मिथ्या

mithyA

Shabda Sagara

मिथ्या

Ind.

1.

Falsely,

untruly.

2.

In

vain.

E.

मिथ्

to

injure,

aff.

क्यप्

Capeller Eng

मिथ्या॑

adv.

wrongly,

falsely,

in

vain.

With

ब्रू,

वच्,

etc.

speak

falsely,

tell

a

lie;

w.

कृ

make

false,

cheat;

contradict,

deny,

w.

कृ

&

keep

(a

given

word).

Yates

मिथ्या

adv.

Falsely.

Wilson

मिथ्या

ind.

Falsely,

untruly.

E.

मिथ

to

injure,

deriv.

irr.

Apte

(in

medic.)

a

wrong

treatment

of

a

malady.-कर्मन्

n.

a

false

act.

-कारुणिक

a.

pretending

to

be

kind;

मिथ्याकारुणिको$सि

निर्घृणतरस्त्वत्तः

कुतो$न्यः

पुमान्

Pt.

5.14.-क्रोपः,

-क्रोधः

feigned

anger.

-क्रयः

a

false

price.

-ग्रहः

useless

obstinacy

or

persistence.

-ग्रहः,

ग्रहणम्

misconception,

misunderstanding.

-चतुर्विधम्

four

types

of

lying;

मिथ्यैतन्नाभिजानामि

तदा

तत्र

संनिधिः

अजातश्चास्मि

तत्काटे

इति

मिथ्याचतुर्विधम्

-चर्या

hypocrisy.

-जल्पितम्

a

false

report

or

speech.

-ज्ञानम्

a

mistake,

error,

misapprehension.

-दर्शनम्

heresy.

-दृष्टिः

f.

heresy,

holding

heretic

or

atheistic

doctrines.

-निरसनम्

denial

by

oath.-पण्डित

a.

educated

or

learned

only

in

appearance.-पुरुषः

a

man

only

in

appearance.

-प्रतिज्ञ

a.

false

to

one's

promise,

perfidious.

-प्रत्ययः

an

erroneous

perception;

यो

हि

जनित्वा

प्रध्वंसते

नैतदेवमिति

मिथ्याप्रत्ययः

ŚB.

on

MS.1.1.2.

-फलम्

an

imaginary

advantage.-मतिः

f.

delusion,

mistake,

errror.

-योगः

wrong

use

or

application.

-लिङ्गधर

a.

being

anything

only

in

appearance.

-वचनम्,

-वाक्यम्,

-वादः

an

untrue

speech,

a

falsehood,

lie.

-वाक्,

-वादिन्

a.

lying,

false,

untruthful;

मिथ्यावादिनि

दूति

......

K.

P.

-वार्ता

a

false

report.

-व्यापारः

meddling

with

another's

affairs.-वृत्त

a.

of

vicious

conduct;

उद्योगं

तव

संप्रेक्ष्य

मिध्यावृत्तं

रावणम्

Rām.6.17.66.

-साक्षिन्

m.

a

false

witness.

उपचारः

pretended

kindness

or

service;

मिथ्योपचारैश्च

वशीकृतानां

किमर्थिनां

वञ्चयितव्यमस्ति

H.

a

rogue,

hypocrite;

इन्द्रियार्थान्

विमूढात्मा

मिथ्याचारः

उच्यते

Bg.3.6.

-आहारः

wrong

diet.

-उत्तरम्

a

false

or

prevaricating

reply.

wrong

or

improper

conduct.

(रः)

wrong

treatment

(in

medic.).

hypocritical.

acting

falsely.

a

false

or

unjust

claim.

-आचारa.

अभिशापः

a

false

prediction.

to

contradict.

मिथ्या

भू

to

turn

out

false,

be

false.

मिथ्या

ग्रह्

to

misunderstand,

mistake.)

At

the

beginning

of

comp.

मिथ्या

may

be

translated

by

'false,

untrue,

unreal,

sham,

pretended,

feigned'

&c.

-Comp.

-अध्यवसितिः

f.

a

figure

of

speech,

an

expression

of

the

impossibility

of

a

thing

by

making

it

depend

upon

an

impossible

contingency;

किंचिन्मिथ्यात्वसिद्ध्यर्थं

मिथ्या-

र्थान्तरकल्पनम्

मिथ्याध्यवसितिर्वेश्यां

वशयेत्

खस्रजं

वहन्

Kuval.

-अपवादः

a

false

charge.

-अभिधानम्

a

false

assertion.

-अभियोगः

a

false

or

groundless

charge.-अभिशंसनम्

calumny,

false

accusation.

to

falsify.

To

no

purpose,

in

vain,

fruitlessly;

मिथ्या

कारयते

चारैर्घोषणां

राक्षसाधिपः

Bk.8.44;

मिथ्यैष

व्यवसायस्ते

प्रकृतिस्त्वां

नियोक्ष्यति

Bg.18.59.

(मिथ्या

वद्-वच्

to

tell

a

falsehood,

lie.

मिथ्या

कृ

Invertedly,

contrarily.

Falsely,

deceitfully,

wrongly,

incorrectly;

oft.

with

the

force

of

an

adjective;

मणौ

महानील

इति

प्रभावादल्पप्रमाणे$पि

यथा

मिथ्या

R.18.42;

यदुवाच

तन्मिथ्या

17.42;

मिथ्यैव

व्यसनं

वदन्ति

मृगयामीदृग्विनोदः

कुतः

Ś.2.5.

मिथ्या

[mithyā],

ind.

[मिथ्-क्यप्]

Monier Williams Cologne

मिथ्या॑

b

&c.

See

col.l.

मिथ्या॑

a

ind.

(contracted

from

मिथूया॑)

invertedly,

contrarily,

incorrectly,

wrongly,

improperly,

ŚBr.

&c.

&c.

(with

Caus.,

of

कृ,

to

pronounce

a

word

wrongly

‘once’

[P.]

or

‘repeatedly’

[Ā.]

Pāṇ.

1-3,

71;

with

प्र-√

चर्,

to

act

wrongly,

Mn.

ix,

284;

with

प्र-√

वृत्,

to

behave

improperly,

MBh.

iii,

2414);

falsely,

deceitfully,

untruly,

Mn.;

MBh.

&c.

(often

with

ब्रू,

वच्

or

वद्,

to

speak

falsely,

utter

a

lie;

with

कृ,

to

deny,

MBh.;

to

break

one's

word,

with

न-√

कृ,

to

keep

it),

R.;

with

भू,

to

turn

out

or

prove

false,

MBh.;

not

in

reality,

only

apparently,

Madhus.;

to

no

purpose,

fruitlessly,

in

vain,

MaitrUp.;

MBh.

&c.

(ibc.

often

=

false,

untrue,

sham;

Mithyā

is

personified

as

the

wife

of

A-dharma,

KalkiP.)

Spoken Sanskrit

मिथ्या

mithyA

indecl.

in

vain

वृथा

vRthA

indecl.

in

vain

निरर्थक

nirarthaka

adj.

vain

अनर्थक

anarthaka

adj.

vain

शुष्क

zuSka

adj.

vain

तुच्छ

tuccha

adj.

vain

निष्फल

niSphala

adj.

vain

उद्धत

uddhata

adj.

vain

अफल

aphala

adj.

vain

तरल

tarala

adj.

vain

तुच्छक

tucchaka

adj.

vain

तुच्छ्य

tucchya

adj.

vain

वन्ध्यफल

vandhyaphala

adj.

vain

वार्त्त

vArtta

adj.

vain

विभ्रष्ट

vibhraSTa

adj.

vain

विमोघ

vimogha

adj.

vain

विप्रनष्ट

vipranaSTa

adj.

vain

व्यर्थक

vyarthaka

adj.

vain

विफल

viphala

adj.

vain

वितथ

vitatha

adj.

vain

मिथ्या mithyA indecl. invain

मिथ्या mithyA indecl. incorrectly

मिथ्या mithyA indecl. wrongfully

मिथ्या mithyA indecl. falsely

मिथ्या mithyA indecl.

improperly

मिथ्या mithyA indecl.

contrarily

मिथ्या mithyA indecl.

fraudulently

मिथ्या mithyA indecl.

wrongly

मिथ्या mithyA indecl.

untruly

मिथ्या mithyA indecl.

invertedly

मिथ्या mithyA indecl.

deceitfully

मिथ्या

व्याख्याति

{

व्या-

ख्या

} mithyA

vyAkhyAti

{

vyA-

khyA

} verb

2

misinterpret

मिथ्या

व्याख्याति

{

व्या-

ख्या

} mithyA

vyAkhyAti

{

vyA-

khyA

} verb

2

misconstrue

मिथ्या

सम्भवति mithyA

sambhavati verb

misunderstand

मिथ्या mithyA indecl. wrongfully

अभिचरति

{

अभि-

चर्

}

abhicarati

{

abhi-

car

} verb

1

Par

act

wrongfully

लैशिक

laizika n.

offence

of

a

monk

who

taking

advantage

of

an

apparent

transgression

committed

by

a

fellow

monk

wrongfully

accuses

him

of

it

मिथ्या mithyA indecl. falsely

अन्यथा

anyathA ind. falsely

मुधा

mudhA ind. falsely

विप्रलब्धम्

vipralabdham ind. falsely

वृथा

vRthA ind. falsely

मृषा

mRSA indecl. falsely

अमिथ्या

amithyA ind.

not

falsely

अमृषा

amRSA ind.

not

falsely

अवितथम्

avitatham ind.

not

falsely

दुष्प्रयुक्त

duSprayukta adj. falsely

used

अभ्याख्याति

{

अभ्याख्या

}

abhyAkhyAti

{

abhyAkhyA

} verb

accuse

falsely

अभ्याख्यात

abhyAkhyAta adj.

accused

falsely

आहत

Ahata adj.

uttered

falsely

क्षारित

kSArita adj. falsely

accused

शंसित

zaMsita adj. falsely

accused

अतिशङ्कते

atizaGkate verb

suspect

falsely

असत्यवादिन्

asatyavAdin adj.

speaking

falsely

भ्रमित

bhramita adj. falsely

taken

for

व्यपदिशति

{

व्यपदिश्

}

vyapadizati

{

vyapadiz

} verb

represent

falsely

दूषित

dUSita adj. falsely

accused

of

दृष्टिक

dRSTika adj. falsely

believing

in

हर्षते

{

हृष्

}

harSate

{

hRS

} verb

speak

or

affirm

falsely

हर्षति

{

हृष्

}

harSati

{

hRS

} verb

speak

or

affirm

falsely

व्यपदेष्टृ

vyapadeSTR adj.

one

who

represents

falsely

वृथावादिन्

vRthAvAdin adj.

speaking

falsely

or

untruly

विप्रतिपद्यते

{

विप्रतिपद्

}

vipratipadyate

{

vipratipad

} verb

reply

falsely

or

erroneously

पाषण्ड

pASaNDa m.

any

one

who

falsely

assumes

the

characteristics

of

an

orthodox

Hindu

Spoken Sanskrit

मिथ्या mithyA indecl. invain

वृथा vRthA indecl. invain

निरर्थक

nirarthaka adj. vain

अनर्थक

anarthaka adj. vain

शुष्क

zuSka adj. vain

तुच्छ

tuccha adj. vain

निष्फल

niSphala adj. vain

उद्धत

uddhata adj. vain

अफल

aphala adj. vain

तरल

tarala adj. vain

तुच्छक

tucchaka adj. vain

तुच्छ्य

tucchya adj. vain

वन्ध्यफल

vandhyaphala adj. vain

वार्त्त

vArtta adj. vain

विभ्रष्ट

vibhraSTa adj. vain

विमोघ

vimogha adj. vain

विप्रनष्ट

vipranaSTa adj. vain

व्यर्थक

vyarthaka adj. vain

विफल

viphala adj. vain

वितथ

vitatha adj. vain

Macdonell

मिथ्या

mithyā́,

in.

ad.

[later

form

of

mithuyā]

wrongly,

incorrectly;

falsely,

untruly,

deceitfully;

not

in

reality,

only

in

appearance;

to

no

purpose,

fruitlessly,

in

vain:

-kṛ,

act

wrongly;

break

(one's

word:

w.

na,

keep

—);

deny;

-brū,

-vac,

-vad,

state

falsely,

lie,

feign;

-bhū,

turn

out

or

prove

false;

pra-

-vṛt,

behave

in

an

unseemly

manner

towards

(lc.).

Benfey

मिथ्या

(vb.

मिथ्),

adv.

Falsely,

Pañc.

7,

16;

untruly,

feigned,

Lass.

9,

11;

wrong,

Pañc.

206,

11;

what

does

not

concern

one,

Pañc.

9,

24;

in

vain,

Sāv.

6,

14.

Hindi

(Fem.nom.S)

झूठा,

असत्य

Amarakosha

मिथ्या

अव्य।

असत्यम्

समानार्थक:मृषा,मिथ्या

3।4।15।1।2

मृषा

मिथ्या

वितथे

यथार्थं

तु

यथातथम्.

स्युरेवं

तु

पुनर्वै

वेत्यवधारणवाचकाः॥

पदार्थ-विभागः

:

,

गुणः,

मानसिकभावः

Kalpadruma

मिथ्या

,

व्य,

(मथते

इति

मथविलोडने

मेथते

हिनस्ति

वेति

मथ

वा

मेथ

+

क्यप्

निपा-

तनात्

साधु

।)

असत्यम्

तत्पर्य्यायः

मृषा

वितथः

अनृतम्

इति

शब्दरत्नावली

मिछा

इति

भाषा

(यथा,

“यदसद्भासमानं

तन्मिथ्या

स्वाप्नगजादिवत्

।”

इति

सांख्यप्रवचनभाष्यधृतम्

सा

चाधर्म्मपत्नी

यथा,

“अधर्म्मपत्नी

मिथ्या

सा

सर्व्वधूर्त्तैश्च

पूजिता

यया

विना

जगन्मुक्तमुच्छन्नं

विधिनिर्म्मितम्

सत्ये

चादर्शना

या

त्रेतायां

सूक्ष्मरूपिणी

अर्द्धावयवरूपा

द्बापरे

संवृता

भिया

कलौ

महाप्रमत्ता

सर्व्वत्र

व्यापिका

बलात्

कपटेन

समं

भ्रात्रा

भ्रमत्येव

गृहे

गृहे

॥”

इति

ब्रह्मवैवर्त्ते

प्रकृतिखण्डे

अध्यायः

अपि

“अधर्म्मस्य

प्रिया

रम्या

मिथ्या

मार्ज्जार-

लोचना

तस्याः

पुत्त्रोऽतितेजस्वी

दम्भः

परमकोपनः

मायायां

भगिन्यान्तु

लोभं

पुत्त्रञ्च

कन्यकाम्

निकृतिं

जनयामास

तयोः

क्रोधः

सुतोऽभवत्

॥”

इति

कल्किपुराणे

अध्यायः

विषयभेदे

मिथ्याभाषणे

दोषाभावो

यथा,

शर्म्मिष्ठोवाच

“न

नर्म्मयुक्तं

वचनं

हिनस्ति

स्त्रीषु

राजन्न

विवाहकाले

प्राणात्यये

सर्व्वधनापहारे

पञ्चानृतान्याहुरपातकानि

॥”

मिथ्याकथने

दोषो

यथा,

“पृष्टास्तु

साक्ष्ये

प्रवदन्ति

येऽन्यथ

भवन्ति

मिथ्यापतिता

नरेन्द्र

!

एकार्थतायान्तु

समाहितायां

मिथ्या

वदन्तं

ह्यनृतं

हिनस्ति

॥”

ययातिरुवाच

“राजा

प्रमाणं

भूतानां

विनश्येन्मृषा

वदन्

अर्थकृच्छ्रमपि

प्राप्य

मिथ्या

कर्त्तुमुत्सहे

॥”

इति

मात्स्ये

३१

अध्यायः

अथासत्याभिधानप्रायश्चित्तम्

तत्र

सकृद-

सत्यभाषणे

कृष्णानुस्मरणं

प्रायश्चित्तम्

यथा,

विष्णुपुराणम्

“कृते

पापेऽनुतापो

वै

यस्य

पुंसः

प्रजायते

प्रायश्चित्तन्तु

तस्यैकं

कृष्णानुस्मरणं

परम्

॥”

अत्यन्ताभ्यासे

विष्णुः

निन्दितेभ्यो

धनादानं

बाणिज्यं

कुसीदजीवनम्

असत्यभाषणं

शूद्र-

सेवनमित्यपात्रीकरणं

कृत्वा

तप्तकृच्छ्रेण

शुध्यति

अतिबहुतरकालाभ्यासे

मनुः

“सङ्करापात्रकृत्यासु

मासं

शोधनमैन्दवम्

।”

चातुर्व्वर्णवधे

साक्ष्येऽनृतभाषणेऽनुपातकत्वाभा-

वाल्लघु

प्रायश्चित्तमाह

याज्ञवल्क्यः

“वर्णिनां

हि

वधो

यत्र

तत्र

साक्ष्येऽनृतं

वदेत्

तत्पावनाय

निर्व्वाप्यश्चरुः

सारस्वतो

द्विजैः

॥”

शूद्रे

तु

विष्णः

तत्पावनाय

कुष्माण्डीभिर्द्विजो-

ऽग्निं

जुहुयात्

शूद्रश्चैकोद्दिष्टं

गोदशकस्य

ग्रासं

विदध्यात्

विषयविशेषेऽपवादमाह

हारीतः

सोमविक्रयकन्याविवाहभयमैथुन-

बालकसंज्ञपनं

गोब्राह्मणहितञ्च

कुर्व्वन्

मिथ्या

लिप्यत

इति

तथा

यमः

“न

नर्म्मयुक्तं

वचनं

हिनस्ति

स्वैरवाक्यं

मैथुनार्थे

प्राणात्यये

सर्व्वधनापहारे

पञ्चानृतान्याहुरपातकानि

॥”

इति

प्रायश्चित्तविवेकः

Vachaspatyam

मिथ्या

अव्य०

मिथ—क्यप्

अयथार्थे

असत्ये

Capeller Germany

मिथ्या॑

Adv.

dass.;

umsonst,

vergeblich.

Mit

einem

Verbum

des

Sagens

lügen,

mit

कर्

u.

Neg.

nicht

Lügen

strafen,

mit

कर्

u.

Neg.

nicht

Lügen

strafen,

halten

(ein

gegebenes

Wort);

mit

भू

sich

als

unwahr

erweisen.

Burnouf French

मिथ्या

मिथ्या

adv.

faussement;

à

faux,

en

vain;

perfidement;

मिथ्या

कारयामि

prononcer

mal,

पदम्

un

mot.

मिथ्याकोप

m.

colère

feinte.

मिथ्याचार

m.

faux-dévot.

मिथ्यादृष्टि

f.

(दृश्)

vue

fausse,

erreur,

hérésie.

मिथ्याध्यवसिति

f.

persé

vérance

dans

l'erreur;

confirmation

d'une

erreur

par

un

raisonnement

faux.

मिथ्याभियोग

m.

plainte

ou

demande

sans

fondement

[t.

de

droit].

मिथ्यामति

f.

fausse

opinion,

erreur.

Stchoupak French

मिथ्या-

adv.

en

sens

contraire

(de

ce

qui

convient),

de

travers,

à

tort,

mal;

mensongèrement

;

en

vain,

inutilement;

म्।

कृ-

nier;

violer

sa

parole

(न

म्।

कृ-

la

tenir);

म्।

भू-

s'avérer

faux.

°कारुणिक-

a.

qui

feint

de

s'apitoyer.

°कृत-

a.

v.

fait

de

travers.

°कोप-

m.

colère

feinte.

°क्रय-

m.

faux

prix.

°ग्लह-

m.

tricherie.

°जल्पित-

nt.

faux

bruit.

°ज्ञान-

nt.

erreur.

°दर्शन-

nt.

fausse

apparence.

°दूत-

m.

faux

messager,

messager

qui

ment.

°पण्डित-

a.

instruit

en

apparence.

°प्रतिज्ञ-

a.

sans

foi,

sans

parole.

°फल-

nt.

avantage

illusoire.

°मनोरम-

a.

charmant

en

apparence.

°वाक्य-

nt.

fausse

allégation;

°वाद-

m.

id.;

a.

(et

°वादिन्-)

qui

ment.

°व्यापार-

m.

mauvaise

occupation.

°व्याहारिन्-

ag.

menteur.

°स्तोत्र-

nt.

pl.

fausses

louanges.

मिथ्याचार-

a.

qui

agit

de

travers;

hypocrite

.

मिथ्याभिगृध्न-

a.

qui

convoite

tort).

मिथ्याभिधान-

nt.

fausse

assertion.

मिथ्याभिशंसन-

nt.

fausse

accusation;

-शंसिन्-

a.

qui

accuse

faussement;

-शस्त-

a.

v.

accusé

à

tort.

मिथ्याभिषङ्ग-

m.

imprécation

injuste.

मिथ्योपचार-

m.

amabilité

feinte.