೊಂದು

ಅಕ್ಷರಗಳ

ಪಾದಗಳುಳ್ಳ

ಒಂದು

ಛಂದಸ್ಸು

प्रयोगाः

"धृतिश्चातिधृतिश्चैव

कृतिःप्रकृतिराकृतिः"

उल्लेखाः

वृ०

र०

प्रकृति

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಪಂಚಮಹಾಭೂತಗಳು

प्रकृति

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಪ್ರಧಾನ

/ಮುಖ್ಯ

प्रकृति

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಪರಮಾತ್ಮ

प्रकृति

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಹೆಂಗಸು

प्रकृति

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಶಿಲ್ಪಿ

/ಕೈಕೆಲಸಗಾರ

L R Vaidya

prakfti

{%

(

I

)

f.

%}

1.

The

original

or

natural

form

of

anything,

the

natural

state,

(

op.

to

विकृति

‘change’

),

मरणं

प्रकृतिः

शरीरिणां

विकृतिर्जीवितमुच्यते

बुधैः

R.viii.87,

महीयांसः

प्रकृत्या

मितभाषिणः

Sis.ii.13,

Bg.vii.4

(

प्रकृतिं

आपद्

‘to

come

to

one’s

senses’

)

2.

natural

disposition,

constitution,

temperament

3.

origin,

source,

material

cause,

the

matter

out

of

which

anything

is

formed,

प्रकृतिश्च

प्रतिज्ञादृष्टांतानुपरोधात्

/Vedānta

S./i.4

4.

a

pattern,

a

model,

a

standard

(

in

ritualistic

works

)

5.

a

mother

6.

a

woman

7.

the

male

organ

of

generation

8.

the

female

organ

of

generation

9.

the

source

of

the

material

world

consisting

of

the

three

primary

qualities

of

सत्व,

रजस्

and

तमस्,

as

distinguished

from

Purusha

(

in

Sānkhya

phil.

)

10.

the

personified

will

of

the

supreme

spirit

(

in

mythology

),

Bg.ix.10

11.

the

crude

form

of

a

word

to

which

case-terminations

and

other

affixes

are

subjoined

(

in

gram.

).

prakfti

{%

(

II

)

f.

pl.

%}

1.

A

king’s

ministers,

R.xii.12

2.

the

subjects

of

a

king

3.

the

constituent

elements

of

the

states

(

they

are-

(

1

)

the

king

(

2

)

the

minister

(

3

)

the

allies

(

4

)

the

treasure

(

5

)

territory

(

6

)

fortresses

(

7

)

army

according

to

some

also

(

8

)

subjects

)

4.

the

various

kings

to

be

considered

in

the

event

of

war,

See

M.vii.155

and

Kull.

on

it

5.

the

eight

primary

elements

out

of

which

every

thing

is

evolved

(

in

Sānkhya

phil.

)

See

/Sānkhya

K./3

6.

the

five

primary

elements

of

creation

(

viz.,

पृथ्वी,

अप्,

तेजस्,

वायु

and

आकाश

).

Bhutasankhya

२१,

क्रतु,

प्रकृति,

बृन्द,

मख,

मूर्च्छ,

मूर्च्छना,

यज्ञ,

वृन्द,

समिधः,

समित्,

स्वर्,

स्वः,

स्वर्ग

Bopp (Latin)

प्रकृति

f.

(

r.

कृ

facere

praef.

प्र

s.

ति

)

1

)

natura.

BH.

3.

5.

33.

7.

4.

9.

7.

8.

10.

2

)

plur.

प्रकृतयस्

subditi.

N.

7.

13.

Anekartha-Dvani-Manjari

प्रधान

क्ली

प्रधान,

प्रकृति,

प्रज्ञा

प्रधानं

प्रकृतिः

प्रज्ञा

प्रधानं

विदुरुत्तमम्

७८

verse

2.1.1.78

page

0013

Aufrecht Catalogus Catalogorum

प्रकृति

Sv.

Oppert

1163.

4220.

4597.

4598.

4662.

4663.

4840.

8092.

II,

391.

2297.

प्रकृति

Sv.

{%

add

%}

II,

5592.

प्रकृति

Sv.

Gov.

Or.

Libr.

Madras

52.

Edgerton Buddhist Hybrid

1

prakṛti,

f.,

once

in

Mv

nt.

in

form

(

=

Pali

id.,

Pv

〔ii.8.9〕

saṃghe

ārocayi

pakatiṃ,

told

the

occurrence

to

the

[

Page356-b

]

assembly

of

monks

comm.

〔110.5〕

pakati-pavuttiṃ,

doubtless

the

above-mentioned

occurrence,

the

one

here

treated

not

in

this

mg.

in

Skt.,

but

doubtless

connected

with

the

use

of

Skt.

prakṛta

mentioned

s.v.

2

Prakṛti

),

(

above-mentioned

)

matter,

occurrence,

circumstance,

story

usually

object

of

a

form

of

ārocayati:

kumārasyaināṃ

prakṛtim

ārocayanti

sma

LV

〔137.11〕,

told

the

prince

this

circumstance

bodhisattvāya

tāṃ

prakṛtim

ārocayati

sma

〔143.18〕

similarly

〔200.16〕

〔386.6〕

〔407.8〕

teṣāṃ

bhagavāṃ

bhikṣūṇāṃ

etāṃ

prakṛtiṃ

vistareṇārocayati

Mv

〔i.246.11〕

tasya

imāṃ

prakṛtiṃ

ārocehi

〔287.10〕

also

with

other

verbs,

etāṃ

prakṛtiṃ

śrutvā

LV

〔157.13〕,

having

heard

this

circumstance

(

tāṃ

)

prakṛtim

ācikṣati

(

the

verb

is

an

em.,

supported

by

the

next

)

Mv

〔i.244.6〕

as

if

nt.,

tehi

taṃ

prakṛtiṃ

(

n.

sg.

)

sarvam

(

Senart

em.

-aṃ

)

ācikṣitaṃ

Mv

〔i.355.2〕.

See

also

s.v.

caryā

for

prakṛti-caryā

(

here

prakṛti

in

another,

normal

Skt.

mg.

).

[

Senart

reads,

in

part

with

mss.

of

Mv,

prakṛtyaiva

for

pratikṛ°,

see

pratikṛtya.

]

2

Prakṛti,

n.

of

an

outcaste

girl

(

mātaṅga-dārikā

):

Mvy

〔3665〕

Divy

〔611.6

ff.〕

also

of

a

previous

incarnation

of

the

same

person,

when

she

was

a

brahmanʼs

daughter,

Divy

〔620.22

ff.〕

Acc.

to

Senart,

〔i.xliv

infra〕,

also

n.

of

another

girl,

who

plays

a

role

in

the

story

of

Megha

but

I

believe

this

is

an

error.

The

girl

is

introduced

but

not

named

Mv

〔i.232.13〕

she

is

then

referred

to

as

prakṛti

(

for

°tī

)

māṇavikā

〔232.16〕,

and,

in

oblique

forms,

°tiye

°vikāye

〔233.14〕

〔238.3〕

there

is

no

indication

that

these

passages

state

her

name,

and

I

believe

they

contain

the

Skt.

adj.

(

ppp.

)

prakṛta,

above-mentioned

(

BR

〔2.95〕

),

in

fem.

form

(

°tī,

〔§

11.3〕

).

Indian Epigraphical Glossary

prakṛti

(

HD

)

cf.

Mahābhārata,

II.

v.

23,

speaking

of

the

seven

prakṛtis

which

Nīlakaṇṭha

explains

as

referring

to

Durg-ādhyakṣa

(

commandant

of

the

citadel

),

Bal-ādhyakṣa

(

con-

troller

general

of

the

army

),

Dharma-ādhyakṣa

(

chief

of

the

departments

of

charity

and

justice

),

Camūpati

(

commander

of

the

army

in

the

field

),

chaplain,

physician

and

astrologer.

The

Milindapañha

(

IV.

i.

36

)

mentions

six

officers,

e.g.,

the

com-

mander-in-chief,

prime

minister,

chief

judge,

chief

treasurer,

bearer

of

the

sun-shade

and

bearer

of

the

sword

of

state

(

cf.

Ep.

Ind.,

Vol.

XV,

p.

77,

note

6

).

Cf.

Mātra.

(

EI

16

),

a

temple

official.

(

IE

7-1-2

),

‘twentyone.’

(

EI

9

),

the

Kṣatriya

community.

Cf.

sa-tantuvāya-gokuṭa-śauṇḍik-ādi-prakṛtika

(

IE

8-5

)

subjects

of

a

king.

(

CII

1

),

usage.

Lanman

prakṛti,

f.

that

which

one

pre-supposes

(

voraus-setzt

),

i.

e.

the

original

or

natural

form

or

condition

nature.

[

√1kṛ,

‘do,

set,

+

pra.

]

Mahabharata

*prakṛti

(

“the

original

substance”

):

I,

2430

(

=

Kṛshṇa

)

VI,

977,

1179,

1322,

1341--2,

1355

XII,

7481--3,

7666,

7668,

11335,

11354,

11646,

13044.--Do.

personif.:

V,

111,

3825

(

ºyā

Purushaḥ

sārdhaṃ,

on

the

top

of

Himavat

)

XII,

341,

13044

XIII,

593.

prakṛti

(

do.

),

pl.

(

ºayaḥ

).

XII,

7670

(

mūlaº

),

11552

(

ashṭau

),

11554

(

do.

),

12725

(

sapta,

i.e.

the

seven

ṛshis,

Manu

is

the

eighth

),

12737

(

=

do.

),

13041

(

ashṭau,

i.e.

the

seven

ṛshis

(

Marīci,

etc.

)

and

Manu

),

13042

(

ashṭābhyaḥ

)

XIII,

1060,

1091

(

ashṭau

),

1100

(

ºīnāṃ

layānāñ

ca

gatis

teaṃ,

sc.

Śiva

).

Purana

प्रकृति

/

PRAKṚTI

PURUṢA.

prakṛti

(

matter

)

and

puruṣa

(

spirit

)

are

two

basic

factors

essential

for

production

of

the

prapañca

(

the

visible

world

which

is

the

scene

of

manifold

action

)

as

man

and

woman

are

for

the

production

of

progeny.

From

puruṣa

(

male

),

prakṛti

(

female

)

originated

and

then

they

together

created

the

prapañca.

The

Vedas

and

Purāṇas

make

statements

everywhere

regarding

prakṛti

and

puruṣa

and

three

of

the

most

important

ones

are

given

below:1

)

‘Pra’

means

‘principal’

and

‘Kṛti’

means

‘creation’.

Therefore

the

word

is

meant

to

convey

the

meaning

‘one

that

is

the

principal

factor

for

creation’,

‘Pra’

means

‘sāttvic’,

‘Kṛ’

means

‘rājasic’

and

‘ta’

means

‘tāmasic’

and

the

word

‘Prakṛti’

thus

conveys

the

power

of

the

three

guṇas’.

‘Pra’

means

‘before’

and

‘Kṛti’

means

creation

and

so

prakṛti

means

that

which

existed

before

creation.

Before

creation

prakṛti

lay

merged

with

the

Supreme

Spirit

without

separate

existence.

But

when

the

desire

for

creation

was

aroused,

this

Supreme

Spirit

divided

itself

into

prakṛti

and

puruṣa.

Then

the

right

half

becomes

‘Puruṣa’

and

the

left

half

‘Prakṛti’

Even

though

they

are

thus

two

yogīndras

(

kings

among

sages

)

they

see

themselves

as

merged

with

the

eternal

One

like

fire

and

heat

and

assert

the

truth

Sarvaṁ

Brahmamayam

(

everything

is

Brahman,

the

Supreme

Spirit

).

It

was

this

basic

prakṛti

that

took

forms

as

the

five

goddesses,

durgā,

lakṣmī,

sarasvatī,

sāvitrī

and

rādhā.

(

9th

skandha,

devī

bhāgavata

).2

)

puruṣa

is

the

vital

sentient

Truth

that

sets

in

action

the

entire

prapañca.

This

puruṣa

is

Supreme

among

the

Supreme,

beyond

human

comprehension,

without

form,

colour,

name,

without

origin,

growth,

change

or

end,

residing

in

himself

and

that

which

can

only

be

imagined

to

exist.

This

puruṣa

has

got

two

different

forms,

the

visible

and

the

invisible

and

also

a

third

imaginary

one,

time.

The

sages

call

puruṣa

the

sūkṣmaprakṛti

(

The

subtle

all-pervading

spirit,

the

supreme

soul

).

This

sūkṣmaprakṛti

which

cannot

be

measured

by

any

unit

of

measure,

is

not

attached

to

anyhing,

is

imperishable,

is

without

decrepitude,

is

immovable

and

is

without

the

senses

of

sound,

touch

smell

or

form.

This

prakṛti

endowed

with

the

three

guṇas,

without

beginning

or

end

is

eternal,

is

the

root

cause

of

this

prapañca.

This

prakṛti

pervaded

over

prapañca

from

the

beginning

of

the

great

Deluge

to

the

beginning

of

creation.

Brahmajñānins

who

were

great

seers

and

who

knew

the

truth

of

the

Vedas

speak

about

prakṛti

thus:

“There

was

no

night

or

day

then,

neither

the

earth

nor

the

sky,

neither

light

nor

darkness.

There

was

nothing

but

this.

There

was

only

one

Brahman

merged

in

which

were

prakṛti

and

Purusa,

a

brahman

which

could

not

be

understood

by

any

of

the

five

senses

nor

by

intelligence.

It

was

from

the

supreme

being

of

viṣṇu

that

the

two

forms

prakṛti

and

puruṣa

originated.

These

two

were

separated

from

viṣṇu

at

the

time

of

the

great

deluge

and

again

joined

together

at

the

time

of

creation.

The

form

of

viṣṇu

from

which

these

occurred

was

termed

Time.

During

the

last

great

deluge

this

visible

prapañca

merged

with

it

and

so,

this

deluge

was

called

Prākṛtapralaya.

Time

is

eternal,

having

no

end

and

so

the

process

of

sṛṣṭi,

Sthiti

and

Saṁhāra

(

creation,

existence

and

destruction

)

continued

without

any

interruption.

After

that,

during

pralaya

(

deluge

),

prakṛti

and

puruṣa

stand

apart

due

to

equality

of

the

guṇas,

Sattva,

Rajas

and

tamas

in

prakṛti.

viṣṇu

in

the

form

of

Time

starts

the

work

to

join

them

both

together.

Then

when

the

time

of

creation

came

viṣṇu,

the

Supreme

Being,

the

supreme

soul,

the

god

of

all

living

beings,

omnipresent

and

omnipotent

by

his

will

entered

the

emotionless

puruṣa

and

emotional

prakṛti

and

created

sensations

in

them.

Smell

is

the

sense

which

creates

sensation

in

one

by

its

nearness

to

it.

Just

like

that

viṣṇu

by

his

very

presence

near

them

created

disturbances

in

them.

It

is

viṣṇu,

the

best

of

Puruṣas,

who

acts

as

prakṛti

which

can

disturb

and

which

can

be

disturbed,

which

exists

in

states

of

contraction

and

expansion.

It

is

viṣṇu,

the

god

of

the

gods,

who

exists

in

forms

of

sūkṣma

and

Sthūla,

and

as

the

great

tattva

and

as

the

devas

like

brahmā.

The

Mahattattva

originated

from

prakṛti,

which

was

existing

as

emotionless

due

to

the

equalisation

of

the

three

guṇas,

when

at

the

time

of

creation

viṣṇu,

Truth

in

the

form

of

Kṣetrajña

(

knower

),

merged

with

prakṛti.

The

Mahattattva

in

its

three

forms,

Sattva,

Rajas

and

tamas

lay

enveloped

by

prakṛti

just

as

a

seed

is

covered

by

its

husk.

From

this

Mahattattva

originated

the

three

egos,

Vaikārika,

taijasa

and

tāmasa,

the

cause

of

the

Pañcabhūtas.

Because

that

ego

contained

the

three

guṇas

it

became

the

cause

of

the

origin

of

the

bhūtas

(

elements

)

and

indriyas

(

senses

).

Ego

pervaded

the

Mahattattva

just

as

the

Mahattattva

pervaded

(

aṁśa

1,

Chapter

2,

viṣṇu

purāṇa

).3

)

In

the

beginning

during

the

Deluge

the

world

was

all

water.

Then

śiva

tore

open

his

thigh

and

dropped

a

drop

of

blood

in

the

waters.

It

became

a

huge

egg.

He

broke

it

and

from

it

came

out

puruṣa

and

from

puruṣa

he

made

prakṛti

for

the

creation

of

the

prapañca.

These

two,

prakṛti

and

puruṣa,

created

the

prajāpatis

and

they

in

turn

created

the

prajās.

puruṣa

seeing

the

vast

creation

going

on

due

to

him

became

arrogant

and

śiva

chopped

off

his

head.

śiva

became

repentant

of

his

hasty

deed

later.

To

atone

for

his

sin

he

took

the

skull

in

his

hand

and

vowed

that

he

would

ever

carry

a

skull

in

his

hand

and

that

he

would

live

in

cremation

grounds.

The

two

halves

of

the

great

egg

became

ākāśa

and

bhūmi

(

earth

and

sky

).

(

Taraṅga

2,

Kathāpīṭhalambaka,

kathāsaritsāgara

).

Amarakosha

प्रकृति

स्त्री।

माया

समानार्थकाः

प्रधान,

प्रकृति,

कूट

1।4।29।1।5

क्षेत्रज्ञ

आत्मा

पुरुषः

प्रधानं

प्रकृतिः

स्त्रियाम्.

विशेषः

कालिकोऽवस्था

गुणाः

सत्त्वं

रजस्तमः॥

पदार्थ-विभागः

,

गुणः,

बुद्धिः

प्रकृति

स्त्री।

स्वभावः

समानार्थकाः

संसिद्धि,

प्रकृति,

स्वरूप,

स्वभाव,

निसर्ग,

अनूक,

सर्ग,

आत्मन्,

धर्म,

शील,

भाव

1।7।37।2।3

तन्द्री

प्रमीला

भ्रकुटिर्भ्रुकुटिर्भ्रूकुटिः

स्त्रियाम्.

अदृष्टिः

स्यादसौम्येऽक्ष्णि

संसिद्धिप्रकृती

त्विमे॥

==>

सुस्वभावः

पदार्थ-विभागः

,

गुणः,

मानसिकभावः

प्रकृति

स्त्री।

राज्याङ्गाः

समानार्थकाः

राज्याङ्ग,

प्रकृति

2।8।18।1।2

राज्याङ्गानि

प्रकृतयः

पौराणां

श्रेणयोऽपि

च।

सन्धिर्ना

विग्रहो

यानमासनं

द्वैधमाश्रयः॥

अवयव

==>

राजा,

मन्त्री,

मित्रम्,

भण्डारम्,

स्वभूमिः,

पर्वतादयः,

सेना

स्वामी

==>

राजा

पदार्थ-विभागः

,

द्रव्यम्

प्रकृति

स्त्री।

पुरुषलिङ्गः

समानार्थकाः

शिश्न,

मेढ्र,

मेहन,

शेफस्,

लिङ्ग,

प्रकृति

3।3।73।1।1

प्रकृतिर्योनिलिङ्गे

कैशिक्याद्याश्च

वृत्तयः।

सिकताः

स्युर्वालुकापि

वेदे

श्रवसि

श्रुतिः॥

सम्बन्धि1

==>

पुरुषः

पदार्थ-विभागः

अवयवः

प्रकृति

स्त्री।

स्त्रीयोनिः

समानार्थकाः

भग,

योनि,

प्रकृति

3।3।73।1।1

प्रकृतिर्योनिलिङ्गे

कैशिक्याद्याश्च

वृत्तयः।

सिकताः

स्युर्वालुकापि

वेदे

श्रवसि

श्रुतिः॥

सम्बन्धि1

==>

स्त्री

पदार्थ-विभागः

अवयवः

Kalpadruma

प्रकृतिः,

स्त्रीलिङ्गम्

(

प्रक्रियते

कार्य्यादिकभनयेति

।प्र

+

कृ

+

क्तिन्

)

स्वभावः

(

यथा

चरकेविमानस्थाने

प्रथमेऽध्याये

।“तत्र

प्रकृतिरुच्यते

स्वभावो

यः

पुनराहा-रौषधद्रव्याणां

स्वभाविको

गुर्व्वादिगुणयोगः

।तद्यथा

माषमुद्गयोः

शूकरैणयोश्च

।”

)

योनिः

।लिङ्गम्

स्वामी

अमात्यः

सुहृत्

कोषः

।राष्ट्रम्

दुर्गम्

बलम्

(

यथा,

मनौ

२९४

।“स्वाम्यमात्यौ

पुरं

राष्ट्रं

कोषदण्डौ

सुहृत्तथा

।सप्त

प्रकृतयो

ह्येताः

सप्ताङ्गं

राज्यमुच्यते

”धर्म्माध्यक्षादिसप्तप्रकृतयो

यथा,

--“धर्म्माध्यक्षो

धनाध्यक्षः

कोषाध्यक्षश्च

भूपतिः

।दूतः

पुरीधा

दैवज्ञः

सप्त

प्रकृतयोऽभवन्

)पौराणां

श्रेणयः

इत्यमरः

१८

(

यथा,

मार्कण्डेये

१९

२०

।“प्रणिपत्य

ततस्तस्मै

दत्तात्रेयाय

सोऽर्ज्जुनः

।आनाप्य

प्रकतीः

सम्यगभिषेकमगृह्णत

”स्वरूपावस्था

यथा,

हितोपदेशे

१९६

।“स्वेदितो

मर्द्दितश्चैव

रज्जुभिः

परिवेष्टितः

।सुक्तो

द्वादशभिर्वर्षैः

श्वपुच्छः

प्रकृतिं

गतः

)शिल्पी

इति

हेमचन्द्रः

शक्तिः

(

यथा,

--“प्रधानं

प्रकृतिः

शक्तिर्नित्याचातिकृतिस्तथा

।एतानि

तस्या

नामानि

शिवमाश्रित्य

याःस्थिताः

”इति

पूर्व्वखण्डे

पञ्चमेऽध्याये

शार्ङ्गधरेणोक्तम्

)योषित्

इति

शब्दरत्नावली

परमात्मा

इतिधरणिः

पञ्चभूतानि

करणम्

गुह्यम्

जन्तुः

।एकविंशत्यक्षरपादच्छन्दोविशेषः

माता

इतिनानार्थरत्नमाला

प्रत्ययात्

प्रथमः

चद्विधा

धातुर्नाम

इत्यजयपालः

(

प्रकर्षेणसृष्ट्यादिकं

करोतीति

प्र

+

कृ

+

कर्त्तरिक्तिच्

)

भगवतो

मायाख्या

शक्तिः

सा

चपरापरभेदेन

द्विधा

यथा,

--“भूमिरापोऽनलो

वायुः

खं

मनो

बुद्धिरेव

।अहङ्कार

इतीयं

मे

भिन्ना

प्रकृतिरष्टधा

अपरेयमितस्त्वन्यां

प्रकृतिं

विद्धि

मे

पराम्

।जीवभूतां

महाबाहोः

ययेदं

धार्य्यते

जगत्

इति

श्रीभगवद्गीतायां

अध्यायः

“एवं

श्रोतारमभिमुखीकृत्य

इदानीं

प्रकृतिद्वारासृष्ट्यादिकर्त्तृत्वेन

ईश्वरतत्त्वं

प्रतिज्ञातं

निरू-पयिष्यन्

परापरभेदेन

प्रकृतिद्वयमाह

भूमिरितिद्वाभ्याम्

भूम्यादीनि

पञ्चभूतसूक्ष्माणि

मनः-शब्देन

तत्कारणभूतोऽहङ्कारः

बुद्धिशब्देनतत्कारणं

महत्तत्त्वं

अहङ्कारशब्देन

तत्-कारणमविद्या

इत्येवमष्टधा

भिन्ना

यद्वाभूम्यादिशब्दैः

पञ्च

महाभूतानि

सूक्ष्मैः

सहएकीकृत्य

गृह्यन्ते

अहङ्कारशब्देनैवाहङ्कारंतेनैव

तत्कार्य्याणि

इन्द्रियाण्यपि

गृह्यन्ते

बुद्धि-रिति

महत्तत्त्वम्

मनःशब्देन

तु

मनसैवोन्नेयंअव्यक्तस्वरूपं

प्रधानमित्यनेन

प्रकारेण

मेप्रकृतिर्म्मायाख्या

शक्तिरष्टधा

भिन्ना

विभागंप्राप्ता

चतुर्विंशतिभेदभिन्नाप्यष्टस्वेवान्तर्भाव-विवक्षयाष्टधा

भिन्नेत्युक्तम्

तथा

क्षेत्राध्यायेइमामेव

प्रकृतिं

चतुर्विंशतितत्त्वात्मना

प्रपञ्चयि-ष्यति

।‘महाभूतान्यहङ्कारो

बुद्धिरव्यक्तमेव

।इन्द्रियाणि

दशैकञ्च

पञ्च

चेन्द्रियगोचरा

’इति

अपरामिमां

प्रकृतिमुपसंहरन्

परां

प्रकृति-माह

अपरेयमिति

अष्टधा

प्रकृतिरुक्ताइयमपरा

निकृष्टा

जडत्वात्

परार्थत्वाच्च

इतःसकाशात्

परां

प्रकृष्टामन्यां

जीवभूतां

जीव-स्वरूपां

मे

प्रकृतिं

जानीहि

परत्वे

हेतुः

ययाचेतनया

क्षेत्रज्ञस्वरूपया

स्वकर्म्मद्वारेणेदं

जग-द्धार्य्यते

इति

तट्टीकायां

श्रीधरस्वामी

सत्त्वरजस्तमसां

साम्यावस्था

यथा,

--“सत्त्वं

रजस्तमश्चैव

गुणत्रयमुदाहृतम्

।साम्यावस्थितिरेतेषां

प्रकृतिः

परिकीर्त्तिता

केचित्

प्रधानमित्याहुरव्यक्तमपरे

जगुः

।एतदेव

प्रजासृष्टिं

करोति

विकरोति

”इति

मात्स्ये

अध्यायः

तत्पर्य्यायः

प्रधानम्

इत्यमरः

माया

३शक्तिः

चैतन्यम्

इति

राजनिर्घण्टः

तस्या

नामान्तराणि

यथा,

--“तमोऽव्यक्तं

शिवो

धाम

रजो

योनिः

सनातनः

।प्रकृतिर्विकारः

प्रलयः

प्रधानं

प्रभवाप्ययौ

अनुद्रिक्तमनूनं

वाप्यकम्पमचलं

ध्रुवम्

।सदसच्चैव

तत्सर्व्वमव्यक्तं

त्रिगुणं

स्मृतम्

।ज्ञेयानि

नामधेयानि

नरैरध्यात्मचिन्तकैः

अव्यक्तनामानि

गुणांश्च

तत्त्वतोयो

वेद

सर्व्वाणि

गतीश्च

केवलाः

।विमुक्तदेहः

प्रविभागतत्त्ववित्स

मुच्यते

सर्व्वगुणैर्निरामयः

”इति

महाभारते

आश्वमेधिकपर्व्व

*

सा

पञ्चविधा

।“गणेशजननी

दुर्गा

राधा

लक्ष्मीः

सरस्वती

।सावित्री

सृष्टिविधौ

प्रकृतिः

पञ्चमीस्मृता

*

तस्या

व्युत्पत्तिर्यथा,

--“प्रकृष्टवाचकः

प्रश्च

कृतिश्च

सृष्टिवाचकः

।सृष्टौ

प्रकृष्टा

या

देवी

प्रकृतिः

सा

प्रकीर्त्तिता

गुणे

प्रकृष्टे

सत्त्वे

प्रशब्दो

वर्त्तते

श्रुतौ

।मध्यमे

रजसि

कृश्च

तिशब्दस्तामसः

स्मृतः

त्रिगुणात्मस्वरूपा

या

सर्व्वशक्तिसमन्विता

।प्रधाना

सृष्टिकरणे

प्रकृतिस्तेन

कथ्यते

प्रथमे

वर्त्तते

प्रश्च

कृतिश्च

सृष्टिवाचकः

।सृष्टेराद्या

या

देवी

प्रकृतिः

सा

प्रकी-र्त्तिता

*

तासां

उत्पत्तिः

स्वरूपश्च

यथा,

--“योगेनात्मा

सृष्टिविधौ

द्विधारूपो

बभूव

सः

।पुंमांश्च

दक्षिणार्द्धाङ्गात्

वामाङ्गात्

प्रकृतिःस्मृता

सा

ब्रह्मस्वरूपा

या

या

नित्या

सनातनी

।यथात्मा

यथाशक्तिर्यथाग्नौ

दाहिका

स्मृता

अतएव

हि

योगीन्द्रः

स्त्रीपुंभेदं

मन्यते

।सर्व्वं

ब्रह्ममयं

ब्रह्मन्

!

शश्वत्

पश्यति

नारद

!

स्वेच्छामयं

स्वेच्छया

श्रीकृष्णस्य

सिसृक्षया

।साविर्बभूव

सहसा

मूलप्रकृतिरीश्वरी

।तदाज्ञया

पञ्चविधा

सृष्टिकर्म्मणि

वेदतः

”दुर्गाप्रकृतिर्यया,

--“अथ

भक्तानुरोधाद्वा

भक्तानुग्रहविग्रहा

।गणेशमाता

दुर्गा

या

शिवरूपा

शिवप्रिया

नारायणी

विष्णुमाया

पूर्णब्रह्मस्वरूपिणी

।ब्रह्मादिदेवैर्मुनिभिर्म्मनुभिः

पूजिता

स्तुता

सर्व्वाधिष्ठातृदेवी

सा

सर्व्वरूपा

सनातनी

।धर्म्मसत्यपुण्यकीर्त्तियशोमङ्गलदायिनी

सुखमोक्षहर्षदात्री

शोकार्त्तिदुर्गनाशिनी

।शरणागतदीनार्त्तपरित्राणपरायणा

तेजःस्वरूपा

परमा

तदधिष्ठातृदेवता

।सर्व्वशक्तिस्वरूपा

शक्तिरीशस्य

सन्ततम्

सिद्धेश्वरी

सिद्धरूपा

सिद्धिदा

सिद्धिदेश्वरी

।बुद्धिर्निद्रा

क्षुत्पिपासा

छाया

तन्द्रा

दयास्मृतिः

जातिः

शान्तिश्च

क्षान्तिश्च

कान्तिर्भ्रान्तिश्चचेतना

।तुष्टिः

पुष्टिस्तथा

लक्ष्मीर्व्वृत्तिर्माता

तथैव

सर्व्वशक्तिस्वरूपा

सा

कृष्णस्य

परमात्मनः

।उक्तः

श्रुतौ

श्रुतिगुणश्चातिस्वल्पं

यथागमम्

गुणोऽस्त्यनन्तोऽनन्ताया

अपराञ्च

निशामय

१लक्ष्मीप्रकृतिर्यथा,

--“शृणु

सत्त्वस्वरूपा

या

पद्मा

परमात्मनः

।सर्व्वसम्पत्स्वरूपा

सा

तदधिष्ठातृदेवता

कान्ता

दान्ता

शान्ता

सुशीला

सर्व्व-मङ्गला

।लोभमोहकामरोषाहङ्कारपरिवर्ज्जिता

भक्तानुरक्ता

पत्युश्च

सर्व्वाभ्यश्च

पतिव्रता

।प्राणतुल्या

भगवतः

प्रेमपात्री

प्रियंवदा

सर्व्वशस्यात्मिका

सर्व्वजीवनोपायरूपिणी

।महालक्ष्मीश्च

वैकुण्ठे

पाताले

वरदा

सती

स्वर्गे

स्वर्गलक्ष्मीश्च

मर्त्यानां

गृहिणान्तथा

।सर्व्वप्राणिषु

द्रव्येषु

शोभारूपा

मनोहरा

प्रीतिरूपा

पुण्यवतां

प्रभारूपा

नृपेषु

।बाणिज्यरूपा

बणिजां

पापिनां

कलहाङ्कुरा

दयामयी

भक्तिमतो

भक्तानुग्रहकातरा

।चपले

चपला

भक्ता

सम्पदे

धनाय

जगज्जीवं

मृतं

सर्व्वं

यया

देव्या

विना

मुने

!

।शक्तिर्द्बितीया

कथिता

वेदोक्ता

सर्व्वसम्मता

सर्व्वपूज्या

सर्व्ववन्द्या

चान्यां

मत्तो

निशा-मय

*

सरस्वतीप्रकृतिर्यथा,

--“वाग्बुद्धिविद्याज्ञानाधिदेवता

परमात्मनः

।सर्व्वविद्या

सर्व्वरूपा

सा

देवी

सरस्वती

स्वबुद्धिकविता

मेधा

प्रतिभा

स्मृतिदा

सताम्

।नानाप्रकारसिद्धान्तभेदार्थकल्पनाप्रदा

व्याख्या

बोधस्वरूपा

सर्व्वसन्देहभञ्जिनी

।विचारकारिणी

ग्रन्थकारिणी

शक्तिरूपिणी

स्वरसङ्गीतसन्धानतालकारणरूपिणी

।विषयज्ञानवाग्रूपा

प्रतिविश्वेषु

जीविनाम्

व्याख्या

मुद्राकरा

शान्ता

वीणापुस्तकधारिणी

।शृणु

सत्त्वस्वरूपा

सुशीला

श्रीहरिप्रिया

हिमचन्दनकुन्देन्दुकुमुदान्भोजसन्निभा

।जपन्ती

परमात्मानं

श्रीकृष्णं

रत्नमालया

तपःस्वरूपा

तपसां

फलदात्री

तपस्विनी

।बुद्धिविद्यास्वरूपा

सर्व्वसिद्धिप्रदा

सदा

यया

विना

विश्वौघो

मूको

मृतसमः

सदा

।देवी

तृतीया

गदिता

श्रुत्युक्ता

जगदम्बिका

यथागमं

यथाकिञ्चिदपरां

संनिबोध

मे

*

सावित्री

प्रकृतिर्यथा,

--“माता

चतुर्णां

वेदानां

वेदज्ञानञ्च

छन्दसाम्

।सन्ध्यावन्दनमन्त्राणां

तन्त्राणाञ्च

विचक्षणा

द्विजातिजातिरूपा

जपरूपा

तपस्विनी

।ब्रह्मण्यतेजोरूपा

सर्व्वसंस्कारकारिणी

पवित्ररूपा

सावित्री

गायत्त्री

ब्रह्मणः

प्रिया

।तीर्थानि

यस्याः

संस्पर्शं

दर्शं

वाञ्छन्ति

शुद्धये

शुद्धस्फटिकसङ्काशा

शुद्धसत्त्वस्वरूपिणी

।परमानन्दरूपा

परमा

सनातनी

परब्रह्मस्वरूपा

निर्व्वाणपददायिनी

।ब्रह्मतेजोमयी

शक्तिस्तदधिष्ठातृदेवता

यत्पादरजसा

पूतं

जगत्

सर्व्वञ्च

नारद

!

।देषी

चतुर्थी

कथिता

पञ्चमीं

वर्णयामि

ते

राधाप्रकृतिर्यथा,

--“प्रेमप्राणाधिका

देवी

या

पञ्चप्राणरूपिणी

।प्राणाधिकप्रियतमा

सर्व्वाभ्यः

सुन्दरी

वरा

सर्व्वसौभाग्ययुक्ता

मानिनी

गौरवान्विता

।वामार्द्धाङ्गस्वरूपा

गुणेन

तेजसा

समा

परा

वरा

सारभूता

परमाद्या

सनातनी

।परमानन्दरूपा

धन्या

मान्या

पूजिता

रासक्रीडाधिदेवी

कृष्णस्य

परमात्मनः

।रासमण्डलसंभूता

रासमण्डलमण्डिता

रासेश्वरी

सुरसिका

रासवासनिवासिनी

।गोलोकवासिनी

देवी

गोपीवेशविधायिका

परमाह्लादरूपा

सन्तोषहर्षरूपिणी

।निर्गुणा

गुणाकारा

निर्लिप्तात्मस्वरूपिणी

निरीहा

निरहङ्कारा

भक्तानुग्रहविग्रहा

।वेदानुसारध्यानेन

विज्ञाता

सा

विचक्षणैः

दृष्टिदृष्टा

लसद्वेशा

सुरेन्द्रैर्मुनिपुड्गवैः

।वह्निशुद्धांशुकाधाना

रत्नालङ्कारभूषिता

कोटिचन्द्रप्रभाजुष्टपुष्टश्रीयुक्तविग्रहा

।श्रीकृष्णभक्तिदा

सैव

दात्री

सर्व्वसम्पदाम्

अवतारे

वाराहे

वृषभानुसुता

या

।यत्पादपद्मसंस्पर्शपवित्रा

वसुन्धरा

ब्रह्मादिभिरदृष्टा

या

सर्व्वदृष्टा

भारते

।स्त्रीरत्नसारसंभूता

कृष्णवक्षःस्थलोज्ज्वला

यथा

घने

नवघने

लोला

सौदामिनी

मुने

!

।षष्टिवर्षसहस्राणि

प्रतप्तं

ब्रह्मणा

पुरा

यत्पादपद्मनखरदृष्टये

चात्मशुद्धये

।न

दृष्टापि

स्वप्नेऽपि

प्रत्यक्षस्यापि

का

कथा

तेनैव

तपसा

दृष्टा

भुवि

वृन्दावने

वने

।कथिता

पञ्चमी

देवी

सा

राधा

परिकीर्त्तिता

अंशरूपा

कलारूपा

कलांशांशसमुद्भवा

।प्रकृतिः

प्रतिविश्वेषु

देव्यश्च

सर्व्वयोषितः

परिपूर्णतमा

पञ्चविधा

देवी

प्रकीर्त्तिता

।या

याः

प्रधानांशरूपा

वर्णयामि

निशामय

गङ्गा

यथा,

--“प्रधानांशस्वरूपा

या

गङ्गा

भुवनपावनी

।विष्णुविग्रहसंभूता

हररूपा

सनातनी

पापिपापेन्धदाहाय

ज्वलदिन्धनरूपिणी

।सुखस्पर्शस्नानपाने

निर्व्वाणपददायिनी

गोलोके

स्थानप्रस्थानसुखसोपानरूपिणी

।पवित्ररूपा

तीर्थानां

सरिताञ्च

परा

वरा

शम्भुमौलिजटामेरुमुक्तापंक्तिस्वरूपिणी

।तपःसन्तापिनी

सद्यो

भारते

तपस्विनाम्

चन्द्रपद्मक्षीरनिभा

शृणु

सत्त्वस्वरूपिणी

।निर्म्मला

निरहङ्कारा

साध्वी

नारायण-प्रिया

तुलसी

यथा,

--“प्रधानांशस्वरूपा

तुलसी

विष्णुकामिनी

।विष्णुभूषणरूपा

विष्णुपादस्थिता

सती

तपःसङ्कल्पपूजादिसद्यःसम्पादिनी

मुने

!

।सारभूता

पुष्पाणां

पवित्रा

पुण्यदा

सदा

दर्शनस्पर्शनाभ्याञ्च

सद्योनिर्व्वाणदायिनी

।कलौ

कलुषशुष्केध्मदाहायाग्निस्वरूपिणी

यत्पादपद्मसंस्पर्शसद्यःपूता

वसुन्धरा

।यत्स्पर्शदर्शं

वाञ्छन्ति

तीर्थानि

चात्मशुद्धये

यया

विना

विश्वेषु

सर्व्वकर्म्मातिनिष्फलम्

।मोक्षदा

या

मुमुक्षूणां

कामिनां

सर्व्वकामदा

कल्पवृक्षस्वरूपा

भारते

ब्रह्मरूपिणी

।त्राणाय

भारतानाञ्च

प्रजानां

परदेवता

मनसा

यथा,

--“प्रधानांशस्वरूपा

या

मनसा

कश्यपात्मजा

।शङ्करप्रियशिष्या

महाज्ञानविशारदा

नागेश्वरस्यानन्तस्य

भगिनी

नागपूजिता

।नागेश्वरी

नागमाता

सुन्दरी

नागवाहिनी

नागेन्द्रगणयुक्ता

सा

नागभूषणभूषिता

।नागेन्द्रैर्व्वन्दिता

सिद्धयोगिनी

नागशायिनी

विष्णुरूपा

विष्णुभक्ता

विष्णुपूजापरायणा

।तपःस्वरूपा

तपसां

फलदात्री

तपस्विनी

दिव्यं

त्रिलक्षवर्षञ्च

तपस्तप्तं

यया

हरेः

।तपस्विनीषु

पूज्या

तपस्विना

भारते

सर्पमन्त्राधिदेवी

ज्वलन्ती

ब्रह्मतेजसा

।ब्रह्मस्वरूपा

परमा

ब्रह्मभावेन

तत्परा

जरत्कारुमुनेः

पत्नी

कृष्णांशस्य

पतिव्रता

।आस्तीकस्य

मुनेर्म्माता

प्रवरस्य

तपस्वि-नाम्

षष्ठी

यथा,

--“प्रधानांशस्वरूपा

या

देवसेना

नारद

!

।मातृकासु

पूज्यतमा

सा

षष्ठी

प्रकीर्त्तिता

शिशूनां

प्रतिविश्वेषु

प्रतिपालनकारिणी

।तपस्विनी

विष्णुभक्ता

कार्त्तिकेयस्य

कामिनी

।षष्ठांशरूपा

प्रकृतेस्तेन

षष्ठी

प्रकीर्त्तिता

पुत्त्रपौत्त्रप्रदात्री

धात्रीति

जगतां

सती

।सुन्दरी

युवती

रम्या

सन्ततं

भर्त्तुरन्तिके

स्थाने

शिशूनां

परमा

वृद्धरूपा

योगिनी

।पूजा

द्वादशमासेषु

यस्या

विश्वेषु

सन्ततम्

पूजा

सूतिकागारे

परा

षष्ठदिने

शिशोः

।एकविंशतिमे

चैव

पूजा

कल्याणहेतुकी

शश्वन्नियमिता

चैषा

नित्या

काम्या

हुतिः

परा

।मातृरूपा

दयारूपा

शश्वद्रक्षणरूपिणी

जले

स्थले

चान्तरीक्षे

शिशूनां

स्वप्नगोचरे

मङ्गलचण्डी

यथा,

--“प्रधानांशस्वरूपा

देवी

मङ्गलचण्डिका

।प्रकृतेर्मुख्यसंभूता

सर्व्वमङ्गलदा

सदा

सृष्टौ

मङ्गलरूपा

संहरे

कोपरूपिणी

।तेन

मङ्गलचण्डी

सा

पण्डितैः

परिकीर्त्तिता

प्रतिमङ्गलवारेषु

प्रतिविश्वेषु

वन्दिता

।पञ्चोपचारैर्योषिद्भिर्भक्त्या

परिपूजिता

पुत्त्रपौत्त्रधनैश्वर्य्ययशोमङ्गलदायिनी

।लोकसन्तापपापार्त्तिदुःखदारिद्रनाशिनी

परितुष्टा

सर्व्ववाञ्छाप्रदात्री

सर्व्वयोषिताम्

।रुष्टा

क्षणेन

संहर्त्तुं

शक्ता

विश्वं

महेश्वरी

काली

यथा,

--“प्रधानांशस्वरूपा

काली

कमललोचना

।दुर्गाललाटसम्भूता

रणे

शुम्भनिशुम्भयोः

दुर्गार्द्धांशस्वरूपा

सा

गुणेन

तेजसा

समा

।कोटिसूर्य्यप्रभाजुष्टपुष्टजाज्वल्यविग्रहा

प्रधाना

सर्व्वशक्तीनां

वरा

बलवती

परा

।सर्व्वसिद्धिप्रदा

देवी

परमा

सिद्धयोगिनी

कृष्णभक्ता

कृष्णतुल्या

तेजसा

विक्रमैर्गुणैः

।कृष्णभावनया

शश्वत्

कृष्णवर्णा

सनातनी

संहंर्त्तुं

सर्व्वब्रह्माण्डं

शक्ता

निश्वासमात्रतः

।रणं

दैत्यैः

समं

तस्याः

क्रीडया

लोकरक्षया

धर्म्मार्थकाममोक्षाश्च

दातुं

शक्ता

पूजिता

।ब्रह्मादिभिः

स्तूयमाना

मुनिभिर्मनुभिर्नरैः

वसुन्धराप्रकृतिर्यथा,

--“प्रधानांशस्वरूपा

प्रकृतेश्च

वसुन्धरा

।आधाररूपा

सर्व्वेषां

सर्व्वशस्यप्रसूतिका

रत्नाकरा

रत्नगर्भा

सर्व्वरत्नाकरालया

।प्रजाभिश्च

प्रजेशैश्च

पूजिता

वन्दिता

सदा

सर्व्वोपजीव्यरूपा

सर्व्वसम्पद्विधायिनी

।यया

विना

जगत्

सर्व्वं

निराधारं

चराचरम्

प्रकृतेश्च

कला

या

यास्ता

निबोध

मुनीश्वर

!

।यस्य

यस्य

याः

पत्न्यस्ताः

सर्व्वा

वर्णयामि

ते

स्वाहा

देवी

वह्निपत्नी

त्रिषु

लोकेषु

पूजिता

।यया

विना

हविर्दानं

ग्रहीतुं

सुराः

क्षमाः

१दक्षिणा

यज्ञपत्नी

दीक्षा

सर्व्वत्र

पूजिता

।यया

विना

विश्वेषु

सर्व्व

कर्म्म

निष्फलम्

स्वधा

पितॄणां

पत्नी

मुनिभिर्मनुभिर्नरैः

।पूजिता

पितृदानञ्च

निष्फलञ्च

यया

विना

स्वस्तिदेवी

वायुपत्नी

प्रतिविश्वेषु

पूजिता

।आदानञ्च

प्रदानञ्च

निष्फलञ्च

यया

विना

पुष्टिर्गणपतेः

पत्नी

प्रतिविश्वेषु

पूजिता

।यया

विना

परिक्षीणाः

पुमांसो

योषितोभवेत्

अनन्तपत्नी

तुष्टिश्च

पूजिता

वन्दिता

भवे

।यया

विना

सन्तुष्टाः

सर्व्वे

लोकाश्च

सन्ततम्

६ईशानपत्नी

सम्पत्तिः

पूजिता

सुरैर्नरैः

।सर्व्वलोका

दरिद्राश्च

विश्वेषु

यया

विना

धृतिः

कपिलपत्नी

सर्व्वैः

सर्व्वत्र

पूजिता

।सर्व्वलोका

अधैर्य्याः

स्युर्ज्जगत्सु

यया

विना

८यमपत्नी

क्षमा

साध्वी

सुशीला

सर्व्वपूजिता

।समुन्मत्ताश्च

रुष्टाश्च

सर्व्वलोका

यया

विना

कीडाधिष्ठातृदेवी

कामपत्नी

रतिः

सती

।केलिकौतुकहीनाश्च

सर्व्वलोका

यया

विना

१०सत्यपत्नी

सती

मुक्तिः

पूजिता

जगतां

प्रिया

।यया

विना

भवे

लोका

बन्धुतारहिताः

सदा

११मोहपत्नी

दया

साध्वी

पूजिता

जगत्प्रिया

।सर्व्वे

लोकाश्च

सर्व्वत्र

निष्ठुराश्च

यया

विना

१२पुण्यपत्नी

प्रतिष्ठा

सा

पुण्यरूपातिपूजिता

।यया

विना

जगत्

सर्व्वं

जीवन्मृतपरं

मुने

!

१३सुकर्म्मपत्नी

कीर्त्तिश्च

धन्या

मान्या

पूजिता

।यया

विना

जगत्

सर्व्वं

यशोहीनं

मृतं

यथा

१४क्रिया

उद्योगपत्नी

पूजिता

सर्व्वसम्मता

।यथा

विना

जगत्

सर्व्वमुच्छन्नमिव

नारद

!

१५

अधर्म्मपत्नी

मिथ्या

सा

सर्व्वधूर्त्तैश्च

पूजिता

।यया

विना

जगन्मुक्तमुच्छन्नं

विधिनिर्म्मितम्

सत्ये

चादर्शना

या

त्रेतायां

सूक्ष्मरूपिणी

।अर्द्धावयवरूपा

द्वापरे

संवृता

भिया

कलौ

महाप्रमत्ता

सर्व्वत्र

व्यापिका

बलात्

।कपटेन

समं

भ्रात्रा

भ्रमत्येव

गृहे

गृहे

१६

शान्ति-१७

र्लज्जा

१८

भार्य्ये

द्वे

सुशीलस्यच

पूजिता

।याभ्यां

विना

जगत्

सर्व्वमुन्मत्तमिव

नारद

!

ज्ञानस्य

भार्य्यास्तिस्रश्च

बुद्धि-१९

र्मेधा

२०स्मृति-२१

स्तथा

।याभिर्व्विना

जगत्

सर्व्वं

मूढं

मृतसमं

तदा

मूर्त्तिश्च

धर्म्मपत्नी

सा

कान्तिरूपा

मनोहरा

।परमा

सा

विश्वौघा

निराधारा

यया

विना

सर्व्वत्र

शोभारूपा

सा

लक्ष्मीर्मूर्त्तिमती

सती

।श्रीरूपा

मूर्त्तिरूपा

मान्या

धन्या

पूजिता॥

२२

कालाग्निरुद्रपत्नी

निद्रा

सा

सिद्धयोगिनी

।सर्व्वलोकाः

समाच्छन्ना

मायायोगेनरात्रिषु

२३

कालस्य

तिस्रो

भार्य्याश्च

सन्ध्या-२४

रात्रि-२५दिनानि

२६

।याभिर्व्विना

विधात्रा

संख्यां

कर्त्तुंन

शक्यते

क्षुत्-२७

पिपासे

२८

मनोभार्य्ये

धन्ये

मान्येसुपूजिते

।याभ्यां

व्याप्तं

जगत्

सर्व्वं

युक्तचिन्तितमेव

प्रभा

२९

दाहिका

३०

चैव

द्वे

भार्य्ये

तेजस-स्तथा

।याभ्यां

विना

जगत्

स्रष्टुं

विधातापि

नहीश्वरः

कालकन्ये

मृत्यु-३१

जरे

३२

प्रज्वरस्य

प्रियेप्रिये

।याभ्यां

जगत्

समुच्छन्नं

विधात्रा

निर्म्मितं

विधौ

निद्राकन्या

तन्द्रा

३३

सा

प्रीति-३४

रन्यासुखप्रिये

।याभ्यां

व्याप्तं

जगत्

सर्व्वं

विधिपुत्त्रविधेर्विधौ

वैराग्यस्य

हि

जाये

श्रद्धा-३५

भक्ती

३६

चपूजिते

।याभ्यां

शश्वज्जगत्

सर्व्वं

जीवन्मुक्तमिदं

मुने

!

अदिति-३७

र्द्देवमाता

सुरभी

२८

गवांप्रसूः

।दितिश्च

३९

दैत्यजननी

कद्रुश्च

४०

विनता

४१दनुः

४२

उपयुक्ताः

सृष्टिविधौ

एताश्च

प्रकृतेः

कलाः

*कलाश्चान्याः

सन्ति

बह्व्यस्तासु

काश्चिन्निबोध

मे

रोहिणी

४३

चन्द्रपत्नी

संज्ञा

४४

सूर्य्यस्यकामिनी

।शतरूपा

४५

मनोर्भार्य्या

शचीन्द्रस्य

गेहिनी४६

तारा

४७

बृहस्पतेर्भार्य्या

वशिष्ठस्य

त्वरु-न्घती

४८

।अहल्या

४९

गौतमस्त्री

तु

सानसूया

५०

त्रिका-मिनी

पितॄणां

मानसी

कन्या

मेनका

५१

साम्बिका-प्रसूः

।लोपामुद्रा

५२

तथा

भूती

५३

कुवेरकामिनीतथा

वरुणानी

५४

यमस्त्री

वलेर्ब्बिन्ध्यावली

५५तथा

।कुन्ती

५६

दयमन्ती

५७

यशोदा

५८दैवकी

५९

सती

गान्धारी

६०

द्रौपदी

६१

सव्या

६२

सावित्री

६३सत्यवत्प्रिया

।वृषभानुप्रिया

साध्वी

राधामाता

कलावती

६४

मन्दोदरी

६५

कौशल्या

६६

सुभद्रा

६७कैटभी

६८

तथा

।रेवती

६९

सत्यभामा

७०

कालिन्दी

७१लक्ष्मणा

७२

तथा

जाम्बवती

७३

नाग्नजिती

७४

मित्रबिन्दा

७५तथापरा

।लक्ष्मणा

७६

रुक्मिणी

७७

सीता

७८

स्वयं-लक्ष्मीः

प्रकीर्त्तिता

कला

योजनगन्धा

७९

व्यासमाता

महासती

।बाणपुत्त्री

तथोषा

८०

चित्रलेखा

८१तत्सखी

प्रभावती

८२

भानुमती

८३

तथा

मायावती

८४

सती

।रेणुका

८५

भृगोर्माता

हलिमाता

चरोहिणी

८६

एकानंशा

८७

दुर्गांशा

श्रीकृष्णभगिनी

सती

।बह्व्यः

सन्ति

कलाश्चैव

प्रकृतेरेव

भारते

या

याश्च

ग्रामदेव्यस्ताः

सर्व्वाश्च

प्रकृतेः

कलाः

।कलांशांशसमुद्भूताः

प्रतिविश्वेषु

योषितः

*

योषितामपमानेन

प्रकृतेश्च

पराभवः

।ब्राह्मणी

पूजिता

येन

पतिपुत्त्रवती

सती

प्रकृतिः

पूजिता

तेन

वस्त्रालङ्कारचन्दनैः

।कुमारी

चाष्टवर्षीया

वस्त्रालङ्कारचन्दनैः

।पूजिता

येन

विप्रस्य

प्रकृतिस्तेन

पूजिता

*

सर्व्वाः

प्रकृतिसम्भूता

उत्तमाधममध्यमाः

।सत्वांशाश्चोत्तमा

ज्ञेयाः

सुशोलाश्च

पतिव्रताः

मध्यमा

राजसाश्चांशास्ताश्च

भोग्याः

प्रकी-र्त्तिताः

।सुखसम्भोगवश्याश्च

स्वकार्य्ये

तत्पराः

सदा

।अधमास्तामंसाश्चांशा

अजातकुलसम्भवाः

दुर्मुखाः

कुलटा

धूर्त्ताः

स्वतन्त्राः

कलहप्रियाः

।पृथिव्यां

कुलटा

याश्च

स्वर्गे

चाप्सरसां

गणाः

प्रकृतेस्तामसांशांशाः

पुंश्चल्यः

परिकीर्त्तिताः

।एवं

निगदितं

सर्व्वं

प्रकृतेः

परिकीर्त्तनम्

*

ताश्च

सर्व्वाः

पूजिताश्च

पुण्यक्षेत्रे

भारते

।पूजिता

सुरथेनादौ

दुर्गा

दुर्गतिनाशिनी

द्वितीये

रामचन्द्रेण

रावणस्य

वधार्थिना

तत्पश्चाज्जगतां

माता

त्रिषु

लोकेषु

पूजिता

।जातादौ

दक्षपत्न्याञ्च

निहत्य

दैत्यदानवान्

ततो

देहं

परित्यज्य

यज्ञे

भर्त्तुश्च

निन्दया

।जज्ञे

हिमवतः

पत्न्यां

लेभे

पशुपतिं

पतिम्

गणेशश्च

स्वयं

कृष्णः

स्कन्दो

विष्णुकलोद्भवः

।बभूवतुस्तौ

तनयौ

पश्चात्तस्याश्च

शौनक

!

लक्ष्मीर्म्मलयभूपेन

प्रथमे

परिपूजिता

।त्रिषु

लोकेषु

तत्पश्चाद्देवतामुनिमानवैः

सावित्री

चाश्वपतिना

प्रथमे

परिपूजिता

।तत्पश्चात्त्रिषु

लोकेषु

देवतामुनिमानवैः

आदौ

सरस्वती

देवी

ब्रह्मणा

परिपूजिता

।तत्पश्चात्त्रिषु

लोकेषु

देवतामुनिमानवैः

प्रथमे

पूजिता

राधा

गोलोके

रासमण्डले

।पौर्णमास्यां

कार्त्तिकस्य

कृष्णेन

परमात्मना

गोपिकाभिश्च

गोपैश्च

बालिकाभिश्च

बालकैः

।गवां

गणैः

सुरभ्या

तत्पश्चान्मायया

हरेः

तदा

ब्रह्मादिभिर्द्देर्वैर्मुनिभिर्मनुभिस्तथा

।पुष्पधूपादिभिर्भक्त्या

पूजिता

वन्दिता

सदा

पृथिव्यां

प्रथमे

देवी

सुयज्ञेनैव

पूजिता

।शङ्करेणोपदिष्टेन

पुण्यक्षेत्रे

भारते

त्रिषु

लोकेषु

तत्पश्चादाज्ञया

परमात्मनः

।पुष्पधूपादिभिर्भक्त्या

पूजिता

मुनिभिः

सुरैः

कलया

याः

समुद्भूताः

पूजितास्ताश्च

भारते

।पूजिता

ग्रामदेव्यश्च

ग्रामे

नगरे

मुने

!

एवं

ते

कथितं

सर्व्वं

प्रकृतेश्चरितं

शुभम्

।यथागमं

लक्षणञ्च

किं

भूयः

श्रोतुमिच्छसि

”इति

ब्रह्मवैवर्त्ते

प्रकृतिखण्डे

प्रकृतिचरितंनामानुक्रमः

प्रथमोऽध्यायः

*

पुरुषनाम्नो-ऽग्रे

प्रकृतेर्न्नाम्न

उच्चार्य्यता

यथा,

--नारद

उवाच

।“आदौ

राधांसमुच्चार्य्य

पश्चात्कृष्णं

विदुर्ब्बुधाः

।निमित्तमस्य

मां

भक्तं

वद

भक्तजनप्रिय

!

श्रीनारायण

उवाच

।निमित्तमस्य

त्रिविधं

कथयामि

निशामय

।जगन्माता

प्रकृतिः

पुरुषश्च

जगत्पिता

।गरीयसीति

जगतां

माता

शतगुणैः

पितुः

राधाकृष्णेति

गौरीशेत्येवं

शब्दः

श्रुतौ

श्रुतः

।कृष्णराधेशगौरीति

लोके

कदा

श्रुतः

प्रसीद

रोहिणीचन्द्र

गृहाणार्घ्यामदं

मम

।गृहाणार्घ्यं

मया

दत्तं

संज्ञया

सह

भास्कर

!

प्रसीद

कमलाकान्त

गृहाण

मम

पूजनम्

।इति

दृष्टं

सामवेदे

कौथुमे

मुनिसत्तम

!

राशब्दोच्चारणादेव

स्फीतो

भवति

माधवः

।धाशब्दोच्चारतः

पश्चाद्धावत्येव

ससम्भ्रमः

आदौ

पुरुषमुच्चार्य्य

पश्चात्

प्रकृतिमुच्चरेत्

।स

भवेन्मातृगामी

वेदातिक्रमणे

मुने

!

”इति

ब्रह्मवैवर्त्ते

श्रीकृष्णजन्मखण्डे

५०

अध्यायः

Vachaspatyam

प्रकृति

स्त्री

प्र

+

कृ--कर्त्तरि

क्तिच्

भावादौ

क्तिन्

वा

स्व-भावे

योनौ

लिङ्गे

स्वाम्यमात्यादौ

राज्याङ्गे

अमरः

।५

शिल्पिनि

हेम०

शक्तौ

योषिति

शब्दर०

परमा-त्मनि

धरणिः

१०

आकाशादिभूतपञ्चके

११

करणे

१२

गुह्ये१३

जन्तौ

१४

एकविंशत्यक्षरपादके

छन्दोभेदे

१५

मा-तरि

१६

प्रत्ययनिमित्ते

शब्दभेदे

तल्लक्षणं

शब्द०

प्र०

उक्तंयथा

“स्वोपस्थाप्ययदर्थस्य

बोघने

यस्य

निश्चयः

तत्त्वेनहेतुरथवा

प्रकृतिः

सा

तदर्थिका

तत्त्वेन

यन्निश्चयत्वेनस्वोपस्थाप्ययादृशार्थस्यान्वयबोधं

प्रति

स्वाव्यवहितो-त्तरत्वसंसर्गेण

यादृशशब्दवत्तानिश्चयत्वेन

हेतुत्वंतादृश

एव

शब्दस्तथाविधार्थे

प्रकृतिरिति

तु

फलितार्थः

।बहुगुडो

द्राक्षेत्यादौ

बहुजाद्यर्थस्यान्वयबोधं

प्रति

गुडा-दिपदधर्मिकवहुजादिनिश्चयत्वेन

हेतुत्वमपि

तु

सुबा-दिधर्मिकबहुगुडादिपदनिश्चयत्वेन

अन्यथा

केवलाद्रपिवहुगुडादिशब्दात्

द्राक्षादौ

बहुजाद्यर्थस्यान्वयबोधा-पत्तेरिति

तत्र

प्रसङ्गः”

“निरुक्ता

प्रकृतिर्द्वेधा

नाम-धातुप्रभेदतः

यत्

प्रातिपदिकं

प्रोक्तं

तन्नाम्नो

नाति-रिच्यते

निरुक्ता

तु

सांख्यानामिव

जगदुपादान-भूता

यच्च

पाणिनिप्रभृतिभिः

प्रातिपादिकं

प्रकृतिरि-त्युक्तं

तदपि

नाम्नो

नातिरिच्यते

नातो

विभागन्यूनता”

।वैयाकर्णमते

तल्लक्षणन्तु

शब्दार्थरत्नेऽस्माभिरुक्तं

यथा“एवं

प्रकृतिप्रत्ययादिसमुदायरूपपदस्वरूपे

तद्विभागे

चदर्शिते

इदानीं

तदवयवरूपप्रकृतिप्रत्ययस्वरूपविभागौप्रदर्श्येते

तत्र

प्रकृतिर्नाम

अर्थावबोधहेतुः

प्रत्यय-विधानावधिभूतः

शब्दविशेषः

सर्वेषामेव

प्रत्ययानांप्रकृतिं

निमित्तीकृत्यैव

विधानात्

प्रत्ययानाञ्च

प्रत्याय-कत्वरूपेणैव

निवेशः

तु

वक्ष्यमाणप्रत्ययत्वेनतेन

नान्योन्याश्रयः

अवधित्वञ्च

पूर्वापरत्वरूपं

ग्राह्यंतेन

बहुजादेर्निमित्तप्रकृतौ

नाप्रसङ्गः

वस्ततस्तुसिद्धान्ते

वृत्तिशब्दानां

समुदायशक्तिस्वीकारात्

तद्धि-तादीमां

निरर्थकत्वान्न

तत्र

प्रकृतिप्रत्ययादिविभागः

।अत

एव

भाय्ये

“तावेव

सुप्तिङौ

यौ

ततः

परौ

भैव

प्रकृ-तिराद्येति”

सुप्तिङ्मात्रयोरेव

प्रत्ययत्वमित्युक्तम्

।ततोविधानाबधेः

यौ

परौ

तावेव

सुप्तिङौ

या

तयो-राद्या

विधानाबधिभूता

सैव

प्रकृतिरिति

तदर्थः

एत-दभिप्रायेणैव

हरिणा

“यः

शब्दः

स्वेतरस्यार्थे

स्वार्थ-स्यान्वयबोधने

यदपेक्षस्तयोः

पूर्वा

प्रकृतिः

प्रत्ययः

परः”इति

प्रकृत्यादिलक्षणमुक्तम्

अत्र

पूर्वत्वं

बोधक-शब्दविधानावधित्वमेव

बोध्यं

भाष्यैकवाक्यत्वात्

नत्वे-तत्कारिकीपात्तपूर्वापरत्वं

तथासति

पचतीत्यादौ

तिङां-देरेव

धात्वर्थे

स्वार्थप्रकारकान्वयबोधजनकत्वस्वीका-रात्

तत्रातिव्याप्तिः

एवञ्च

निरुक्तपूर्वत्वरूपलक्षणे-नैव

प्रसङ्गातिप्रसङ्गादिवारणसम्भवे

प्रकृतिप्रत्यययोरर्थ-बोधकत्वसाकाङ्क्षत्वद्योतनायैव

यः

शब्द

इत्यादिकथनंबोध्यमेवञ्च

यस्यार्थे

इत्यत्र

विशेष्यतया

विशेषणतयावान्वयबोधने

इत्यर्थः

तेन

सिद्धान्ते

तिङर्थप्रकारकान्वय-बोधेऽपि

क्षतिः

तथा

तदर्थान्वितस्वार्थबोधनेतदपेक्षत्वे

सति

तद्विधानावधिभूतत्वं

तत्प्रकृतित्वमितिफलितम्

एवञ्चावयशक्तिस्वीकारेऽपि

बहुजादावति-प्रसंङ्गादिशङ्कापि

नोदेति

बहुजादेः

प्रकृतिविधाना-वधित्वाभावात्

अवधित्वस्य

पूर्वापरत्वरूपस्य

निवेशाच्च

अतएतत्पक्षे

भाष्ये

सुप्तिङ्शब्दौ

प्रत्ययान्तरस्याप्युलक्षका-विति

द्रष्टव्यम्

तथा

शेखरकारेणापि

प्रत्ययविधा-वुद्देश्यतावच्छेदकाक्रान्तत्वमेव

प्रकृतित्वमित्यभिदधे

पूर्व-सिद्धवस्तुन

एव

उद्देश्यत्वसम्भवात्

पूर्वत्वमर्थायातं

बहु-जादेरपि

सुप

उद्देश्यत्वान्न

किञ्चिद्दूषणमावहतीति

।एवञ्च

प्रकरोति

प्रत्ययं

बोधञ्चेतिव्युत्पत्तिमत्त्वात्प्रकृतिशब्दो

योगरूढ

इति

बोध्यम्”

१७

उपादान-कारणे

“प्रकृतश्च

दृष्टान्तानुपरोधात्”

शा०

सू०

“सतीवाऽविद्यमाना

वा

प्रकृतिः

परिणामिनी”

हरिका०

१८

उ-पदिष्टसर्वाङ्गके

कर्मभेदे

तदेतत्

ताण्ड्य०

भा०

निर्णीतं

यथा“ननु

का

प्रकृतिः

का

विकृतिरिति

चेत्

उच्यते

यत्र

कर्त्तव्यंसर्वं

प्रकर्षेण

कर्मान्तरनैरपेक्ष्येणोपदिश्यते

सा

प्रकृतिःयत्र

विशेषरूपमेव

कर्त्तव्यं

श्रुत्योपदिश्यते

इतरत्

सर्वंकर्मान्तरादतिदिशते

सा

विकृतिः

सचातिदेशः

प्रत्यक्ष-वचनाद्वा

साम्याद्वा

लिङ्गाद्वाऽवगन्तव्यः

तत्

सर्वंसप्तमाष्टमाध्यायाभ्यां

वहुधा

विचारितम्

प्रकृतिश्चद्विविधा

मूलप्रकृतिरवान्तरप्रकृतिश्चेति

सर्वात्मना

कर्मा-न्तरामरपेक्षा

मूसप्रकृतिः

कतिपयेप्वङ्गेषु

कर्मान्तरं

चापे-क्षते

स्वयञ्च

कैसित्

कर्ममिरपेक्षणीया

मषति

सयमवा-न्तरप्रकृतिः

तत्र

तिहोमूसप्रकृतयः

ताश्चाष्टमाध्या-यस्य

प्रथमपादे

तृतीयाधिकरणस्य

द्वितीयवर्णके

विचा-रिताः

“इष्ट्यग्निहीत्रसोमानां

मूलप्रकृतिता

हि

।अस्ति

वा

नालौकिकत्वादियत्तानवधारणात्

लोकवत्सन्निपात्यारादुपकारिद्वयश्रुतेः

इयत्तायानिश्चितत्वान्मू-लप्रकृतिता

त्रिषु

अलौकिकत्वेनैतावद्भिरङ्गैः

सम्पूर्णउपकार

इति

निश्चेतुमशक्यत्वात्

इष्ट्यादीनां

नास्तिमूलप्रकृतित्वमिति

चेत्

मैवं

लौकिकसदृशत्वात्

यथा-लोके

भुजिक्रियायामोदनः

करणं

तस्य

सन्निपत्योप-कारिणः

शाकसूपादयः,

आरादुपकारिणः

पीठप्रदी-पादयः

तथा

भावनायां

यागः

करणम्

अवधातादयःसन्निपातिनः,

प्रयाजादयः

आरादुपकारिणः

अतोनात्यन्तिकमलौकित्वम्

इयत्ता

लौकिके

यथा

प्रत्य-क्षेण

निश्चीयते

तथा

श्रौते

श्रुत्या

निश्चीयतां

तस्मा-दिष्ट्यग्निहोत्रसोमानां

मूलप्रकृतित्वमस्ति”

।१९

सत्त्वरजस्तमसां

साम्यावस्थायां

साम्यावस्थोपलक्षितेसत्त्वादिगुणे

“सत्त्वं

रजस्तमश्चैव

गुणत्रयमुदाहृतम्

।साम्यावस्थितिरेतेषां

प्रकृतिः

परिकीर्त्तिता

केचित्प्रधानमित्याहुरव्यक्तमपरे

जगुः

एतदेव

प्रजासृष्टिंकरीति

विकरीति

च”

मात्स्ये

अ०

।“सत्त्वरजस्तमसां

साम्यावस्था

प्रकृतिः”

सा

सू०

“तेषांसत्त्वादिद्रव्याणां

या

साम्यावस्थाऽन्यूनानतिरिक्तावस्था-न्यूनाधिकभावेनासंहतावस्थेति

यावत्

अकार्य्या-वस्थेति

निष्कर्षः

अकार्थ्यावस्थोपलक्षितं

गुणसाम्यान्यंप्रकृतिरित्यर्थः

यथाश्रुते

वैषम्यावस्थायां

प्रकृतिनाश-प्रसङ्गात्

“सत्त्वं

रजस्तम

इति

एषैव

प्रकृतिः

सदा

।एषैव

संसृतिर्जन्तोरस्याः

पारे

परं

पदम्”

इत्यादिस्मृतिभिर्गु

णमात्रस्यैव

प्रकृतित्ववचनाच्च

सत्त्वादीनामनु-गमाय

सामान्येति

पुरुषव्यवर्त्तनाय

गुणेति

मह-दादिव्यावर्तनाय

चोपलक्षितान्तमिति

महदादयोऽपिहि

कार्य्यसत्त्वादिरूपाः

पुरुषोपकरणतया

गुणाश्चभवन्तीति

तदत्र

प्रकृतेः

स्वरूपमेवोक्तम्

अस्याविशेषस्तु

पश्चाद्वक्ष्यते”

प्र०

भा०

“मूलप्रकृतिरविकृति-र्महदाद्याः

प्रकृतिविकृतयः

सप्त

षोडशकस्तु

विकारोन

प्रकृति

र्न

विकृतिः

पुरुषः”

सां०

का०

“संक्षेपतोहि

शास्त्रार्थस्य

चतस्त्रो

विधाः

कश्चिदर्थः

प्रकृतिरेव,

कश्चित्

विकृतिरेव,

कश्चित्

प्रकृतिविश्चतिः

कश्चिदनुभयरूपइति

तत्र

का

प्रकृतिरेवेत्यत

सत्त्वम्

नूलप्रकृति-रविक्ततिरिति

तृकरोतीति

प्रषतिः

प्रभानं

सत्त्वरस्य-स्तमसां

साम्यावस्था

सा

अविकृतिः

प्रकृतिरेवेत्यर्थःकस्मादित्यत

उक्तम्

मूलेति

मूलञ्चासौ

प्रकृतिश्चेति

मूल-प्रकृतिः

विश्वस्य

कार्य्यसंघातस्य

सा

मूलं

नत्वस्या

मूला-न्तरमस्तीति

भावः

कतमाः

पुनः

प्रकृतिविकृतयः

किय-त्यतश्चेत्यत

उक्तम्

महदाद्याः

प्रकृतिविकृतयः

सप्तेतिप्रकृतयश्च

ता

विकृतयश्च

ता

इति

तथा

हि

महत्तत्त्व-महङ्कारस्य

घ्रकृतिर्विकृतिश्च

मूलप्रकृतेः

एवमहङ्कारतत्त्वंतन्मात्राणामिन्द्रियाणाञ्च

प्रकृतिर्वकृतयश्च

महतः

एवंपञ्चतन्मात्राणि

भूतानामाकाशादीनां

प्रकृतयो

विकृतयश्चाहङ्कारस्य

अत्र

विकृतिरेव

कियती

चेत्यत

उक्तंषोडशकस्तु

विकार

इति

षोडशसंख्यापरिमिती

गणःषोडशकः

तुशब्दोऽवधारणे

भिन्नक्रमश्च

पञ्चमहाभूतान्ये-कादशेन्द्रियाणि

चेति

षोडशको

गणो

विकार

एव

“नप्रकृतिरिति

यद्यपि

पृथिव्यादीनामपि

गोघटवृक्षा-दयो

विकाराः

एवं

तद्विकारभेदानां

दध्यङ्कु

रादयस्त-थापि

गवादयो

बीजादयो

वा

पृथिव्यादिभ्यस्तत्त्वा-न्तरं

तत्त्वान्तरोपादानत्वञ्च

प्रकृतित्वमिहाभिप्रेतमिति

नदोषः

सर्वेषां

गोघटादीनां

स्थूलतेन्द्रियग्राह्यता

स-मेति

तत्त्वान्तरत्वम्

अनुभयरूपमुक्तं

तदाह

नप्रकृतिर्न

विकृतिः

पुरुषः”

इति

त०

कौ०

शब्दस्पर्शवि-हीनं

तद्रूपादिमिरसंयुतम्

त्रिगुणं

तत्

जगद्योनिः”स्मृतिः

तदनुमापकाः

कार्य्यभेदाः

तद्धर्माश्च

सा०

सू०भाष्याद्युक्ता

यथा

“ततः

प्रकृतेः”

सा०

सू०

“ततोमहत्तत्त्वात्

कार्य्यात्

कारणतया

प्रकृतेरनुमानेन

बोधइत्यर्थः

अन्तःकरणसामान्यस्यापि

कार्य्यत्वं

तावदे-कदा

पञ्चेन्द्रियज्ञानानुत्पत्त्या

मध्यमपरिमाणतया-देहा-दिवदेव

सिद्धं

श्रुतिस्मृतिप्रमाण्याच्च

तस्य

प्रकृति-कार्यत्वेऽयं

प्रयोगः

सुखदुःखमोहधर्मिणी

बुद्धिः

सुखदुःखमोहधर्मकद्रव्यजन्या

कार्यत्वे

सति

सुखदुःखमोहा-त्मकत्वात्

कान्तादिवदिति

कारणगुणानुसारेणैव

कार्य्य-गुणौचित्यं

चात्रानुकूलस्तर्कः

श्रुतिस्मृतयोऽपीतिमन्तव्यम्भा०

“हेतुमदनित्यमव्यापि

सक्रियमनेकमाश्रितं

लिङ्गम्”सू०

कारणानुमापकत्वाल्लयगमनाद्वाऽत्र

लिङ्गं

कार्य्य-जातम्

तु

महत्तत्त्वमात्रमत्र

विवक्षितं

हेतुमत्त्वादीनामखिलकार्थ्यसाधारण्यात्

“हेतुमदनित्यमव्यापि

सक्ति-यमनेकमाश्रितं

लिङ्गम्

सावयवं

परतन्त्रं

व्यक्तं

वि-परीतमव्यक्तम्”

इति

कारिकायामप्यत

एव

व्यक्ताख्यं

सर्वंकार्यमेव

लिङ्गमित्य

क्तम्

तथा

तल्लिङ्गं

हेतुमत्त्वा-दिधर्मकमिति

वाक्यार्थः

तत्र

हेतुमत्त्वं

कारणवत्त्वम्अनित्यत्वं

विनाशिता

प्रधानस्य

या

व्यापिता

पूर्वोक्तातद्वैप्ररीत्यमव्यापित्वम्

सक्रियत्वमध्यवसायादिरूपनि-यतकार्य्यकारित्वम्

प्रथानस्य

तु

सर्वक्रियासाधार-ण्येन

कारणत्वान्न

कार्य्यैकदेशमात्रकारित्वम्

चक्रिया

कर्मैव

वक्तुं

शक्यते

प्रकृतिक्षोभात्

सृष्टिश्रव-णेन

प्रकृतेरपि

कर्मवत्तया

सक्रियत्त्वापत्तेरिति

अने-कत्वं

सर्गभेदेन

भिन्नत्वम्

सर्गद्वयासाधारण्यमितियावत्

पुनः

सजातीयानेकव्यक्तिकत्वम्

प्रकृतावतिव्याप्तेः

प्रकृतेरपि

सत्त्वाद्यनेकरूपत्वात्

“सत्त्वादीनामत-द्धर्मत्वं

तद्रूपत्वात्”

इत्यागामिसूत्रादिति

आश्रितत्वंचावयवेष्विति”

सा०

प्र०

भा०

एतद्विपरीतत्वमेव

तद्धर्मत्वम्

।२०

प्रकृत्यंशदेवीपञ्चकरूपशक्तिभेदे

“गणेशजननी

दुर्गा

१राधा

लक्ष्मीः

सरस्वती

सावित्री

सृष्टिविधौप्रकृतिः

पञ्चमी

स्मृता”

पकृतिशब्दनिरुक्तिर्यथा“प्रकृष्टवाचकः

प्रश्च

भृतिश्च

सृष्टिवाचकः

सृष्टौप्रकृष्टा

या

देवी

प्रकृतिः

सा

प्रकीर्त्तिता

गुणे

प्रकृथेसत्त्वे

प्रशब्दो

वर्त्तते

श्रुतौ

मध्यमे

रजसि

कृश्चतिशब्दस्तामसः

स्मृतः

त्रिगुणात्मस्वरूपा

या

सर्वशक्तिसमन्विता

प्रधाना

सृष्टिकरणे

प्रकृतिस्तेन

कथ्यते

।प्रथमे

वर्त्तते

प्रश्च

कृतिश्च

सृष्टिवाचकः

सृष्टेराद्या

चया

देवी

प्रकृतिः

सा

प्रकीर्त्तिता”

तस्या

आविर्भूतिःस्वरूपञ्च

यथा

“योगेनात्मा

सृष्टिविधौ

द्विधारूपो

बभूवसः

पुमांश्च

दक्षिणार्द्धाङ्गात्

वामाङ्गात्

प्रकृतिः

स्मृता

।सा

ब्रह्मस्वरूपा

यथा

नित्या

सनातनी

यथात्माच

यथाशक्तिर्यथाग्नौ

दाहिका

स्मृता

अत

एव

हियोगीन्द्रः

स्त्रीपुंभेदं

मन्यते

सर्वं

व्रह्ममयं

व्रह्मन्

।शश्वत्

पश्यति

नारद!

स्वेच्छामयं

स्वेच्छय

चश्रीकृष्णस्य

सिसृक्षया

साविर्बभूव

सहसा

मूलप्रकृति-रीश्वरी

तथा

ज्ञेया

पञ्चविधा

सृष्टिकर्मणि

भेदतः

।सर्वाः

प्रकृतिसम्भूता

उत्तमाधाममध्यमाः

सत्त्वांशा-श्चोत्तमा

ज्ञेयाः

सुशीलाश्च

प्रतिव्रताः

मध्यमा

राजसा-श्चांशास्ताश्च

भोग्याः

प्रकीर्त्तिताः

सुखसम्भोगवश्याश्चस्वकार्य्ये

तत्पराः

सदा

अधमास्ताससाश्चांशा

अजातकुलसम्भवाः

दुर्मुखाः

कुलटा

धूर्त्ताः

स्वतन्त्राः

कलह-प्रियाः

पृथिव्यां

कुलटा

याश्च

स्वर्गे

चाप्सरसां

गणाः

।प्रकृतेस्तामसांशास्ताः

पुंश्चल्यः

परिकीर्त्तिताः

एवंनिगदितं

सर्वं

प्रकृतेः

परिकीर्त्ततम्”

।इति

स्त्रीमात्रस्य

प्रकृत्यंशतया

प्रकृतिवाचकशब्दस्यैव

प्रा-गुत्कीर्त्त्यत्वं

निर्णीतं

यथा“आदौ

राधां

समुच्चार्य्य

पश्चात्

कृष्णं

विदुर्बुधाः

निमित्त-मस्य

मां

भक्तं

वद

भक्तजनप्रिय!”

श्रीनारायण

उवाच“निमित्तमस्य

त्रिविधं

कथयामि

निशामम

जगन्मा-ता

प्रकृतिः

पुरुषश्च

जगत्पिता

गरीयसीति

जगतांमाता

शतगुणैः

पितुः

राधकृष्णेति

गौरीशेभ्येवंशब्दः

श्रुतौ

श्रुतः

कृष्णराधेशगौरीति

लोके

कदाश्रुतः

प्रसीद

रोहिणीचन्द्र!

गृहाणार्घ्यमिदं

मम

।गृहाणार्घ्यं

मया

दत्तं

संज्ञया

सह

भास्कर!

प्रसीदकमलाकान्त!

गृहाण

मम

पूजनम्

इति

दृष्टं

साम-वेदे

कौथुमे

मुनिसत्तम!

राशब्दोच्चारणादेव

स्फीतोभवति

माधवः

धाशब्दोच्चारतः

पश्चाद्धावत्येव

ससम्भ्रमः

।आदौ

पुरुषमुच्चार्य्य

पश्चात्

प्रकृतिमुच्चरेत्

भवेन्मातृ-गामी

वेदातिक्रमणे

मुने!”

व्रह्मवैपु०

जन्म०

ख०

५०

अ०

Capeller Germany

प्रकृति

Feminine.

Natur,

Ursprünglichkeit,

das

Primitive,

Grundlage,

Norm,

Faktor,

bes.

die

Faktoren

des

Statts:

Minister,

Unterthanen

u.

s.

w.

Burnouf French

प्रकृति

प्रकृति

feminine

(

कृ

sfx.

ति

)

nature:

कायकारणकर्तृत्वे

हेतुस्

प्रकृतिर्

उच्यते

on

appelle

प्रकृति

la

cause

active

contenue

dans

l'acte

corporel

en

gén.

cause,

origine.

La

loi

de

la

nature:

प्रकृतिम्

यामि

je

suis

l'ordre

naturel.

La

Nature

personnifiée

[

c-à-d.

l'élément

actif

qui,

en

s'unissant

au

पुरुष,

produit

toutes

choses

].

Le

principe

féminin

organe

de

la

génération

femme

mère

les

mères

divines,

les

déesses,

en

gén.

Elément

de

l'être

avant

l'acte

générateur

[

il

y

en

a

8:

les

5

आकाशस्,

la

grandeur,

l'illusion,

la

tendance

à

l'individualité

ou

अहंकार

]

élément

primitif:

संहिता

पदप्रकृतिस्

le

le

langage

a

pour

éléments

les

mots.

Qqf.

élément

ou

partie

constitutive

d'une

administration

royale

[

par

ex.

l'armée,

les

finances,

le

roi,

ses

ministres,

etc.

].

Stance

de

4

vers,

de

21

syllabes

chacun.

Au

pl.

प्रकृतयस्

les

sujets,

les

peuples.

प्रकृतिज

a.

(

जन्

)

naturel

produit

par

la

प्रकृति।

Stchoupak French

प्र-कृति-

Feminine.

forme

naturelle,

forme

primitive

état

naturel,

condition

naturelle

fondement

,

origine,

cause

(

gramm.

)

radical

archétype

nature,

disposition

naturelle,

tempérament

philos,

matière

originelle,

en

tant

not.

qu'opposée

à

l'esprit

(

पुरुष-

)

Nature

(

divinisée

)

les

8

éléments

primordiaux

rôle

(

dram.

)

(

polit.

)

éléments

constitutifs

d'un

État

(

sans

ou

avec

le

prince

)

ministre

sujet

d'un

roi,

citoyen

तृतीया

प्।

(

état

d'

)

eunuque

-मन्त्-

a.

qui

a

sa

forme

naturelle,

original

naturel,

usuel

qui

se

trouve

dans

une

disposition

d'esprit

normale,

bien

disposé

-मय-ई-

a.

qui

est

dans

un

état

naturel

.

°कृपण-

a.

naturellement

lent

(

d'esprit

).

°कोप-

Masculine.

hostilité

innée,

originelle.

°ज-

ag.

inné.

°तरल-

a.

naturellement

inconstant,

frivole.

°निष्ठुर-

a.

naturellement

cruel.

°पुरुष-

Masculine.

ministre.

°मण्डल-

nt.

ensemble

des

sujets,

royaume

entier.

°विषम-

a.

rude

par

nature.

°श्रैष्ठ्य-

nt.

supériorité

d'origine.

°संपन्न-

a.

v.

qui

a

une

noble

nature.

°संभव-

a.

issu

de

la

Prakṛti.

°सिद्ध-

a.

v.

naturel,

inné

nt.

nature

réelle.

°सुभोग-

a.

qui

est

naturellement

agréable.

°स्थ-

ag.

qui

est

dans

son

état

naturel,

inaltéré,

normal,

sain

inné,

naturel

°स्थदर्शन-

a.

qui

a

retrouvé

la

faculté

de

la

vue.

प्रकृती-जन-

Masculine.

coll.

sujets

d'un

roi.