मिथ्या
mithyA
मिथ्या
Ind.
1.
Falsely,
untruly.
2.
In
vain.
E.
मिथ्
to
injure,
aff.
क्यप्
।
मिथ्या॑
adv.
wrongly,
falsely,
in
vain.
With
ब्रू,
वच्,
etc.
speak
falsely,
tell
a
lie;
w.
कृ
make
false,
cheat;
contradict,
deny,
w.
कृ
&
न
keep
(a
given
word).
मिथ्या
adv.
Falsely.
मिथ्या
ind.
Falsely,
untruly.
E.
मिथ
to
injure,
deriv.
irr.
(in
medic.)
a
wrong
treatment
of
a
malady.-कर्मन्
n.
a
false
act.
-कारुणिक
a.
pretending
to
be
kind;
मिथ्याकारुणिको$सि
निर्घृणतरस्त्वत्तः
कुतो$न्यः
पुमान्
Pt.
5.14.-क्रोपः,
-क्रोधः
feigned
anger.
-क्रयः
a
false
price.
-ग्रहः
useless
obstinacy
or
persistence.
-ग्रहः,
ग्रहणम्
misconception,
misunderstanding.
-चतुर्विधम्
four
types
of
lying;
मिथ्यैतन्नाभिजानामि
तदा
तत्र
न
संनिधिः
।
अजातश्चास्मि
तत्काटे
इति
मिथ्याचतुर्विधम्
॥
-चर्या
hypocrisy.
-जल्पितम्
a
false
report
or
speech.
-ज्ञानम्
a
mistake,
error,
misapprehension.
-दर्शनम्
heresy.
-दृष्टिः
f.
heresy,
holding
heretic
or
atheistic
doctrines.
-निरसनम्
denial
by
oath.-पण्डित
a.
educated
or
learned
only
in
appearance.-पुरुषः
a
man
only
in
appearance.
-प्रतिज्ञ
a.
false
to
one's
promise,
perfidious.
-प्रत्ययः
an
erroneous
perception;
यो
हि
जनित्वा
प्रध्वंसते
नैतदेवमिति
स
मिथ्याप्रत्ययः
ŚB.
on
MS.1.1.2.
-फलम्
an
imaginary
advantage.-मतिः
f.
delusion,
mistake,
errror.
-योगः
wrong
use
or
application.
-लिङ्गधर
a.
being
anything
only
in
appearance.
-वचनम्,
-वाक्यम्,
-वादः
an
untrue
speech,
a
falsehood,
lie.
-वाक्,
-वादिन्
a.
lying,
false,
untruthful;
मिथ्यावादिनि
दूति
......
K.
P.
-वार्ता
a
false
report.
-व्यापारः
meddling
with
another's
affairs.-वृत्त
a.
of
vicious
conduct;
उद्योगं
तव
संप्रेक्ष्य
मिध्यावृत्तं
च
रावणम्
Rām.6.17.66.
-साक्षिन्
m.
a
false
witness.
उपचारः
pretended
kindness
or
service;
मिथ्योपचारैश्च
वशीकृतानां
किमर्थिनां
वञ्चयितव्यमस्ति
H.
a
rogue,
hypocrite;
इन्द्रियार्थान्
विमूढात्मा
मिथ्याचारः
स
उच्यते
Bg.3.6.
-आहारः
wrong
diet.
-उत्तरम्
a
false
or
prevaricating
reply.
wrong
or
improper
conduct.
(रः)
wrong
treatment
(in
medic.).
hypocritical.
acting
falsely.
a
false
or
unjust
claim.
-आचारa.
अभिशापः
a
false
prediction.
to
contradict.
मिथ्या
भू
to
turn
out
false,
be
false.
मिथ्या
ग्रह्
to
misunderstand,
mistake.)
At
the
beginning
of
comp.
मिथ्या
may
be
translated
by
'false,
untrue,
unreal,
sham,
pretended,
feigned'
&c.
-Comp.
-अध्यवसितिः
f.
a
figure
of
speech,
an
expression
of
the
impossibility
of
a
thing
by
making
it
depend
upon
an
impossible
contingency;
किंचिन्मिथ्यात्वसिद्ध्यर्थं
मिथ्या-
र्थान्तरकल्पनम्
।
मिथ्याध्यवसितिर्वेश्यां
वशयेत्
खस्रजं
वहन्
॥
Kuval.
-अपवादः
a
false
charge.
-अभिधानम्
a
false
assertion.
-अभियोगः
a
false
or
groundless
charge.-अभिशंसनम्
calumny,
false
accusation.
to
falsify.
To
no
purpose,
in
vain,
fruitlessly;
मिथ्या
कारयते
चारैर्घोषणां
राक्षसाधिपः
Bk.8.44;
मिथ्यैष
व्यवसायस्ते
प्रकृतिस्त्वां
नियोक्ष्यति
Bg.18.59.
(मिथ्या
वद्-वच्
to
tell
a
falsehood,
lie.
मिथ्या
कृ
Invertedly,
contrarily.
Falsely,
deceitfully,
wrongly,
incorrectly;
oft.
with
the
force
of
an
adjective;
मणौ
महानील
इति
प्रभावादल्पप्रमाणे$पि
यथा
न
मिथ्या
R.18.42;
यदुवाच
न
तन्मिथ्या
17.42;
मिथ्यैव
व्यसनं
वदन्ति
मृगयामीदृग्विनोदः
कुतः
Ś.2.5.
मिथ्या
[mithyā],
ind.
[मिथ्-क्यप्]
मिथ्या॑
b
&c.
See
col.l.
मिथ्या॑
a
ind.
(contracted
from
मिथूया॑)
invertedly,
contrarily,
incorrectly,
wrongly,
improperly,
ŚBr.
&c.
&c.
(with
Caus.,
of
√
कृ,
to
pronounce
a
word
wrongly
‘once’
[P.]
or
‘repeatedly’
[Ā.]
Pāṇ.
1-3,
71;
with
प्र-√
चर्,
to
act
wrongly,
Mn.
ix,
284;
with
प्र-√
वृत्,
to
behave
improperly,
MBh.
iii,
2414);
falsely,
deceitfully,
untruly,
Mn.;
MBh.
&c.
(often
with
√
ब्रू,
वच्
or
वद्,
to
speak
falsely,
utter
a
lie;
with
√
कृ,
to
deny,
MBh.;
to
break
one's
word,
with
न-√
कृ,
to
keep
it),
R.;
with
√
भू,
to
turn
out
or
prove
false,
MBh.;
not
in
reality,
only
apparently,
Madhus.;
to
no
purpose,
fruitlessly,
in
vain,
MaitrUp.;
MBh.
&c.
(ibc.
often
=
false,
untrue,
sham;
Mithyā
is
personified
as
the
wife
of
A-dharma,
KalkiP.)
मिथ्या
mithyA
indecl.
in
vain
वृथा
vRthA
indecl.
in
vain
निरर्थक
nirarthaka
adj.
vain
अनर्थक
anarthaka
adj.
vain
शुष्क
zuSka
adj.
vain
तुच्छ
tuccha
adj.
vain
निष्फल
niSphala
adj.
vain
उद्धत
uddhata
adj.
vain
अफल
aphala
adj.
vain
तरल
tarala
adj.
vain
तुच्छक
tucchaka
adj.
vain
तुच्छ्य
tucchya
adj.
vain
वन्ध्यफल
vandhyaphala
adj.
vain
वार्त्त
vArtta
adj.
vain
विभ्रष्ट
vibhraSTa
adj.
vain
विमोघ
vimogha
adj.
vain
विप्रनष्ट
vipranaSTa
adj.
vain
व्यर्थक
vyarthaka
adj.
vain
विफल
viphala
adj.
vain
वितथ
vitatha
adj.
vain
मिथ्या mithyA indecl. invain
मिथ्या mithyA indecl. incorrectly
मिथ्या mithyA indecl. wrongfully
मिथ्या mithyA indecl. falsely
मिथ्या mithyA indecl.
improperly
मिथ्या mithyA indecl.
contrarily
मिथ्या mithyA indecl.
fraudulently
मिथ्या mithyA indecl.
wrongly
मिथ्या mithyA indecl.
untruly
मिथ्या mithyA indecl.
invertedly
मिथ्या mithyA indecl.
deceitfully
मिथ्या
व्याख्याति
{
व्या-
ख्या
} mithyA
vyAkhyAti
{
vyA-
khyA
} verb
2
misinterpret
मिथ्या
व्याख्याति
{
व्या-
ख्या
} mithyA
vyAkhyAti
{
vyA-
khyA
} verb
2
misconstrue
मिथ्या
सम्भवति mithyA
sambhavati verb
misunderstand
मिथ्या mithyA indecl. wrongfully
अभिचरति
{
अभि-
चर्
}
abhicarati
{
abhi-
car
} verb
1
Par
act
wrongfully
लैशिक
laizika n.
offence
of
a
monk
who
taking
advantage
of
an
apparent
transgression
committed
by
a
fellow
monk
wrongfully
accuses
him
of
it
मिथ्या mithyA indecl. falsely
अन्यथा
anyathA ind. falsely
मुधा
mudhA ind. falsely
विप्रलब्धम्
vipralabdham ind. falsely
वृथा
vRthA ind. falsely
मृषा
mRSA indecl. falsely
अमिथ्या
amithyA ind.
not
falsely
अमृषा
amRSA ind.
not
falsely
अवितथम्
avitatham ind.
not
falsely
दुष्प्रयुक्त
duSprayukta adj. falsely
used
अभ्याख्याति
{
अभ्याख्या
}
abhyAkhyAti
{
abhyAkhyA
} verb
accuse
falsely
अभ्याख्यात
abhyAkhyAta adj.
accused
falsely
आहत
Ahata adj.
uttered
falsely
क्षारित
kSArita adj. falsely
accused
शंसित
zaMsita adj. falsely
accused
अतिशङ्कते
atizaGkate verb
suspect
falsely
असत्यवादिन्
asatyavAdin adj.
speaking
falsely
भ्रमित
bhramita adj. falsely
taken
for
व्यपदिशति
{
व्यपदिश्
}
vyapadizati
{
vyapadiz
} verb
represent
falsely
दूषित
dUSita adj. falsely
accused
of
दृष्टिक
dRSTika adj. falsely
believing
in
हर्षते
{
हृष्
}
harSate
{
hRS
} verb
speak
or
affirm
falsely
हर्षति
{
हृष्
}
harSati
{
hRS
} verb
speak
or
affirm
falsely
व्यपदेष्टृ
vyapadeSTR adj.
one
who
represents
falsely
वृथावादिन्
vRthAvAdin adj.
speaking
falsely
or
untruly
विप्रतिपद्यते
{
विप्रतिपद्
}
vipratipadyate
{
vipratipad
} verb
reply
falsely
or
erroneously
पाषण्ड
pASaNDa m.
any
one
who
falsely
assumes
the
characteristics
of
an
orthodox
Hindu
मिथ्या mithyA indecl. invain
वृथा vRthA indecl. invain
निरर्थक
nirarthaka adj. vain
अनर्थक
anarthaka adj. vain
शुष्क
zuSka adj. vain
तुच्छ
tuccha adj. vain
निष्फल
niSphala adj. vain
उद्धत
uddhata adj. vain
अफल
aphala adj. vain
तरल
tarala adj. vain
तुच्छक
tucchaka adj. vain
तुच्छ्य
tucchya adj. vain
वन्ध्यफल
vandhyaphala adj. vain
वार्त्त
vArtta adj. vain
विभ्रष्ट
vibhraSTa adj. vain
विमोघ
vimogha adj. vain
विप्रनष्ट
vipranaSTa adj. vain
व्यर्थक
vyarthaka adj. vain
विफल
viphala adj. vain
वितथ
vitatha adj. vain
मिथ्या
mithyā́,
in.
ad.
[later
form
of
mithuyā]
wrongly,
incorrectly;
falsely,
untruly,
deceitfully;
not
in
reality,
only
in
appearance;
to
no
purpose,
fruitlessly,
in
vain:
-kṛ,
act
wrongly;
break
(one's
word:
w.
na,
keep
—);
deny;
-brū,
-vac,
-vad,
state
falsely,
lie,
feign;
-bhū,
turn
out
or
prove
false;
—
pra-
-vṛt,
behave
in
an
unseemly
manner
towards
(lc.).
मिथ्या
(vb.
मिथ्),
adv.
Falsely,
Pañc.
7,
16;
untruly,
feigned,
Lass.
9,
11;
wrong,
Pañc.
206,
11;
what
does
not
concern
one,
Pañc.
9,
24;
in
vain,
Sāv.
6,
14.
(Fem.nom.S)
झूठा,
असत्य
मिथ्या
अव्य।
असत्यम्
समानार्थक:मृषा,मिथ्या
3।4।15।1।2
मृषा
मिथ्या
च
वितथे
यथार्थं
तु
यथातथम्.
स्युरेवं
तु
पुनर्वै
वेत्यवधारणवाचकाः॥
पदार्थ-विभागः
:
,
गुणः,
मानसिकभावः
मिथ्या
,
व्य,
(मथते
इति
।
मथविलोडने
।
मेथते
हिनस्ति
वेति
।
मथ
वा
मेथ
+
क्यप्
।
निपा-
तनात्
साधु
।)
असत्यम्
।
तत्पर्य्यायः
।
मृषा
२
वितथः
३
अनृतम्
४
।
इति
शब्दरत्नावली
॥
मिछा
इति
भाषा
॥
(यथा,
—
“यदसद्भासमानं
तन्मिथ्या
स्वाप्नगजादिवत्
।”
इति
सांख्यप्रवचनभाष्यधृतम्
॥
सा
चाधर्म्मपत्नी
।
यथा,
—
“अधर्म्मपत्नी
मिथ्या
सा
सर्व्वधूर्त्तैश्च
पूजिता
।
यया
विना
जगन्मुक्तमुच्छन्नं
विधिनिर्म्मितम्
॥
सत्ये
चादर्शना
या
च
त्रेतायां
सूक्ष्मरूपिणी
।
अर्द्धावयवरूपा
च
द्बापरे
संवृता
भिया
॥
कलौ
महाप्रमत्ता
च
सर्व्वत्र
व्यापिका
बलात्
।
कपटेन
समं
भ्रात्रा
भ्रमत्येव
गृहे
गृहे
॥”
इति
ब्रह्मवैवर्त्ते
प्रकृतिखण्डे
१
अध्यायः
॥
अपि
च
।
“अधर्म्मस्य
प्रिया
रम्या
मिथ्या
मार्ज्जार-
लोचना
।
तस्याः
पुत्त्रोऽतितेजस्वी
दम्भः
परमकोपनः
॥
स
मायायां
भगिन्यान्तु
लोभं
पुत्त्रञ्च
कन्यकाम्
।
निकृतिं
जनयामास
तयोः
क्रोधः
सुतोऽभवत्
॥”
इति
कल्किपुराणे
१
अध्यायः
॥
विषयभेदे
मिथ्याभाषणे
दोषाभावो
यथा,
—
शर्म्मिष्ठोवाच
।
“न
नर्म्मयुक्तं
वचनं
हिनस्ति
न
स्त्रीषु
राजन्न
विवाहकाले
।
प्राणात्यये
सर्व्वधनापहारे
पञ्चानृतान्याहुरपातकानि
॥”
मिथ्याकथने
दोषो
यथा,
—
“पृष्टास्तु
साक्ष्ये
प्रवदन्ति
येऽन्यथ
भवन्ति
मिथ्यापतिता
नरेन्द्र
!
।
एकार्थतायान्तु
समाहितायां
मिथ्या
वदन्तं
ह्यनृतं
हिनस्ति
॥”
ययातिरुवाच
।
“राजा
प्रमाणं
भूतानां
स
विनश्येन्मृषा
वदन्
।
अर्थकृच्छ्रमपि
प्राप्य
न
मिथ्या
कर्त्तुमुत्सहे
॥”
इति
मात्स्ये
३१
अध्यायः
॥
अथासत्याभिधानप्रायश्चित्तम्
।
तत्र
सकृद-
सत्यभाषणे
कृष्णानुस्मरणं
प्रायश्चित्तम्
।
यथा,
विष्णुपुराणम्
।
“कृते
पापेऽनुतापो
वै
यस्य
पुंसः
प्रजायते
।
प्रायश्चित्तन्तु
तस्यैकं
कृष्णानुस्मरणं
परम्
॥”
अत्यन्ताभ्यासे
विष्णुः
।
निन्दितेभ्यो
धनादानं
बाणिज्यं
कुसीदजीवनम्
।
असत्यभाषणं
शूद्र-
सेवनमित्यपात्रीकरणं
कृत्वा
तप्तकृच्छ्रेण
शुध्यति
।
अतिबहुतरकालाभ्यासे
मनुः
।
“सङ्करापात्रकृत्यासु
मासं
शोधनमैन्दवम्
।”
चातुर्व्वर्णवधे
साक्ष्येऽनृतभाषणेऽनुपातकत्वाभा-
वाल्लघु
प्रायश्चित्तमाह
याज्ञवल्क्यः
।
“वर्णिनां
हि
वधो
यत्र
तत्र
साक्ष्येऽनृतं
वदेत्
।
तत्पावनाय
निर्व्वाप्यश्चरुः
सारस्वतो
द्विजैः
॥”
शूद्रे
तु
विष्णः
।
तत्पावनाय
कुष्माण्डीभिर्द्विजो-
ऽग्निं
जुहुयात्
।
शूद्रश्चैकोद्दिष्टं
गोदशकस्य
ग्रासं
विदध्यात्
।
विषयविशेषेऽपवादमाह
हारीतः
।
सोमविक्रयकन्याविवाहभयमैथुन-
बालकसंज्ञपनं
गोब्राह्मणहितञ्च
कुर्व्वन्
मिथ्या
न
लिप्यत
इति
।
तथा
च
यमः
।
“न
नर्म्मयुक्तं
वचनं
हिनस्ति
न
स्वैरवाक्यं
न
च
मैथुनार्थे
।
प्राणात्यये
सर्व्वधनापहारे
पञ्चानृतान्याहुरपातकानि
॥”
इति
प्रायश्चित्तविवेकः
॥
मिथ्या
अव्य०
मिथ—क्यप्
।
अयथार्थे
असत्ये
।
मिथ्या॑
Adv.
dass.;
umsonst,
vergeblich.
Mit
einem
Verbum
des
Sagens
lügen,
mit
कर्
u.
Neg.
nicht
Lügen
strafen,
mit
कर्
u.
Neg.
nicht
Lügen
strafen,
halten
(ein
gegebenes
Wort);
mit
भू
sich
als
unwahr
erweisen.
मिथ्या
मिथ्या
adv.
faussement;
à
faux,
en
vain;
perfidement;
मिथ्या
कारयामि
prononcer
mal,
पदम्
un
mot.
मिथ्याकोप
m.
colère
feinte.
मिथ्याचार
m.
faux-dévot.
मिथ्यादृष्टि
f.
(दृश्)
vue
fausse,
erreur,
hérésie.
मिथ्याध्यवसिति
f.
persé
vérance
dans
l'erreur;
confirmation
d'une
erreur
par
un
raisonnement
faux.
मिथ्याभियोग
m.
plainte
ou
demande
sans
fondement
[t.
de
droit].
मिथ्यामति
f.
fausse
opinion,
erreur.
मिथ्या-
adv.
en
sens
contraire
(de
ce
qui
convient),
de
travers,
à
tort,
mal;
mensongèrement
;
en
vain,
inutilement;
म्।
कृ-
nier;
violer
sa
parole
(न
म्।
कृ-
la
tenir);
म्।
भू-
s'avérer
faux.
°कारुणिक-
a.
qui
feint
de
s'apitoyer.
°कृत-
a.
v.
fait
de
travers.
°कोप-
m.
colère
feinte.
°क्रय-
m.
faux
prix.
°ग्लह-
m.
tricherie.
°जल्पित-
nt.
faux
bruit.
°ज्ञान-
nt.
erreur.
°दर्शन-
nt.
fausse
apparence.
°दूत-
m.
faux
messager,
messager
qui
ment.
°पण्डित-
a.
instruit
en
apparence.
°प्रतिज्ञ-
a.
sans
foi,
sans
parole.
°फल-
nt.
avantage
illusoire.
°मनोरम-
a.
charmant
en
apparence.
°वाक्य-
nt.
fausse
allégation;
°वाद-
m.
id.;
a.
(et
°वादिन्-)
qui
ment.
°व्यापार-
m.
mauvaise
occupation.
°व्याहारिन्-
ag.
menteur.
°स्तोत्र-
nt.
pl.
fausses
louanges.
मिथ्याचार-
a.
qui
agit
de
travers;
hypocrite
.
मिथ्याभिगृध्न-
a.
qui
convoite
(à
tort).
मिथ्याभिधान-
nt.
fausse
assertion.
मिथ्याभिशंसन-
nt.
fausse
accusation;
-शंसिन्-
a.
qui
accuse
faussement;
-शस्त-
a.
v.
accusé
à
tort.
मिथ्याभिषङ्ग-
m.
imprécation
injuste.
मिथ्योपचार-
m.
amabilité
feinte.