लिङ्ग

liGga

Shabda Sagara

लिङ्ग

n.

(-ङ्कं)

1.

A

mark,

a

spot,

a

stain,

a

sign,

a

token,

&c.

2.

A

badge

or

mark

assumed

with

a

view

to

deceive.

3.

A

sign

of

sex,

the

penis.

4.

The

phallus,

or

ŚIVA

under

that

emblem.

5.

Inference,

probable

conclusion.

6.

The

premises

leading

to

a

conclusion.

7.

Nature

or

Prakritī,

according

to

the

Sānkhya

philosophy,

which

considers

this

as

the

active

power

in

cretion.

8.

Gender,

(as

पुंलिङ्गः

the

masculine

gender,

&c.)

9.

The

order

of

the

religious

student.

10.

Symptom

or

mark

of

disease.

11.

The

predicate

of

a

proposition.

12.

Evidence.

E.

लिगि

to

go,

&c.,

aff.

अच्

Capeller Eng

लिङ्ग

n.

mark,

sign,

emblem,

badge,

characteristic,

attribute,

sectarian

mark;

proof,

means

of

proof,

evidence

(j.);

organ

of

generation,

esp.

the

male

organ

of

Śiva

((r.));

idol

i.g.;

gender

(g.),

the

subtile

frame

or

body

(ph.).

Yates

लिङ्ग

(ङ्गं)

1.

n.

A

mark,

a

sign;

the

penis;

the

phallus;

gender;

inference

or

its

premises;

nature.

Wilson

लिङ्ग

n.

(-ङ्गं)

1

A

mark,

a

spot,

a

stain,

a

sign,

a

token,

&c.

2

The

penis.

3

The

phallus,

or

ŚIVA

under

that

emblem.

4

Inference,

probable

conclusion.

5

The

premises

leading

to

a

conclusion.

6

Nature

or

Prakṛti,

according

to

the

Sāṃkhya

philosophy,

which

considers

this

as

the

active

power

in

creation.

7

Gender,

(as

पुंलिङ्गः

the

masculine

gender,

&c.)

8

The

order

of

the

religious

student.

9

Symptom

or

mark

of

disease.

E.

लिगि

to

go,

&c.,

aff.

अच्।

Apte

loss

of

vision,

a

particular

disease

of

the

eye.

-परामर्शः

the

finding

out

or

consideration

of

a

sign

or

characteristic

(in

logic);

(e.

g.

that

smoke

is

a

sign

of

fire);

as

वह्निव्याप्यधूमवानयं

पर्वतः

इति

लिङ्गपरामर्शः.

-पीठम्

the

pedestal

of

a

शिवलिङ्ग.

-पुराणम्

N.

of

one

of

the

18

Purāṇas.

-प्रतिष्ठा

the

establishment

or

consecration

of

a

liṅga.

-वर्धन

a.

causing

erection

of

the

male

organ.

-विपर्ययः

change

of

gender.

-वृत्तिa.

hypocritical.

-वृत्तिः

a

religious

hypocrite.

-वेदी

the

base

or

pedestal

of

a

liṅga.

-शास्त्रम्

a

grammatical

treatise

on

gender.

-शोफः

swelling

on

the

penis.-स्थः

a

religious

student;

श्रोत्रियो

लिङ्गस्थः

(साक्षी

कार्यः)

Ms.8.65.

loss

of

penis.

नाशः

loss

of

the

characteristic

marks.

=

उपाधि;

योगेन

धृत्युद्यमसत्त्वयुक्तो

लिङ्गं

व्यपोहेत्

कुशलो$हमाख्यम्

Bhāg.5.5.13.

-Comp.

-अग्रम्

the

glans

penis.

-अनु-

शासनम्

the

laws

of

grammatical

gender.

-अर्चनम्

the

worship

of

Śiva

as

a

liṅga.

-अर्शस्

n.

a

particular

disease

of

the

genital

organs.

-आख्यः

Name

of

one

of

the

sub-divisions

of

the

production

according

to

Sāṅkhya;

लिङ्गाख्यो

भावाख्यः

Sān

K.52.

-देहः,

-शरीरम्

the

subtle

frame

or

body;

see

लिङ्ग

(13)

above.

-धारिन्

a.

wearing

a

badge.

Inference,

conclusion;

अव्यक्तमिति

विज्ञेयं

लिङ्गग्राह्यमतीन्द्रियम्

Mb.12.189.15.

The

effect

or

product

(that

which

is

evolved

out

of

a

primary

cause

and

itself

becomes

a

producer).

(In

Sāṅ.

phil.)

Pradhāna

or

Prakṛiti;

q.

v.

The

nominal

base,

the

crude

form

of

a

noun

(प्रातिपदिक).

A

spot,

stain.

(In

Vedānta

phil.).

The

subtle

frame

or

body,

the

indestructible

original

of

the

gross

or

visible

body;

cf.

पञ्चकोष;

यं

योगिनो

योग-

समाधिना

रहो

ध्यायन्ति

लिङ्गादसुतो

ममुक्षया

Bhāg.3.19.28.

One

of

the

relations

or

indications

(such

as

संयोग,

वियोग,

साहचर्य

&c.)

which

serve

to

fix

the

meaning

of

a

word

in

any

particular

passage;

e.

g.

in

कुपितो

मकरध्वजः

the

word

कुपित

restricts

the

meaning

of

मकरध्वज

to

'Kāma';

see

K.

P.2

and

commentary

ad

loc.;

तदेव

सक्तः

सह

कर्मणैति

लिङ्गं

मनो

यत्र

निषक्तमस्य

Bṛi.

Up.4.4.6.

The

image

of

a

god,

an

idol;

धत्ते$सावात्मनो

लिङ्गं

मायया

विसृजन्

गुणान्

Bhāg.7.2.22.

The

genital

organ

of

Śiva

worshipped

in

the

form

of

a

Phallus.

Gender

(in

gram.)

The

male

organ

of

generation.

Sex;

गुणाः

पूजास्थानं

गुणिषु

लिङ्गं

वयः

U.4.11.

The

sign

of

gender

or

sex.

(In

logic)

Thehetu

or

middle

term

in

a

syllogism;

particularly

the

assertion

of

the

hetu's

being

found

in

the

पक्ष

or

minor

term

coupled

with

the

statement

of

the

invariable

concomitance

between

this

hetu

and

the

major

term;

it

is

thus

defined:

व्याप्तिपक्षधर्मतावल्लिङ्गम्

Tarka

K.

A

means

of

proof,

a

proof,

evidence.

A

symptom,

mark

of

disease.

A

false

or

unreal

mark,

a

guise,

disguise,

a

deceptive

badge;

लिङ्गैर्मुदः

संवृतविक्रियास्ते

R.7.

3;

क्षपणकलिङ्गधारी

Mu.1;

लिङ्गं

धर्मकारणम्

H.4.85.

See

लिङ्गिन्

below.

A

mark,

sign,

token,

an

emblem,

a

badge,

symbol,

distinguishing

mark,

characteristic;

यतिपार्थिवलिङ्गधारिणौ

R.8.16;

अथवा

प्रावृषेण्यैरेव

लिङ्गै-

र्मम

राजोपचारः

संप्रति

V.4;

मुनिर्दोहदलिङ्गदर्शी

14.71;

Ms.1.

3;8.25,252.

लिङ्गम्

[liṅgam],

[लिङ्ग्-अच्]

Monier Williams Cologne

a

symptom,

mark

of

disease,

W.

the

order

of

the

religious

student,

W.

(in

rhet.)

an

indication

(word

that

serves

to

fix

the

meaning

of

another

word;

e.g.

in

the

passage

कुपितो

मकर-ध्वजः

the

word

कुपित

restricts

the

meaning

of

मकर-ध्वज

to

‘Kāma’)

=

लिङ्ग-पुराण,

BhP.

=

प्रातिपदिक,

the

crude

base

or

uninflected

stem

of

a

noun

(shortened

into

लि),

Vop.

Sch.

cf.

RTL.

30

=

व्यक्त,

L.

(in

Sāṃkhya)

=

प्रकृति

or

प्रधान,

‘the

eternal

procreative

germ’

L.

=

आकाश,

Kāraṇḍ.

anything

having

an

origin

and

therefore

liable

to

be

destroyed

again,

Kap.

=

लिङ्गशरीर

(in

Vedānta)

inference,

conclusion,

reason

(cf.

काव्य-ल्°)

(in

logic)

=

व्याप्य,

the

invariable

mark

which

proves

the

existence

of

anything

in

an

object

(as

in

the

proposition

‘there

is

fire

because

there

is

smoke’,

smoke

is

the

लिङ्ग;

cf.

IW.

62)

the

image

of

a

god,

an

idol,

VarBṛS.

gender

(in

gram.;

cf.

पुं-ल्°),

Prst,

Pāṇ.

the

male

organ

or

Phallus

(esp.

that

of

Śiva

worshipped

in

the

form

of

a

stone

or

marble

column

which

generally

rises

out

of

a

योनि,

q.v.,

and

is

set

up

in

temples

dedicated

to

Śiva;

formerly

12

principal

Śiva-liṅgas

existed,

of

which

the

best

known

are

Soma-nātha

in

Gujarāt,

Mahā-kāla

at

Ujjayinī,

Viśvêśvara

at

Benares

&c.;

but

the

number

of

Liṅgas

in

India

is

estimated

at

30

millions,

IW.

322

n.;

RTL.

78,

1;

90),

MBh.;

R.

&c.

the

sign

of

gender

or

sex,

organ

of

generation,

Mn.;

Hariv.;

Pur.

&c.

a

sign

of

guilt,

corpus

delicti,

Yājñ.

Sch.

a

proof,

evidence,

Kaṇ.;

KātyŚr.;

Sarvad.

any

assumed

or

false

badge

or

mark,

guise,

disguise,

MBh.;

Kāv.

&c.

लिङ्ग

n.

(once

m.

in

NṛsUp.;

ifc.

f(आ).

,

f(ई).

only

in

विष्णु-लिङ्गी;

prob.

fr.

लग्;

cf.

लक्ष,

लक्षण)

a

mark,

spot,

sign,

token,

badge,

emblem,

characteristic

(ifc.

=

तल्-लिङ्ग,

‘having

anything

for

a

mark

or

sign’),

Up.;

MBh.

&c.

Spoken Sanskrit

लिङ्ग

liGga

n.

corpus

delicti

[

concrete

evidence

of

a

crime

]

Spoken Sanskrit

लिङ्ग liGga n. gender

नपुंसक napuMsaka n. neutergender

स्त्रीलिङ्ग strIliGga n. femininegender

पुंलिङ्ग puMliGga n. masculinegender

[

Grammar

]

व्यक्ति

vyakti f. gender

[

gramm.

]

त्रिलिङ्गी

triliGgI f.

3

genders

तृतीयप्रकृति

tRtIyaprakRti f.

neuter

gender

षण्ढ

SaNDha m.n.

neuter

gender

स्त्रीलिङ्ग

strIliGga n.

female

gender

द्विहीन

dvihIna n.

neuter

gender

क्लैब्य

klaibya n.

neuter

gender

क्लीब

klIba n.

neuter

gender

क्लीबलिङ्ग

klIbaliGga n.

neuter

gender

नपुंसकलिङ्ग

napuMsakaliGga n.

neuter

gender

स्त्री

strI f.

feminine

gender

नामलिङ्ग

nAmaliGga n. gender

of

nouns

त्रिलिङ्गक

triliGgaka adj.

having

3

genders

पुम्भाव

pumbhAva m.

masculine

gender

लिङ्गविपर्यय

liGgaviparyaya m.

change

of

gender

अलिङ्ग

aliGga n.

having

no

gender

Macdonell

लिङ्ग

liṅg-a,

n.

[anything

attaching

to

an

object]

mark,

token,

sign,

emblem,

characteristic;

catchword;

deceptive

badge

(rare,

E.);

proof,

evidence;

sign

of

guilt,

stolen

property;

sign

sex,

sexual

organ;

-gram-

-matical

gender;

Śiva's

phallus

(as

an

object

of

worship);

image

of

a

god

(rare);

typical

or

subtle

body

(the

indestructible

original

of

the

gross

visible

body:

Vedānta

phil.);

nominal

base

(=

prātipadika:

gr.):

-deha,

m.

n.

subtle

body

(phil.);

-dhāraṇa,

n.

bearing

of

marks

of

identification;

-nāśa,

m.

loss

of

characteristic

marks;

-pīṭha,

n.

pedestal

of

a

Śiva

phallus;

-purāṇa,

n.

T.

of

a

Purāṇa;

-mātra,

n.

intellect;

-mūrti,

a.

having

the

form

of

a

phallus

(Śiva).

Benfey

लिङ्ग,

n.

1.

A

mark,

a

sign,

Nal.

5,

14.

2.

A

spot.

3.

A

religious

mark,

Man.

4,

200.

4.

The

penis.

5.

The

phallus,

or

Śiva

under

that

emblem.

6.

Nature,

as

the

active

power

in

creation.

7.

The

primary

body,

Vedāntas.

in

Chr.

206,

11;

cf.

21.

8.

Gender.

9.

The

reason,

or

middle

term,

Bhāṣāp.

66.

10.

The

order

of

the

religious

student.

11.

Symptom

of

disease.

-Comp.

ऋतु-,

n.

the

peculiar

marks

of

the

seasons,

Man.

1,

30.

त्रि-,

I.

adj.

1.

possessed

of

the

three

qualities,

Bhāg.

P.

3,

20,

13.

2.

having

three

genders

(as

an

adj.).

II.

the

name

of

a

country.

देव-,

n.

an

idol,

Bhāg.

P.

3,

17,

13.

निर्लिङ्ग,

i.

e.

निस्-,

adj.

without

distinguishing

marks,

MBh.

5,

1610.

पुंलिङ्ग,

i.

e.

पुंस्-,

I.

n.

1.

manhood,

MBh.

5,

7489.

2.

the

masculine

gender.

II.

adj.

having

the

marks

of

a

male,

MBh.

9,

3304.

विष्णुलिङ्गी,

i.

e.

विष्णु-लिङ्ग

+

ई,

f.

a

quail.

स्त्री-,

n.

1.

the

female

organs,

Chr.

58,

5.

2.

the

feminine

gender.

Mahabharata

*liṅga,

the

Phallus

of

Śiva.

VII,

9485,

9486,

9489,

9616,

9617,

9625,

9631;

X,

780,

782;

XIII,

824(?),

1255

(Śiva's

1000

names^2),

7512,

7516,

7517,

7518.

Amarakosha

लिङ्ग

नपुं।

पुरुषलिङ्गः

समानार्थक:शिश्न,मेढ्र,मेहन,शेफस्,लिङ्ग,प्रकृति

3।3।25।2।2

स्वर्गेषुपशुवाग्वज्रदिङ्नेत्रधृणिभूजले।

लक्ष्यदृष्ट्या

स्त्रियां

पुंसि

गौर्लिङ्गं

चिह्नशेफसोः॥

सम्बन्धि1

:

पुरुषः

पदार्थ-विभागः

:

अवयवः

लिङ्ग

नपुं।

चिह्नम्

समानार्थक:कलङ्क,अङ्क,लाञ्छन,चिह्न,लक्ष्मन्,लक्षण,लिङ्ग,निमित्त,पद,व्यञ्जन,प्रज्ञान

3।3।25।2।2

स्वर्गेषुपशुवाग्वज्रदिङ्नेत्रधृणिभूजले।

लक्ष्यदृष्ट्या

स्त्रियां

पुंसि

गौर्लिङ्गं

चिह्नशेफसोः॥

:

विष्णुलाञ्छनम्

पदार्थ-विभागः

:

चिह्नम्

Kalpadruma

लिङ्गं

,

क्ली,

(लिङ्ग्यते

अनेन

इति

लिङ्ग

+

घञ्

अभिधानात्

क्लीवलिङ्गत्वम्

।)

चिह्रम्

(यथा,

महाभारते

१२

“येन

लिङ्गेन

यो

देशो

युक्तः

समुपलक्ष्यते

तेनैव

नाम्ना

तं

देशं

वाच्यमाहुर्मनीषिणः

॥”)

शेफः

इत्यमरः

अनुमानम्

साङ्ख्योक्त-

प्रकृतिः

(यथा,

सांख्यकारिकायाम्

५५

“तत्र

जरामरणकृतं

दुःखं

प्राप्नोति

चेतनः

पुरुषः

लिङ्गस्याविनिवृत्तेस्तस्माद्दुःखं

स्वभावेन

॥”

प्रकृतिकार्य्यं

विकृतिश्च

यथा,

तत्रैव

१०

“हेतुमदनित्यमव्यापि

सक्रियमनेकमाश्रितं

लिङ्गम्

सावयबं

परतन्त्रं

व्यक्तं

विपरीतमव्यक्तम्

॥”

विशेषस्तु

तत्र

द्रष्टव्यः

।)

शिवमूर्त्तिविशेषः

इति

मेदिनी

गे,

२३

व्याप्यम्

व्यक्तम्

पुंस्त्वादिः

इति

त्रिकाण्डशेषः

(यथा,

मनुः

१३६

“एका

लिङ्गे

गुदे

तिस्रस्तथैकत्र

करे

दश

उभयोः

सप्त

दातव्या

मृदः

शुद्धिमभीप्सता

॥”)

सामर्थ्यम्

यथा,

“यावतामेव

धातूनां

लिङ्गं

रूढिगतं

भवेत्

अर्थश्चैवाभिधेयस्तु

तावद्भिर्गुणविग्रहः

॥”

इति

तिथ्यादितत्त्वे

एतत्कारिकाव्याख्यायां

रघु-

नन्दनः

*

अथ

शेफार्थस्य

लिङ्गस्य

पर्य्यायः

शिश्नः

स्वरस्तम्भः

उपस्थः

मदनाङ्कुशः

कन्दर्पमुषलः

शेफः

मेहनम्

शेफः

[स्]

मेढ्रः

१०

लांगुः

११

ध्वजः

११

रागलता

१३

व्यङ्गः

१४

इति

शब्दरत्नावली

लाङ्गूलम्

१५

साधनम्

१६

सेफः

१७

कामाङ्कुशः

१८

इति

जटाधरः

*

लिङ्गमूले

वादिलान्तवर्णयुक्त-

स्वाधिष्ठाननामकषड्

दलपद्ममस्ति

यथा,

“मूलाधारे

त्रिकोणाख्ये

इच्छाज्ञानक्रियात्मके

मध्ये

स्वयम्भूलिङ्गन्तु

कोटिसूर्य्यसमप्रभम्

तद्वाद्ये

हेमवर्णाभं

वर्णचतुर्दलम्

तदूर्द्ध्वेऽग्निसमप्रख्यं

षड्दलं

हीरकप्रभम्

वादिलान्तषड्र्णेन

युक्तञ्चाधिष्ठानसंज्ञकम्

स्वशब्देन

परं

लिङ्गं

स्वाधिष्ठानं

ततो

विदुः

॥”

इति

तन्त्रम्

*

अस्याधिष्ठातृदेवतादिर्यथा

“प्रजनः

सर्व्वभूतानामुपस्थोऽध्यात्ममुच्यते

अधिभूतं

तथा

शुक्रं

दैवतञ्च

प्रजापतिः

॥”

इति

महाभारते

आश्वमेधिकपर्व्व

*

अस्य

शुभाशुभलक्षणं

यथा,

“स्वल्पे

लिङ्गे

धनवान्

स्याच्च

पुत्त्रादि-

वर्ज्जितः

स्थूललिङ्गो

दरिद्रः

स्याद्दःख्येकवृषणी

भवेत्

॥”

इति

गारुडे

६३

अध्यायः

*

अपि

“महद्भिरायुराख्यातं

ह्यल्पलिङ्गो

धनी

नरः

अपत्यरहितश्चैव

स्थूललिङ्गो

धनोज्झितः

॥”

महद्भिर्जानुभिरिति

शेषः

“मेढ्रे

वामनते

चैव

सुतान्नरहितो

भवेत्

वक्रेऽन्यथापुत्त्रवान्

स्यात्

दारिद्र्यं

विनते

त्वधः

अल्पे

तु

तनयो

लिङ्गे

शिरालेऽथ

सुखी

नरः

स्थूलग्रन्थियुते

लिङ्गे

भवेत्

पुत्त्रादिसंयुतः

॥”

इति

गारुडे

६६

अध्यायः

अन्यच्च

“दीर्घलिङ्गेन

दारिद्र्यं

स्थूललिङ्गेन

निर्द्धनः

कृशलिङ्गेन

सौभाग्यं

ह्रस्वलिङ्गेन

भूपतिः

कर्कशैः

कठिनैर्लिङ्गैः

परदाररतः

सदा

रमते

सदा

दासीं

निर्द्धनो

भवति

ध्रुवम्

कृशलिङ्गेन

सूक्ष्मेण

रक्तलिङ्गेन

भूपतिः

परस्त्रीं

रमते

नित्यं

नारीणां

वल्लभो

भवेत्

कृशलिङ्गेन

रक्तेन

लभते

चोत्तमाङ्गनाम्

राज्यं

सुखञ्च

दिव्याङ्ग्याः

कन्यकायाः

पति-

र्भवेत्

॥”

इति

सामुद्रकम्

शिवस्य

लिङ्गरूपस्य

तन्निर्माल्याग्राह्यत्वस्य

कारणं

यथा,

दिलीप

उवाच

“वेद्मि

स्माहं

द्विजश्रेष्ठ

!

रुद्रस्त्रिपुरहन्तकः

कस्माद्विगर्हितं

रूपं

प्राप्तवान्

सह

भार्य्यया

योनिलिङ्गस्वरूपञ्च

कथं

स्यात्

सुमहात्मनः

पञ्चवक्त्रश्चतुर्बाहुः

शूलपाणिस्त्रिलोचनः

कथं

विगर्हितं

रूपं

प्राप्तवान्

द्विजपुङ्गव

!

एवं

सर्व्वं

समाचक्ष्व

मित्रावरुणनन्दन

श्रीवशिष्ठ

उवाच

शृणु

राजन्

प्रवक्ष्यामि

यन्मां

पृच्छसि

गौरवात्

स्वायम्भुवो

मनुः

पूर्व्वं

मन्दरे

पर्व्वतोत्तमे

इयाज

मुनिभिः

सार्द्धं

दीर्घसत्रमनुत्तमम्

तस्मिन्

समागताः

सर्व्वे

मुनयः

शंसितव्रताः

अन्वेष्टुं

देवतातत्त्वं

मिथः

प्रोचुस्तपोधनाः

विप्राणावेदविदुषां

कः

पूज्यो

देवतावरः

इति

तस्य

वचः

श्रुत्वा

सर्व्व

एव

महर्ययः

भृगुं

तपोनिधिं

विप्रं

प्रोचुः

प्राञ्जलयस्तदा

ऋषय

ऊचुः

अस्माकं

संशयं

छेत्तुं

समर्थोऽसि

शुभव्रत

ब्रह्मविष्णुमहेशानामन्तिकं

व्रज

सुव्रत

गत्वा

तेषां

समीपन्तु

तथा

दृष्ट्वा

विग्रहान्

शुद्धसत्त्वगुणस्तेषां

यस्मिन्

संविद्यते

मुने

!

एव

पूज्यो

विप्राणां

नेतरस्तु

कदाचन

तस्मात्

त्वं

हि

मुनिश्रेष्ठ

विबुधानां

निरासनम्

क्षिप्रं

कुरु

मुनिश्रेष्ठ

सर्व्वलोकहितं

प्रभो

एवमुक्तस्ततस्तूर्णं

कैलासं

मुनिसत्तमः

जगाम

बामदेवेन

यत्रास्ते

वृषभध्वजः

गृहद्वारमुपागम्य

शङ्करस्य

महात्मनः

शूलहस्तं

महारौद्रं

नन्दिं

दृष्ट्वाब्रवीद्द्विजः

संप्राप्तो

हि

भृगुर्विप्रो

हरं

द्रष्टुं

सुरोत्तमम्

निवेदयस्व

मां

शीघ्रं

शङ्कराय

महात्मने

तस्य

तद्वचनं

श्रुत्वा

नन्दी

सर्व्वगणेश्वरः

उवाच

परुषं

वाक्यं

महर्षिममितौजसम्

असान्निध्यः

प्रभोस्तस्य

देव्या

क्रीडति

शङ्करः

निवर्त्तस्व

निवर्त्तस्व

यदि

जीवितुमिच्छसि

एवं

निराकृतस्तेन

तत्रातिष्ठन्महातपाः

बहूनि

दिवसान्यस्मिन्

गृहद्वारे

मुनीश्वरः

ततः

क्रोधसमाविष्टो

भृगुः

प्रोवाच

शङ्करम्

विनष्टस्तमसारूढो

मां

जानाति

शङ्करः

नारीसङ्गममत्तोऽसौ

यस्मान्मामवमन्यते

योनिलिङ्गस्वरूपं

वै

रूपं

तस्माद्भविष्यति

ब्राह्मणं

मां

जानाति

तमसा

चाप्युपागतः

अब्रह्मण्यत्वमापन्नो

पूज्योऽसौ

द्बिजन्मनाम्

तस्मान्न

जलमन्नन्तु

तस्मै

दत्तं

हविस्तथा

शिवस्यान्नं

जलञ्चैव

पत्रं

पुष्पं

फलादिकम्

निर्म्माल्यमस्य

चाग्राह्यं

भविष्यति

संशयः

एवं

शप्त्वा

महातेजाः

शङ्करं

लोकपूजितम्

उवाच

गणमत्युग्रं

नन्दिं

शूलधरं

नृप

!

रुद्रभक्ताश्च

ये

लोके

भस्मलिङ्गास्थिधारिणः

ते

पाषण्डत्वमापन्ना

वेदवाह्या

भवन्ति

वै

एवं

शप्त्वा

मुनिस्तत्र

रुद्रं

त्रिपुरहन्तकम्

जगाम

ब्रह्मलोकं

वै

सर्व्वलोकनमस्कृतम्

॥”

इति

पाद्मोत्तरखण्डीयाष्ठसप्ततितमाध्यायात्

सङ्कलितम्

*

शिवलिङ्गस्य

पूजाधारत्वं

यथा,

“पूजास्थानानि

वक्ष्यामि

यस्मिन्

सान्निध्यतां

व्रजेत्

लिङ्गस्थां

पूजयेद्देवीं

स्थण्डिलस्थां

तथैव

पुस्तकस्थां

महादेवीं

पादुके

प्रतिमासु

तल्लिङ्गमाश्रयेन्मन्त्री

शुक्राद्यैर्यत्

प्रतिष्ठितम्

कचाद्यैर्यत्

कृतं

लिङ्गं

वर्ज्जनीयन्तु

साधकैः

अल्पसौख्यप्रदं

प्रोक्तं

वेदमन्त्रैः

प्रतिष्ठितम्

साविकारन्तु

सल्लिर्ङ्ग

भुक्तभोगं

तथेव

ज्ञातव्यं

साधकेन्द्रेण

सिद्धिदञ्चाप्यसिद्धिदम्

देव्युवाच

साविकारन्तु

यल्लिङ्गं

मन्त्रहीनं

प्रतिष्ठितम्

निर्वर्त्तितविकारञ्च

अस्वयम्भु

स्वयम्भवम्

कुर्व्वन्ति

भक्तिवात्सल्यं

लोकानां

वासनात्मकम्

दुर्विज्ञेयमिदं

ज्ञानं

योगिनामप्यगोचरम्

मर्त्यैर्जडधियैर्नाथ

कथं

विज्ञायते

विभो

ईश्वर

उवाच

साधु

साधु

महादेवि

!

रहस्यमिदमुत्तमम्

यत्त्वया

चोदितं

भद्रे

!

तत्तथैव

चान्यथा

दुर्विज्ञेयं

सुरैश्चापि

किं

पुनर्मनुजन्तुभिः

आधिष्ठ्य

साधकः

क्षेत्रं

हृदयानन्दकारकम्

इन्द्रियाणाञ्च

औत्सुक्यं

ददामि

लिङ्गदर्शने

सेव्यमानं

ततो

लिङ्गं

नित्यमानन्ददायकम्

सुस्वप्नान्

पश्यते

नित्यं

विमानस्थां

वराङ्गनाम्

भैरवं

पश्यते

नित्यं

क्रीडन्तं

मातृमण्डले

उमामहेश्वरञ्चापि

स्वप्ने

पश्यति

साधकः

अनिवर्त्तिताधिकारं

लिङ्गं

त्रिभुवनेश्वरि

!

आक्रमन्ति

महाविघ्नाः

सदैत्या

राक्षसादयः

शून्यागारं

यथा

देवि

!

आक्रमन्ति

नराः

प्रिये

अनर्च्चितन्तु

भुञ्जन्ति

तथा

लिङ्गन्तु

कल्पना

प्रेतं

यथा

सुराध्यक्षे

आक्रमन्ति

पिशाचकाः

शून्यञ्च

व्यङ्गलिङ्गन्तु

आश्रयन्ति

तथा

प्रिये

॥”

इत्याद्ये

देवीपुराणे

नन्दाकुण्डप्रवेशाध्यायः

*

अथ

लिङ्गलक्षणम्

तत्र

बाणलिङ्गस्य

लक्षणं

यथा,

“बाणलिङ्गं

तथा

ज्ञेयं

भुक्तिमुक्तिप्रदायकम्

उत्पत्तिं

बाणलिङ्गस्य

लक्षणं

शेषतः

शृणु

नर्म्मदादेविकायाश्च

गङ्गायमुनयोस्तथा

सन्ति

पुण्यनदीनाञ्च

बाणलिङ्गानि

यन्मुखे

इन्द्रादिपूजितान्यत्र

तच्चिह्नैर्विहितानि

सदा

सन्निहितस्तत्र

शिवः

सर्व्वार्थदायकः

इन्द्रलिङ्गानि

तान्याहुः

साम्राज्यार्थप्रदानि

॥”

अथाग्नेयलिङ्गलक्षणम्

“आरुणं

हित्यकीलालमुष्णस्पर्शं-करोत्यलम्

आग्नेयं

तत्

शक्तिनिभमथवा

शक्तिलाञ्छितम्

इदं

लिङ्गवरं

स्थाप्य

तेजसाधिपतिर्भवेत्

॥”

*

अथ

याम्यलिङ्गलक्षणम्

“दण्डाकारं

भवेद्याम्यमथवा

रसनाकृति

यद्यदुक्तं

सह

तेर्न

निर्निक्तं

ज्ञायते

तदा

निषिक्तं

निधनं

तेन

क्रियते

स्थापितेन

तु

॥”

*

अथ

नैऋतलिङ्गलक्षणम्

“राक्षसं

खड्गसदृशं

ज्ञानयोगफलप्रदम्

कर्करादिप्रलिप्तन्तु

कुण्ठकुक्षियुतं

तथा

राक्षसं

निष्कृते

लिङ्गं

गार्हस्थे

सुखप्रदम्

॥”

अथ

वारुणलिङ्गलक्षणम्

“वारुणं

वर्त्तुलाकारं

पाशाङ्कं

चालिवर्च्चसम्

वृद्धिर्मुखादेः

र्ह्रस्वत्वं

संभोगाप्तन्तु

मध्यगे

॥”

अथ

वायुलिङ्गलक्षणम्

“कृष्णं

धूम्रं

वारुच्यं

ध्वजाभं

ध्वजमूषलम्

मस्तके

स्थापितं

तस्य

न्यूनन्यूनमितस्ततः

॥”

*

अथ

कुबेरलिङ्गलक्षणम्

“तूणपाशगदाकारं

गुह्यकेशस्य

मध्यगम्

।”

अथ

रौद्रलिङ्गलक्षणम्

“दिनं

वाप्यथवा

रात्रिं

सशोणं

रविवर्च्चसम्

अस्थिशूलाङ्कितं

रौद्रं

हेमकुण्डलवर्च्चसम्

॥”

अथ

वैष्णवलिङ्गलक्षणम्

“चतुर्व्वर्णमयं

वापि

वैष्णवं

ज्ञायतेऽग्रतः

वैष्णवं

शङ्खचक्राङ्कगदाब्जादिविभूषितम्

श्रीवत्सं

कौस्तुभाङ्कञ्च

सर्व्वसिंहासनाङ्कितम्

वैनतेयसमाङ्कं

वा

तथा

विष्णुपदाङ्कितम्

वैष्णवं

नाम

तत्

प्रोक्तं

सर्व्वैश्वर्य्यफलप्रदम्

शालग्रामादिसंस्थन्तु

शशाङ्कं

श्रीविवर्द्धनम्

पद्माङ्कं

स्वस्तिकाङ्कं

वा

श्रीवत्साङ्कं

विभूतये

॥”

इति

वीरमित्रोदयधृतकालोत्तरः

*

नारद

उवाच

“अथ

वक्ष्यामि

ते

विप्र

चिह्रमेकादशं

परम्

श्रवणाद्यस्य

पापानि

नाशमायान्ति

तत्-

क्षणात्

मधुपिङ्गलवर्णाभं

कृष्णकुण्डलिकायुतम्

स्वयम्भुलिङ्गमाख्यातं

सर्व्वसिद्धैर्निषेवितम्

नानावर्णसमाकीण

जटाशूलसमन्वितम्

मृत्युञ्जयाह्वयं

लिङ्गं

सुरासुरनमस्कृतम्

दीर्घाकारं

शुभ्रवर्णं

कृष्णबिन्दुसमन्वितम्

बीलकण्ठं

समाख्यातं

लिङ्गं

पूज्यं

सुरासुरैः

शुक्लाभं

शुक्लकेशञ्च

नेत्रत्रयसमन्वितम्

त्रिलोचनं

महादेवं

सर्व्वपापप्रणोदनम्

ज्वलल्लिङ्गं

जटाजूटं

कृष्णाभं

स्थूलविग्रहम्

कालाग्निरुद्रमाख्यातं

सर्व्वसत्त्वैर्निषेवितम्

मधुपिङ्गलवर्णाभं

श्वेतयज्ञोपवीतिनम्

श्वेतपद्मसमासीनं

चन्द्ररेखाविभूषितम्

प्रलयास्त्रसमायुक्तं

त्रिपुरारिसमाह्वयम्

शुभ्राभं

पिङ्गलजटं

मुण्डमालाधरं

परम्

त्रिशैलधरमीशानं

लिङ्गं

सर्व्वार्थसाधनम्

त्रिशूलडमरुधरं

शुभ्ररक्तार्द्धभागतः

अर्द्धनारीश्वराह्वानं

सर्व्वदेवैरभिष्टुतम्

ईषद्रक्तमयं

कान्तं

स्थूलं

लिङ्गं

समुज्ज्वलम्

महाकालं

समाख्यातं

धर्म्मकामार्थमोक्षदम्

एतत्तु

कथितं

तुभ्यं

लिङ्गचिह्रं

महेशितुः

एकेनैव

कृतार्थः

स्यात्

बहुभिः

किमु

सुव्रत

॥”

इति

हेमाद्रिधृतलक्षणकाण्डम्

*

“उक्ताङ्कं

श्रेयसे

योज्यं

शीर्षमन्त्रं

विवर्ज्जयेत्

यमवर्णन्तु

यल्लिङ्गं

यमाङ्कं

वा

कमण्डलुम्

दण्डाङ्कं

सूत्रचिह्रं

वा

ब्रह्मज्ञानान्वितं

मतम्

शशिवर्णं

महाकालं

नन्दीशं

पद्मरागवत्

पद्मरागनिभं

सर्व्वं

महाभं

सिद्धपूजितम्

मौक्तिकाभं

नीलनिभं

रुद्रादित्यैः

प्रपूजितम्

वसुदैः

सेन्द्रयक्षेशं

गुह्यकैर्यातुधानकैः

नानावर्णमयं

नीलं

शशाङ्कमण्डलप्रभम्

॥”

इति

वीरमित्रोदयधृतकालोत्तरः

इति

बाणलिङ्गलक्षणम्

*

अथ

तस्य

परीक्षा

“इत्येतल्लक्षणं

प्रोक्तं

परीक्षा

तत्त्वकोविदैः

त्रिः

सप्त

पञ्च

वारं

वा

तुलासाम्यं

जायते

तदा

बाणं

समाख्यातं

शेषं

पाषाणसम्भवम्

॥”

इति

वीरमित्रोदयधृतम्

तुलाकरणन्तु

तण्डुलेन

अपरतुलादिषु

तण्डुला

यद्यधिकाः

स्युस्तदा

तल्लिङ्गं

गृहिणां

पूज्यमव-

धार्य्यं

लिङ्गञ्चेदधिकं

तदोदासीनपूज्यन्तदिति

किं

वदन्तीति

हेमाद्रिधृतलक्षणकाण्डम्

“सप्तकृत्वस्तुलारूढं

वृद्धिमेति

हीयते

बाणलिङ्गमिति

ख्यातं

शेषं

नार्म्मदमुच्यते

त्रिपञ्चवारं

यस्यैव

तुलासाम्यं

जायते

तदा

बाणं

समाख्यातं

शेषं

पाषाणसम्भवम्

॥”

इति

सूतसंहिता

“नद्यां

वा

प्रक्षिपेद्भूयाद्यदा

तदुपलभ्यते

बाणलिङ्गं

तदा

विद्धि

न्यूनं

सुखविवर्द्धनम्

॥”

इति

वीरमित्रोदयः

*

बाणशब्दव्युत्पत्तिरपि

तत्रैव

“अथ

बाणं

समाख्यातं

यथा

वक्ष्य

तथादितः

बाणः

सदाशिवो

देवो

बाणो

वाणान्तरोऽपि

तेन

यस्मै

कृतं

तस्मात्

बाणलिङ्गमुदाहृतम्

सदा

सन्निहितस्तत्र

शिवः

सर्व्वार्थदायकः

कृतप्रतिष्ठं

तल्लिङ्गं

बाणाख्येन

शिवेन

पङ्कजस्य

फलाकारं

कुण्डलस्य

समाकृति

भुक्तिमुक्तिप्रदञ्चैव

बाणलिङ्गमुदाहृतम्

॥”

पङ्कजफलं

पद्मबीजम्

“पक्वजम्बुफलाकारं

कुक्कुटाण्डसमाकृति

।”

इति

हेमाद्रिधृतलक्षणकाण्डे

पाठः

*

देवीं

प्रति

शिववाक्यम्

“प्रशस्तं

नार्म्मदं

लिङ्गं

पक्वजम्बुफलाकृति

मधुवर्णं

तथा

शुक्लं

नीलं

मरकतप्रभम्

हंसडिम्बाकृति

पुनः

स्थापनायां

प्रशश्यते

स्वयं

संस्रवते

लिङ्गं

गिरितो

नर्म्मदाजले

पुरा

बाणासुरेणाहं

प्रार्थितो

नर्म्मदातटे

आविरासं

गिरौ

तत्र

लिङ्गरूपी

महेश्वरः

बाणलिङ्गमपि

ख्यातमतोऽर्थाज्जगतीतले

अन्येषां

कोटिलिङ्गानां

पूजने

यत्

फलं

लभेत्

तत्

फलं

लभते

मर्त्यो

बाणलिङ्गैकपूजनात्

॥”

तथा,

“ताम्री

वा

स्फाटिकी

स्वार्णी

पाषाणी

राजती

तथा

वेदिका

प्रकर्त्तव्या

तत्र

संस्थाप्य

पूजयेत्

॥”

*

प्रत्यहं

योऽर्च्चयेल्लिङ्गं

नार्म्मदं

भक्तिभावतः

ऐहिकं

किं

फलं

तस्य

मुक्तिस्तस्य

करे

स्थिता

॥”

इति

प्रत्यहबाणलिङ्गपूजायाः

फलम्

इति

याज्ञवल्क्यसंहिता

*

“संस्थाप्य

श्रीबाणलिङ्गं

रत्नकोटिगुणं

भवेत्

रसलिङ्गे

ततो

बाणात्

फलं

कोटिगुणं

स्मृतम्

गुणांस्तु

रसलिङ्गस्य

वक्तुं

शक्नोति

शङ्करी

सिद्धयो

रसलिङ्गे

स्युरणिमाद्याः

सुसंस्थिताः

॥”

इति

सूतसंहिता

*

“रत्नधातुमयान्येव

लिङ्गानि

कथितान्यपि

पवित्राण्येव

पूज्यानि

सर्व्वकामप्रदानि

एतेषामपि

सर्व्वेषां

काश्मीरं

हि

विशिष्यते

काश्मीरादपि

लिङ्गाच्च

बाणलिङ्गं

विशिष्यते

वाणलिङ्गात्

परं

नान्यत्

पवित्रमिह

दृश्यते

ऐहिकामुष्मिकं

सर्व्वं

पूजाकर्त्तुः

प्रयच्छति

॥”

इति

बाणलिङ्गप्रशंसा

इति

केदारखण्डम्

*

निन्द्यलिङ्गमाह

तत्रैव

“कर्कशे

बाणलिङ्गे

तु

पुत्त्रदारक्षयो

भवेत्

चिपिटे

पूजिते

तस्मिन्

गृहभङ्गो

भवेद्ध्रुवम्

एकपार्श्वस्थिते

धेनुपुत्त्रदारधनक्षयः

शिरसि

स्फुटिते

बाणे

व्याधिर्म्मरणमेव

छिद्रलिङ्गेऽर्च्चिते

बाणे

विदेशगमनं

भवेत्

लिङ्गे

कर्णिकां

दृष्ट्वा

व्याधिमान्

जायते

पुमान्

अत्युन्नतिं

विलाग्रे

तु

गोधनानां

क्षयो

भवेत्

*

तीक्ष्णाग्रं

वक्रशीर्षञ्च

त्र्यस्रलिङ्गं

विवर्जयेत्

अतिस्थूलञ्चातिकृशं

स्वल्पं

वा

भूषणान्वितम्

गृही

विवर्ज्जयेत्तादृक्

तद्धि

मोक्षार्थिनो

हितम्

॥”

इति

दुष्टबाणलिङ्गलक्षणम्

इति

हेमाद्रिः

*

शुभलिङ्गमाह

“अर्थदं

कपिलं

लिङ्गं

घनाभं

मोक्षकाङ्क्षिणः

लघु

वा

कपिलं

स्थूलं

गृही

नैवार्च्चयेत्

क्वचित्

पूजितव्यं

गृहस्थेन

वर्णेन

भ्रमरोपमम्

तत्

सपीठमपीठं

वा

मन्त्रसंस्कारवर्जितम्

सिद्धिमुक्तिप्रदं

लिङ्गं

सर्व्वप्रासादपीठगम्

॥”

इति

शुभवाणलिङ्गलक्षणम्

इति

वीरमित्रो-

दयः

*

वाणलिङेष्वावाहनादि

कर्त्तव्यं

यथा,

“वाणलिङ्गानि

राजेन्द्र

!

स्थितानि

भुवनत्रये

प्रतिष्ठा

संस्कारस्तेषामावाहनं

॥”

इति

भविष्यपुराणम्

“ब्राह्म्ये

मुहूर्त्ते

चोत्थाय

यः

स्मरेद्वाणलिङ्गकम्

सर्व्वत्र

जयमाप्नोति

सत्यं

सत्यं

महेश्वर

!

॥”

इति

योगसारे

परिच्छेदः

*

अथ

बाणलिङ्गध्यानम्

“ॐ

प्रमत्तं

शक्तिसंयुक्तं

बाणाख्यञ्च

महा-

प्रभम्

कामबांणान्वितं

देवं

संसारदहनक्षमम्

शृङ्गारादिरसोल्लासं

वाणाख्यं

परमेश्वरम्

एवं

ध्यात्वा

बाणलिङ्गं

यजेत्तं

परमं

शिवम्

मनसा

गन्धपुष्पाद्यैः

संपूज्यास्य

मनुं

स्मरेत्

प्राणायामं

ततः

कृत्वा

वाणलिङ्गन्तु

तोषयेत्

तदिष्टदेवयोरैक्यं

विभाव्य

वाग्भवं

जपेत्

ततो

जपं

समाप्याथ

स्तवेनानेन

तोषयेत्

॥”

*

अथ

स्तवः

“वाणलिङ्ग

महाभाग

संसारात्त्राहि

मां

प्रभो

नमस्ते

चोग्ररूपाय

नमस्तेऽव्यक्तयोनये

संसारकारिणे

तुभ्यं

नमस्ते

सृक्ष्मरूपधृक्

प्रमत्ताय

महेन्द्राय

कालरूपाय

वै

नमः

दहनाय

नमस्तुभ्यं

नमस्ते

योगकारिणे

भोगिनां

भोगकर्त्रे

मोक्षदात्रे

नमो

नमः

नमः

कामाङ्गनाशाय

नमः

कल्मषहारिणे

नमो

विश्वप्रदात्रे

नमो

विश्वस्वरूपिणे

वाणस्य

वरदात्रे

रावणस्य

क्षयाय

रामस्यानुग्रहार्थाय

राज्याय

भरतस्य

मुनीनां

योगदात्रे

राक्षसानां

क्षयाय

नमस्तुभ्यं

नमस्तुभ्यं

नमस्तुभ्यं

नमो

नमः

ऐं

दाहिकाशक्तियुक्ताय

महामायाप्रियाय

भगप्रियाय

सर्व्वाय

वैरिणां

निग्रहाय

परित्राणाय

योगिनां

कौलिकानां

प्रियाय

कुलाङ्गनानां

भक्ताय

कुलाचाररताय

कुलभक्ताय

योगाय

नमो

नारायणाय

मधुपानप्रमत्ताय

योगेशाय

नमो

नमः

कुलनिन्दाप्रणाशाय

कौलिकानां

सुखाय

कुलयोगाय

निष्ठाय

शुद्धाय

परमात्मने

परमात्मस्वरूपाय

लिङ्गमूलात्मकाय

सर्व्वेश्वराय

सर्व्वाय

शिवाय

निर्गुणाय

*

इत्येतत्

परमं

गुह्यं

वाणलिङ्गस्य

शङ्कर

यः

पठेत्

साधकश्रेष्ठो

गाणपत्यं

लभेत

सः

स्तवस्यास्य

प्रसादेन

योगी

योगित्वमाप्नुयात्

राज्यार्थिनां

भवेद्राज्यं

भोगिनां

भोग

एव

साधूनां

साधनं

देव

कौलिकानां

कुलं

भवेत्

यं

यं

कामयते

मन्त्री

तं

तमाप्नोति

लीलया

वाणलिङ्गप्रसादेन

सर्व्वमाप्नोति

सत्वरम्

किमन्यत्

कथयामीह

सर्व्वं

वेत्सि

कुलेश्वर

!

महाभये

समुत्पन्ने

राजद्वारे

कुलेश्वर

!

देशान्तरभये

प्राप्ते

दस्युचौरादिसङ्कुले

पथनात्

स्तवराजस्य

भयं

लभते

क्वचित्

बाणलिङ्गस्य

माहात्म्यं

संक्षेपात्

कथितं

मया

तस्य

श्रवणमात्रेण

नरो

मोक्षमवाप्नुयात्

बाणलिङ्गं

सदाराध्यं

योगिनां

योगसाधने

कौलिकानां

कुलाचारे

पशूनां

शत्रुनिग्रहे

वेदज्ञानां

वेदपाठे

रोगिणां

रोगनाशने

यो

यो

नाराधयेदेनं

सर्व्वं

तन्निष्फलं

भवेत्

॥”

इति

श्रीयोगसारे

सर्व्वागमोत्तमे

पार्व्वतीशिव-

संवादे

बाणलिङ्गस्तोत्रं

समाप्तम्

*

अथ

रौद्रलिङ्गलक्षणम्

“नदीसमुद्भवं

रौद्रमन्योन्यस्य

विघर्षणात्

नदीवेगात्

समं

स्निग्धं

संजातं

रौद्रमुच्यते

॥”

इति

वीरमित्रोदयः

“सरित्प्रवाहसंस्थानं

वाणलिङ्गसमाकृति

तदन्यदपि

बोद्धव्यं

रौद्रलिङ्गं

सुखावहम्

नदीसारनर्म्मदाया

वाणलिङ्गसमाकृति

तदन्यदपि

बोद्धव्यं

लिङ्गं

रौद्रं

भविष्यति

रौद्रलिङ्गं

तथाख्यातं

वाणलिङ्गसमाकृति

श्वेतं

रक्तं

तथा

पीतं

कृष्णं

विप्रादिपूजितम्

स्वभावात्

कृष्णवर्णं

वा

सर्व्वजातिषु

सिद्धिदम्

नर्म्मदासम्भवं

रौद्रं

वाणालङ्गवदीरितम्

॥”

इति

रौद्रलिङ्गलक्षणम्

इति

लक्षणसमुच्चयोऽपि

अथ

शिवनाभिलिङ्गलक्षणम्

“उत्तमं

मध्यमधमं

त्रिविधं

लिङ्गमीरितम्

चतुरङ्गुलमुत्सेधे

रम्यवेदिकमुत्तमम्

उत्तमं

लिङ्गमाख्यातं

मुनिभिः

शास्त्रकोविदैः

तदर्द्धं

मध्यमं

प्रोक्तं

तदर्द्धमधमं

स्मृतम्

॥”

तस्य

महिमा

“शिवनाभिमयं

लिङ्ग

प्रतिपूज्य

महषिभिः

श्रेष्ठञ्च

सर्व्वलिङ्गभ्यस्तस्मात्

पूज्यं

विशेषतः

॥”

इति

शिवनाभिलिङ्गलक्षणम्

इति

वीरमित्रो-

दयधृतशिवनारदसंवादः

*

अथ

दैवलिङ्गलक्षणम्

सिद्धान्तशेखरे

“करसंपुटसंस्पर्शं

शूलटङ्केन्दुभूषितम्

रेखाकोटरसंयुक्तं

निम्नोन्नतसमन्वितम्

दीर्घाकारञ्च

यल्लिङ्गं

ब्रह्मभागादिवर्जितम्

लिङ्गं

गोलमिति

प्रोक्तं

गोलकं

प्रोच्यतेऽधुना

कुष्माण्डस्य

फलाकारं

नागरङ्गफलोपमम्

काकडिम्बफलाकारं

गोललिङ्गमितीरितम्

॥”

इति

गोललिङ्गलक्षणम्

अथार्षलिङ्गलक्षणं

तत्रैव

“नानाकौलफलाकारं

ब्रह्मसूत्रविवर्त्तनम्

मूले

स्थूलञ्च

यल्लिङ्गं

कपित्थफलसन्निभम्

नालस्य

वा

फलाकारं

मध्ये

स्थूलञ्च

यद्भवेत्

मध्ये

स्थूलं

वरं

लिङ्गमृषिबाणमुदाहृतम्

॥”

इत्यार्षलिङ्गलक्षणम्

*

अथ

लिङ्गलक्षणम्

“लिङ्गं

हि

द्विविधं

प्रोक्तं

कृत्रिमाकृत्रिमञ्चतत्

तल्लिङ्गं

द्विविधं

ज्ञेयमचलञ्च

चलन्तथा

प्रत्येकं

त्रिविधं

ज्ञेयं

लिङ्गं

तदुभयात्मकम्

प्रासादे

स्थापितं

लिङ्गमचलं

तच्छिलादिजम्

स्थापितं

सचलं

गेहे

स्थिरं

लिङ्गमयोजिते

पञ्चधा

तत्

स्थितं

लिङ्गं

स्वयम्भु

दैवपालकम्

आर्षञ्च

मानसं

लिङ्गं

तेषां

लक्षणमुच्यते

॥”

इति

सिद्धान्तशेखरः

“आचार्य्यमुनये

स्वैरं

स्वयम्भूतो

महेश्वरः

यत्र

चैव

स्वयं

व्यक्तं

लिङ्गमस्तु

स्वयम्भु

तत्

धमनी

यस्य

संस्पर्शात्

दहति

क्षिप्रमेव

तु

॥”

इति

षट्कर्म्मदीपिका

*

“नानाच्छिद्रसुसंयुक्तं

नानावर्णसमन्वितम्

अदष्टमूलं

यल्लिङ्गं

कर्कशं

भुवि

दृश्यते

तल्लिङ्गन्तु

स्वयम्भूतमपरं

लक्षणच्युतम्

स्वयम्भु

लिङ्गमित्युक्तं

तच्च

नानाविधं

मतम्

शङ्खाभमस्तकं

लिङ्गं

वैष्णवं

तदुदाहृतम्

पद्माभमस्तकं

ब्राह्म्यं

छत्राभं

शाक्रमुच्यते

शिरोयुग्मं

तदाग्नेयं

त्रिपदं

याम्यमीरितम्

खड्गाभं

नैरृतं

लिङ्गं

वारुणं

कलसाकृति

वायव्यं

ध्वजवल्लिङ्गं

कौबेरन्तु

गदान्वितम्

ईशानस्य

त्रिशूलाभं

लोकपालादिनिःसृतम्

सयम्भु

लिङ्गमाख्यातं

सर्व्वशास्त्रविशारदैः

॥”

इति

स्वयम्मुलिङ्गलक्षणम्

इति

सिद्धान्तशेखरः

*

“दृष्ट्वा

लिङ्गं

महेशस्य

स्वयम्भू

तस्य

पार्व्वति

!

सर्व्वपापविनिर्मुक्तः

परे

ब्रह्मणि

लीयते

॥”

एतेषां

पूजाफलं

तत्रैव

“विशेषाच्छैलजं

मुक्त्यै

भुक्तये

चानुषङ्गतः

पार्थिवं

भुक्तये

शस्तं

मुक्तये

चानुषङ्गतः

एवं

वै

दारुजं

ज्ञेयं

चिह्रलिङ्गं

तथा

पुनः

स्थिरलक्ष्मीप्रदं

ज्ञेयं

हैमं

राज्यप्रदञ्च

तत्

पुत्त्रवृद्धिकरं

ताम्रं

राङ्गमायुःप्रवर्द्धनम्

॥”

इति

मत्स्यसूक्तमहातन्त्रम्

*

“पारदञ्च

महाभूत्यै

सौभाग्याय

मौक्तिकम्

चन्द्रकाभ्तं

मृत्युजित्

स्याद्धाटकं

सर्व्वकामदम्

॥”

इति

पद्मपुराणम्

*

“सर्व्वफलप्रदा

भूमिर्मणयस्तद्बदेव

हि

अनन्ताद्याः

स्मृता

ह्यष्टौ

मणयो

विद्युदुज्ज्वलाः

रात्रौ

प्रकाशकाः

सर्व्वविषाद्याघातकारिणः

नानावर्णास्तु

विज्ञेया

रसैर्गन्धैश्च

रूपतः

वज्राद्याः

स्फाटिकाद्याश्च

गुडान्नादिविनि-

र्म्मितम्

सर्व्वकामप्रदं

पुंसां

लिङ्गं

तात्कालिकं

मतम्

॥”

इति

वीरमित्रोदयधृतकालोत्तरः

*

“गांन्धं

सौभाग्यदं

लिङ्गं

पौष्पं

मुक्तिप्रदायकम्

नानाशूनोद्भवं

लिङ्गं

नानाकामप्रदायकम्

सैकतं

गुणदं

लिङ्गं

सौभाग्याय

लावणम्

उच्चाटने

तु

पाशाप्तं

मौलं

शत्रुक्षयावहम्

तात्कालिकं

दरिद्रश्च

कृत्वा

भक्त्या

समर्च्चयेत्

॥”

इति

लक्षणसमुच्चयः

अथ

गन्धलिङ्गम्

गरुडपुराणे

“कस्तूरिकाया

द्वौ

भागौ

चत्वारश्चन्दनस्य

कुङ्कुमस्य

त्रयश्चैव

शशिना

चतुः

समम्

एतद्वै

गन्धलिङ्गन्तु

कृत्वा

संपूज्य

भक्तितः

शिवसायुज्यमाप्नोति

बन्धुभिः

सहितो

नरः

॥”

पुष्पमयलिङ्गं

यथा,

“कार्य्यं

पुष्पमयं

लिङ्गं

हयगन्धसमन्वितम्

नवखण्डां

धरां

भुक्त्वा

गणेशोऽधिपतिर्भवेत्

॥”

अथ

रजोमयलिङ्गम्

“रजोभिर्निर्म्मितं

लिङ्गं

यः

पूजयति

भक्तितः

विद्याधरपदं

प्राप्य

पश्चाच्छिवसमो

भवेत्

॥”

अथ

गोशकृल्लिङ्गम्

“श्रीकामो

गोशकृल्लिङ्गं

कृत्वा

भक्त्यां

प्रपू-

जयेत्

स्वच्छेन

कापिलेनैव

गोमयेन

प्रकल्पयेत्

॥”

स्वच्छेन

भूमिपतनरहितेन

शून्योद्धृतेनेति

यावत्

*

अथ

यवगोधूमशालिजलिङ्गम्

“कार्य्यं

यष्टिक्रमं

लिङ्गं

यवगोधूमशालिजम्

श्रीकामः

पुष्टिकामश्च

पुत्त्रकामस्तदर्च्चयेत्

॥”

अथ

सिताखण्डमयलिङ्गम्

“सिताखण्डमयं

लिङ्गं

कार्य्यमारोग्यवर्द्धनम्

वश्ये

लवणजं

लिङ्गं

तालत्रिकटुकान्वितम्

॥”

तालं

हरितालम्

त्रिकटुकं

शुण्ठीपिप्पली-

मरीचं

इति

प्रसिद्धम्

“गव्यघृतमयं

लिङ्गं

संपूज्य

बुद्धिवर्द्धनम्

।”

तथा

“लवणेन

सौभाग्यं

पार्थिवं

सर्व्वकामदम्

कामदं

तिलपिष्टोत्थं

तुषोत्थं

मारणे

स्मृतम्

भस्मोत्थं

सर्व्वफलदं

गुडोत्थं

प्रीतिवर्द्धनम्

गन्धोत्थं

गुणदं

भूरि

शर्करोत्थं

सुखप्रदम्

वंशाङ्कुरोत्थं

वंशकरं

गोमयं

सर्व्वरोगदम्

केशास्थिसम्भवं

लिङ्गं

सर्व्वशत्रुविनाशनम्

क्षोभणे

मारणे

पिष्टसम्भवं

लिङ्गमुत्तमम्

दारिद्र्यदं

द्रुमोद्भूतं

पिष्टं

सारस्वतप्रदम्

दधिदुग्धोद्भवं

लिङ्गं

कीर्त्तिलक्ष्मीसुखप्रदम्

धान्यदं

धान्यजं

लिङ्गं

फलोत्थं

फलदं

भवेत्

पुष्पोत्थं

दिव्यभोगायुर्मुक्त्यै

धात्रीफलोद्भवम्

नवनीतोद्भवं

लिङ्गं

कीर्त्तिसौभाग्यवर्द्धनम्

दूर्व्वाकाण्डसमुद्भूतमपमृत्युनिवारणम्

कर्पूरसम्भवं

लिङ्गं

चलं

वै

भुक्तिमुक्तिदम्

अयस्कान्तं

चतुर्धा

तु

ज्ञेयं

सामान्यसिद्धिषु

सर्व्वं

नवभवं

श्रेष्ठं

तत्र

वज्रमरिच्छिदि

यमलिङ्गं

महाभूत्यै

सौभाग्याय

मौक्तिकम्

पुष्टिमूलं

महानीलं

ज्योतिश्चीरसमुद्भवम्

स्पर्शकं

कुलसन्नत्यै

तैजसं

सूर्य्यकान्तजम्

चन्द्रापीडं

मृत्युजितं

स्फाटिकं

सर्व्वकामदम्

॥”

चन्द्रापीडं

चन्द्रकान्तमित्यर्थः

“शूलाख्यमणिजं

शत्रुक्षयार्थं

मौक्तिकं

तथा

।”

यत्सन्निधानात्

शूलरोगनाशः

शूलमणिः

“आपुत्त्रं

हीरकं

ज्ञेयं

रोगहृन्मौक्तिकोद्भवम्

शुभकृत्

पुष्कलं

तीर्थे

वैदूर्य्यं

शत्रुदर्पहृत्

नीलं

लक्ष्मीप्रदं

ज्ञेयं

स्फाटिकं

सर्व्वकामदम्

॥”

इति

सारसंग्रहे

“महाभुक्तिप्रदं

हैमं

राजतं

भूतिवर्द्धनम्

आरकूटं

तथा

कांस्यं

शृणु

सामान्यमुक्तिदम्

॥”

आरकूटं

पित्तलम्

“त्रषु

सीसायसं

लिङ्गं

शत्रूणां

नाशने

हितम्

कीर्त्तिदं

कांस्यजं

लिङ्गं

राजतं

पुष्टिवर्द्धनम्

पैत्तलं

भुक्तिमुक्त्यर्थं

मिश्रजं

सर्व्वसिद्धिदम्

॥”

मिश्रजमष्टधातुनिर्म्मितम्

इति

कालोत्तरः

“पितॄणां

मुक्तये

लिङ्गं

पूज्यं

रजतसम्भवम्

हैमजं

सत्यलोकस्य

प्राप्तये

पूजयेत्

पुमान्

पूजयेत्ताम्रजं

लिङ्गं

पुष्टिकामो

हि

मानवः

॥”

इति

शिवनारदसंवादः

ताम्रादिलिङ्गपुजनन्तु

कलीतरपरम्

“ताम्रलिङ्गं

कलौ

नार्च्चेत्

रैत्यस्य

सीसकस्य

रक्तचन्दनलिङ्गञ्च

शङ्खकांस्यायसं

तथा

तुष्टिकामस्तु

सततं

लिङ्गं

पित्तलसम्भवम्

कीर्त्तिकामो

यजेन्नित्यं

लिङ्गं

कांस्यसमुद्भवम्

शत्रुमारणकामस्तु

लिङ्गं

लौहमयं

सदा

सदा

सीसमयं

लिङ्गमायुष्कामोऽर्च्चयेत्

नरः

॥”

इति

मत्स्यसूक्तमहातन्त्रम्

“स्थिरलक्ष्मीप्रदं

हैमं

राजतं

चैव

राज्यदम्

प्रजावृद्धिकरं

राङ्गं

ताम्रमायुःप्रवर्द्धनम्

विद्वेषकारणं

कांस्यं

रीतिजं

शत्रुनाशनम्

रोगघ्नं

सैसकं

लिङ्गमायसं

शत्रुनाशनम्

अष्टलौहमयं

लिङ्गं

कुष्ठरोगक्षयावहम्

त्रिलौहसम्भवं

लिङ्गं

विज्ञानं

प्रति

सिद्धिदम्

॥”

इति

लक्षणसमुच्चयः

“श्रीप्रदं

वज्रजं

लिङ्गं

शिलाजं

सर्व्वसिद्धिदम्

धातुजं

धनदं

साक्षाद्दारुजं

भोगसिद्धिदम्

॥”

इति

लिङ्गपुराणम्

“गन्धपुष्पमयं

लिङ्गं

तथान्नादिविनिर्म्मितम्

कस्तूरीसम्भवं

लिङ्गं

धनाकाङ्क्षी

प्रपूजयेत्

लिङ्गं

गोरोचनोत्थञ्च

रूपकामस्तु

पूजयेत्

कान्तिकामस्तु

सततं

लिङ्गं

कुङ्कुमसम्भवम्

श्वेतागुरुसमुद्भूतं

महाबुद्धिविवंर्द्धनम्

धारणाशक्तिदं

लिङ्गं

कृष्णागुरुसमुद्भवम्

यक्षकर्दमसम्भू

तम्

।”

इति

कालोत्तरः

“पार्थिवे

शिवपूजायां

सर्व्वसिद्धियुतो

भवेत्

पाषाणे

शिवपूजायां

द्विगुणं

फलमीरितम्

स्वर्णलिङ्गे

पूजायां

शत्रूणां

नाशनं

मतम्

सर्व्वसिद्धीश्वरो

रौप्ये

फलं

तस्माच्चतुर्गुणम्

ताम्रे

पुष्टिं

विजानीयात्

कांस्ये

धनसंक्षयः

गङ्गायाञ्च

लक्षगुणं

लाक्षायां

रोगवान्

भवेत्

स्फाटिके

सर्व्वसिद्धिः

स्यात्तथा

मरकते

प्रिये

लौहलिङ्गे

रिपोर्नाशः

कामदं

भस्मलिङ्गकम्

बालुकायां

काम्यसिद्धिर्गोमये

रिपुहिंसनम्

सर्व्वलिङ्गस्य

माहात्म्यं

धर्म्मकामार्थमोक्षदम्

॥”

इति

मातृकाभेदतन्त्रे

१२

पटलः

“ब्रह्मा

संपूजयेन्नित्यं

लिङ्गं

शैलमयं

शुभम्

तस्य

संपूजनात्तेन

प्राप्तं

ब्रह्मत्वमुत्तमम्

इन्द्रनीलमयं

लिङ्गं

विष्णुः

समर्च्चयेत्

सदा

विष्णुत्वं

प्राप्तवान्

तेन

सोऽभूद्भूतैकपालकः

स्फाटिकं

निर्मलं

लिङ्गं

वरुणोऽभ्यर्च्चयेत्

सदा

तेन

तद्वरुणैत्वं

हि

प्राप्तं

तेजोबलान्वितम्

॥”

इति

षट्कर्म्मदीपिकाधृतशिवधर्म्मः

“पूजयेत्

पार्थिवे

लिङ्गे

पाषाणलिङ्गकेऽथवा

स्वर्णलिङ्गेऽथवा

देवि

रौप्ये

ताम्रे

कांस्यके

पारदे

वाथ

गङ्गायां

स्फाटिके

मरकतेऽपि

वा

कार्य्यभेदे

लौहलिङ्गे

भस्मनिर्म्मितलिङ्गके

बालुकानिर्म्मिते

लिङ्गे

गोमये

वाथ

पूजयेत्

संस्कारेण

विना

देवि

पाषाणादौ

पूजयेत्

॥”

इति

मातृकाभेदतन्त्रे

पटलः

इति

शिवलिङ्गनिर्म्माणद्रव्याणि

*

अथ

शिवलिङ्गसं

स्कारः

“संस्कारञ्च

प्रवक्ष्यामि

विशेष

इह

यद्भवेत्

रौप्यञ्च

स्वर्णलिङ्गञ्च

स्वर्णपात्रे

निधाय

तस्मादुत्तोल्य

तल्लिङ्गं

दुग्धमध्ये

दिनत्रयम्

त्र्यम्बकेन

स्नापयित्वा

कालरुद्रं

प्रपूजयेत्

षोडशेनोपचारेण

वेद्यान्तु

पार्व्वतीं

यजेत्

तस्मादुत्तोल्य

तल्लिङ्गं

गङ्गातोये

दिनत्रयम्

ततो

वेदोक्तविधिना

संस्कारमाचरेत्

सुधीः

॥”

पूर्व्वोक्तवचनैः

फलविशेषकामनया

नानाविध-

लिङ्गपूजोक्ता

सा

पूजा

“लिङ्गं

सुलक्षणं

कुर्य्यात्त्यजेल्लिङ्गमलक्षणम्

दैर्घ्यहीने

भवेद्व्याधिरधिके

शत्रुवर्द्धनम्

मानहीने

विनाशः

स्यादधिके

शिशुक्षयः

विस्तारे

चाधिके

हीने

राष्ट्रनाशो

भवेद्ध्रुवम्

पीठहीने

तु

दारिद्र्यं

शिरोहीने

कुलक्षयः

ब्रह्मसूत्रविहीने

राज्ञां

राष्ट्रञ्च

नश्यति

तस्मात्

सर्व्वप्रयत्नेन

लिङ्गं

कुर्य्यात्

सुलक्षणम्

॥”

इत्यादिना

सुलक्षणलिङ्गस्यैव

फलदातृत्वमुक्तम्

इति

मातृकाभेदतन्त्रे

पटलः

देव्युवाच

“इन्द्रियै

रहितो

देवः

शून्यरूपः

सदाशिवः

आकारो

नास्ति

देवस्य

किं

तस्य

पूजने

फलम्

शिव

उवाच

प्रेते

पूजा

महेशानि

कदाचिन्नास्ति

पार्व्वती

रुद्रस्य

परमेशानि

रौद्री

शक्तिरितीरिता

रौद्री

तु

परमेशानि

आद्या

कुण्डलिनी

भवेत्

वर्त्तते

परमेशानि

ब्रह्मविष्णुशिवात्मिका

सार्द्धत्रिवलयाकारैः

शिवं

वेष्ट्य

सदा

स्थिता

शक्तिं

विना

महेशानि

प्रेतत्वं

तस्य

निश्चितम्

शक्तिसंयोगमात्रेण

कर्म्मकर्त्ता

सदाशिवः

अतएव

महेशानि

पूजयेच्छिवलिङ्गकम्

॥”

इति

सशक्तिकशिवलिङ्गपूजनफलम्

इति

लिङ्गार्च्चनतन्त्रे

पटलः

*

देव्युवाच

“लिङ्गप्रमाणं

देवेश

कथयस्व

मयि

प्रभो

पार्थिवे

शिलादौ

विशेषो

यत्र

यो

भवेत्

श्रीशिव

उवाच

मृत्तिकातोलकं

ग्राह्यमथवा

तोलकद्बयम्

एतदन्यन्न

कुर्व्वीत

कदाचिदपि

पार्व्वति

॥”

इति

मातृकाभेदतन्त्रे

पटलः

अपि

“मृत्तिकातोलकं

ग्राह्यमथवा

तोलकद्बयम्

त्रिसूत्रस्य

प्रमाणेन

घटनं

कारयेद्बुधः

स्वाङ्गुष्ठपर्व्वमानन्तु

कृत्वा

लिङ्गं

प्रपूजयेत्

मृदादिलिङ्गघटने

प्रमाणं

परिकीर्त्तितम्

फलमुक्तमवाप्नोति

अन्यथा

चेत्तदन्यथा

॥”

इति

षट्कर्म्मदीपिकाधृतविश्वसारतन्त्रम्

“लिङ्गे

वेद्यां

तथा

पीठे

समसूत्रनिपातनात्

समञ्चैव

विजानीयात्त्रिसूत्रीकरणन्त्विदम्

॥”

इति

कालोत्तरः

मृत्तिकाभेदेन

ब्राह्मणादीनां

पूजाफलस्य

प्रश-

स्तत्वं

यथा,

“चतुर्धा

पार्थिवं

लिङ्गं

मृत्स्नाभेदेन

पार्व्वति

शुक्लं

रक्तं

तथा

पीतं

कृष्णञ्च

परमेश्वरि

शुक्लन्तु

ब्राह्मणे

शस्तं

क्षत्त्रिये

रक्तमिष्यते

पीतन्तु

वैश्यजातौ

स्यात्

कृष्णं

शूद्रे

प्रकीर्त्ति-

तम्

॥”

तथा

“शुक्लं

हि

पार्थिवं

लिङ्गं

निर्म्माय

यस्तु

पूजयेत्

एव

परमेशानि

त्रिवर्गफलभाग्भवेत्

क्षत्त्रियस्तु

वरारोहे

रक्तं

निर्म्माय

पार्थिवम्

पूजयेत्

सततं

यस्तु

त्रिवर्गफलमाप्नुयात्

हरितं

पार्थिवं

देवि

!

निर्म्माय

यस्तु

पूजयेत्

वैश्यो

महेशानि

!

त्रिवर्गफलभाग्भवेत्

कृष्णं

हि

पार्थिवं

लिङ्गं

निर्म्माय

यस्तु

पूजयेत्

शूद्रः

परमेशानि

!

त्रिवर्गफलभाग्भवेत्

॥”

इति

लिङ्गार्च्चनतन्त्रे

पटलः

*

“शिलादौ

महेशानि

!

स्थूलञ्च

फलदायकम्

अङ्गुष्ठमानं

देवेशि

!

यद्बा

हेमाद्रिमानकम्

क्रमेण

देवदेवेशि

!

फलं

बहुविधं

लभेत्

स्थूलात्

स्थूलतरं

लिङ्गं

रुद्राक्षं

परमेश्वरि

!

पूजनाद्धारणाद्देवि

!

फलं

बहुविधं

स्मृतम्

॥”

स्थूलात्

स्थूलमिति

पार्थिवलिङ्गेतरपरम्

मृत्तिकातोलकमिति

विशेषवचनात्

शिला-

स्फाटिकमरकतादीनां

पञ्चसूत्रीकरणमुक्तं

यथा,

“शिवलिङ्गस्य

यन्मानं

तन्मानं

दक्षसव्ययोः

योन्यग्रमपि

यन्मानं

तदधोऽपि

तथा

भवेत्

॥”

इति

लिङ्गपुराणम्

“लिङ्गस्य

यादृग्विस्तारः

परिणाहोऽपि

तादृशः

लिङ्गस्य

द्विगुणा

देवी

योनिस्तदर्द्धसम्मिता

कुर्व्वीताङ्गुष्ठतो

ह्रस्वं

कदाचिदपि

क्वचित्

रत्नादिशिवनिर्म्माणे

मानमिच्छावशाद्भवे

॥”

इति

तन्त्रान्तरम्

लिङ्गव्युत्पत्तिर्यथा,

“आकाशं

लिङ्गमित्याहुः

पृथिवी

तस्य

पीठिका

आलयः

सर्व्वदेवानां

लयनाल्लिङ्गमुच्यते

॥”

इति

स्कन्दपुराणम्

लिङ्गमहिमा

यथा,

शिव

उवाच

“न

तुष्याम्यर्च्चितोऽर्च्चायां

पुष्पधूपनिवेदनैः

लिङ्गेऽर्च्चिते

तथात्यर्थं

परं

तुष्यामि

पार्व्वति

!

एष

देवि

!

पुरा

कृत्ये

जीनोऽहं

सर्व्वदैवतैः

लिङ्गत्वाल्लिङ्गमित्युक्तं

सदेवासुरकिन्नरैः

प्रयच्छामि

दिवं

देवि

!

यो

मल्लिङ्गार्च्चने

रतः

त्यक्त्वा

सर्व्वाणि

पांपानि

निर्गदो

न्दग्धकल्मषः

मन्मना

मन्नमस्कारो

मामेव

प्रतिपद्यते

॥”

इति

वीरमित्रोदयधृतस्कन्दपुराणम्

द्रव्यविशेषेण

पूजादिफलं

यथा,

“वस्त्रपूतजलैर्लिङ्गं

स्नपित्वा

मम

मानवाः

लक्षाणाञ्चाश्वमेधानां

फलमाप्नोति

सत्तमः

सुगन्धिचन्दनरसैर्लिङ्गमालिप्य

भक्तितः

आलिप्यते

सुरस्त्रीभिः

सुगन्धैर्यक्षकद्दमैः

॥”

इति

तत्रैव

*

लिङ्गपूजाया

अकरणे

दोषः

तत्पूजाफलञ्च

यथा,

“विना

लिङ्गार्च्चनं

यस्य

कालो

गच्छति

नित्यशः

महाहानिर्भवेत्तस्य

दुर्गतस्य

दुरात्मनः

एकतः

सर्व्वदानानि

व्रतानि

विविधानि

तीर्थानि

नियमा

यज्ञा

लिङ्गाराधनमेकतः

लिङ्गाराधनादन्यत्

पुरा

वेदे

चतुर्ष्वपि

विद्यते

सर्व्वशास्त्राणामेष

एव

सुनिश्चितः

भुक्तिमुक्तिप्रदं

लिङ्गं

विविधापन्निवारणम्

पूजयित्वा

नरो

नित्यं

शिवसायुज्यमाप्नुयात्

सर्व्वमन्यत्

परित्यज्य

क्रियाजालमशेषतः

मक्त्या

परमया

विद्वान्

लिङ्गमेकं

प्रपूजयेत्

॥”

इति

स्कन्दपुराणम्

*

“अश्वमेधसहस्राणि

वाजपेयशतानि

महेशार्च्चनपुण्यस्य

कलां

नार्हन्ति

षोडशीम्

॥”

इति

मत्स्यसूक्त

१६

पटलः

“बहुनात्र

किमुक्तेन

चराचरमिदं

जगत्

शिवलिङ्गं

समभ्यर्च्च्य

स्थितमत्र

संशयः

॥”

इति

लिङ्गपुराणम्

*

“शिवस्य

पूजनाद्देवि

चतुर्व्वर्गाधिपो

भवेत्

अष्टैश्वर्य्ययुतो

मर्त्यः

शम्भुनाथस्य

पूजनात्

स्वयं

नारायणेनोक्तं

यदि

शम्भुं

प्रपूजयेत्

स्वर्गे

मर्त्ये

पाताले

ये

देवाः

संस्थिताः

सदा

तेषां

पूजा

भवेद्देवि

शम्भुनाथस्य

पूजनात्

॥”

इति

लिङ्गपुराणम्

*

“असारे

खलु

संसारे

सारमेतच्चतुष्टयम्

काश्यां

वासः

सतां

सङ्गो

गङ्गाम्भः

शम्भु-

पूजनम्

॥”

इति

षट्कर्म्मदीपिकाधृतकालोत्तरे

नारद-

वाक्यम्

*

“अग्निहोत्रास्त्रिवेदाश्च

यज्ञाश्च

बहुदक्षिणाः

शिवलिङ्गार्च्चनस्यैते

कोट्यंशेनापि

ते

समाः

छित्त्वा

भित्त्वा

भूतानि

हित्वा

सर्व्वमिदं

जगत्

यजेद्देवं

विरूपाक्षं

पापेन

लिप्यते

अनेकजन्मसाहस्रं

भ्राम्यमाणश्च

योनिषु

कः

समाप्नोति

वै

मुक्तिं

विना

लिङ्गार्च्चनं

नरः

॥”

इति

स्कन्दपुराणम्

*

“ब्राह्मणः

क्षत्त्रियो

वैश्यः

शूद्रो

वाप्यनुलोमजः

पूजयेत्

सततं

लिङ्गं

तत्तन्मन्त्रेण

सादरम्

॥”

तत्तन्मन्त्रेणेति

यथायोग्यं

वैदिकतान्त्रिकनाम-

मन्त्रेणेत्यर्थः

इति

वीरमित्रोदयधृतस्कन्द-

पुराणम्

*

“मूले

ब्रह्मा

तथा

मध्ये

विष्णुस्त्रिभुवनेश्वरः

रुद्रोपरि

महादेवः

प्रणवाख्यः

सदाशिवः

लिङ्गवेदी

महादेवी

लिङ्गं

साक्षान्महेश्वरः

तयोः

प्रपूजनान्नित्यं

देवी

देवश्च

पूजितौ

॥”

इति

लिङ्गपुराणम्

*

अथ

पारदशिवलिङ्गमाहात्म्यम्

“ज्योतिर्म्मयं

महालिङ्गं

कैलासनगरे

प्रिये

तस्यैव

षोडशांशैकः

काश्यां

विश्वेश्वरः

स्थितः

पूर्णलिङ्गं

महेशानि

शिवबाज

चान्यथा

शिलामध्ये

यथा

चक्रं

लक्ष्मीनारायणः

परम्

पारदस्य

शतांशैको

लक्ष्मीनारायणो

हि

पकारं

विष्णुरूपञ्च

आकारं

कालिका

स्वयम्

रेफं

शिवं

दकारञ्च

ब्रह्मरूपं

चान्यथा

पारदं

परमेशानि

ब्रह्मविष्णुशिवात्मकम्

यो

यजेत्

पारदं

लिङ्गं

एव

शम्भुरव्ययः

आजन्ममध्ये

यो

देवि

एकदा

यदि

पूजयेत्

एव

धन्यो

देवेशि

ज्ञानी

तत्त्ववित्

ब्रह्मवेत्ता

धनी

राजा

भुवि

पूज्यते

अणिमादिविभूतीनामीश्वरः

साधकोत्तमः

॥”

*

अथ

पारदशिवलिङ्गनिर्म्माणविधिः

“पारदे

शिवनिर्म्माणे

नानाविघ्नं

यतः

प्रिये

अतएव

महेशानि

शान्तिस्वस्त्ययनं

चरेत्

पारदं

शिवबीजं

हि

ताडनं

हि

कारयेत्

ताडनाद्वित्तनाशः

स्यात्ताडनाद्वित्तहीनता

ताडनाद्रोगयुक्तत्वं

ताडनान्मरणं

भवेत्

॥”

इति

मातृकाभेदतन्त्रे

पटलः

*

अथ

शिवलिङ्गोत्पत्तिः

ब्रह्मोवाच

“पुरा

त्वां

चञ्चलं

ज्ञात्वा

त्वदग्रे

प्रकाशितम्

इदानीं

योगिनं

ज्ञात्वा

कथयामि

संशयः

अतिगुह्यमतिगुह्यमतिगुह्यं

संशयः

गोपितव्यं

गोपितव्यं

गोपितव्यं

त्वयापि

शम्भुना

गोपितं

तन्त्रे

तन्त्रान्तरे

प्रकाशितम्

शृणु

तत्

कथयाम्यद्य

सावधानोऽवधारय

सर्गादौ

विविधाः

सर्गा

मया

सृष्टा

हि

नारद

देवदानवदैत्याश्च

गन्धर्व्वयक्षराक्षसाः

सर्व्वे

स्त्रीवशगाः

श्रेष्ठा

मैथुनाज्जायते

प्रजा

केवलं

हि

शिवः

शम्भुर्दारग्रहणकर्म्मणि

कदापि

मनश्चक्रे

दृष्ट्वा

चिन्तापराः

सुराः

मामेव

शरणं

जग्मुः

सेन्द्रा

देवासुरादयः

प्रणिपत्य

स्तुतिं

कृत्वा

उपतस्थुः

समाहितः

प्रोचुः

प्राञ्जलयः

सर्व्वे

भयाद्गद्गदमानसाः

देवाद्या

ऊचुः

उद्वाहिता

वयं

सर्व्वे

भवानपि

जनार्द्दनः

केवलं

हि

महादेवो

देवदेवो

जगत्पतिः

विवाहे

मनश्चक्रे

कया

वा

मोह्यते

शिवः

उपायं

चिन्तय

विभो

सदारः

कथमीश्वरः

येन

स्याज्जगतां

नाथस्तत्

कुरुष्व

दयानिधे

इति

श्रुत्वा

वचस्तेषां

ततो

ब्रह्मा

प्रजापतिः

सह

तैर्गरुडारूढं

जगाम

कमलासनः

उवाच

तं

जगन्नाथं

विष्णुं

कमललोचनम्

ब्रह्मोवाच

सृष्टा

मया

सुरश्रेष्ठ

मानुषा

मैथुनोद्भवाः

सर्व्वे

स्त्रैणा

विना

शम्भुं

यत्

कर्त्तव्यं

वदस्व

मे

श्रीभगवानुवाच

एभिः

सह

महाबाहो

गच्छामस्त्वमहं

शिवम्

कर्त्तव्यं

सूचितं

तेन

अनुज्ञातैर्यथाविधि

किन्तु

तद्योग्यनारीन्तु

विवाहार्थं

प्रकल्पय

ब्रह्मोवाच

दक्षं

गच्छामहे

सर्व्वे

अनुज्ञापय

तं

हरे

आद्याशक्तिं

महामायां

प्रसादयतु

वै

लघु

कन्या

भूत्वा

महाशम्भुं

मोहयिष्यति

शङ्करम्

एवमुक्त्वा

तु

तैः

सार्द्धं

जग्मतुर्विधिकेशवौ

यत्र

दक्षो

महातेजाः

प्रोचतुः

कार्य्यमात्मनः

उवाच

दक्षं

तद्युक्तं

तपस्तप्तुं

प्रजापतिः

ब्रह्मा

विष्णुश्च

सर्व्वे

ते

तपसा

तोषयेच्छिवाम्

आविर्ब्बभूव

सा

देवी

कालिका

जगदीश्वरी

प्राह

मांवः

किमर्थन्तु

समुत्कण्ठाः

सुरासुराः

देव्युवाच

शीघ्रं

रूपं

यथाकामं

भवतां

प्रार्थने

फलम्

अचिरात्

तत्प्रदास्यामि

सत्यं

सत्यं

संशयः

देवाद्या

ऊचुः

भूत्वा

तु

दक्षकन्या

त्वं

शङ्करं

परिमोहय

अस्माकं

वाञ्छितञ्चैतत्

कुरु

सिद्धिं

सदा

शिवे

एतत्

श्रुत्वा

वचस्तेषां

निरीक्ष्य

कमलासनम्

उवाच

विस्मयाविष्टा

कालिका

जगदीश्वरी

देव्युवाच

शम्भुरद्यतनो

बालः

किं

मां

सन्तोषयिष्यति

मम

योग्यं

पुमांसन्तु

अन्यं

वै

परिकल्पय

ब्रह्मोवाच

शम्भुः

सर्व्वगुरुर्देवो

ह्यस्माकं

परमेश्वरः

महासत्त्वो

महातेजाः

ते

तोषं

करिष्यति

शम्भुतुल्यः

पुमान्नास्ति

कदाचिदपि

कुत्रचित्

इत्युक्त्वा

ब्रह्मणा

देवी

वाढमित्याह

चेश्वरी

दक्षाय

दर्शनं

दत्त्वा

उवाच

उच्यतां

वरः

दक्षोऽपि

दृष्ट्वा

तां

देवीं

खड्गकर्त्तृधरां

पराम्

खर्व्वां

लम्बोदरीं

व्याघ्रचर्म्मावृतकटिस्थलीम्

नीलोत्पलकपालाढ्यकरयुग्मां

वरप्रदाम्

कृतकृत्यमिवात्मानं

मेने

दक्षः

प्रजापतिः

दक्ष

उवाच

यदि

मे

वरदासि

त्वं

देवानामपि

वाञ्छितम्

मदीयतनया

भूत्वा

शङ्करं

किल

मोहय

तथेत्युक्त्रा

जगद्धात्री

अन्तर्द्धानं

गता

तदा

देबताश्च

ततो

नत्वा

यत्र

तेपे

तपो

हरः

सस्त्रीकाः

परमात्मानमुपतस्थुर्जगत्पतिम्

प्रणेमुस्तुष्टुवुर्भक्त्या

प्राहुर्गद्गदभाषिणः

देवाद्या

ऊचुः

भगवन्

देवदेवेश

लोकनाथ

महाशय

वयं

सर्व्वे

तु

सस्त्रीकाः

सृष्ट्यर्थं

परमेश्वर

अतस्त्वं

कुरु

चोद्वाहं

सृष्टिरक्षा

यथा

भवेत्

दक्षगेहे

महाकाली

मायेति

परिकीर्त्तिता

जाता

ते

प्रीतये

शम्भो

सा

ते

योग्या

संशयः

ईश्वर

उबाच

भवतां

प्रीतये

सम्यक्

करिष्ये

नात्र

संशयः

उद्योगः

क्रियतां

क्षिप्रं

विवाहाय

ममैव

हि

इत्युक्तास्तु

सुराः

सर्व्वे

ईश्वरेण

महात्मना

कृतकृत्या

गताः

सर्व्वे

भवनं

सर्व्वसुन्दरम्

दक्षाय

कथयामासुः

शङ्करेणोदितं

वचः

ततो

विवाहं

निर्व्वर्त्य

कृतकृत्या

यथा

गताः

गताः

सर्व्वे

महेशोऽपि

सत्या

सह

तदा

गृहम्

जगाम

रेमे

सत्या

चिरं

निर्भरमानसः

अथ

काले

कदाचित्तु

सत्या

सह

महेश्वरः

रेमे

शेके

तं

सोढुं

सती

श्रान्ताभवत्तदा

उवाच

दीनया

वाचा

देवदेवं

जगद्गुरुम्

भगवन्नहि

शक्नोमि

तव

भारं

सुदुःसहम्

क्षमस्व

मां

महादेव

कृपां

कुरु

जगत्पते

निशम्य

वचनं

तस्या

भगवान्

वृषभध्वजः

निर्भरं

रमणं

चक्रे

गाढं

निर्द्दयमानस्रः

कृत्वा

सम्पूर्णरमणं

सती

त्यक्तमैथुना

उत्थानाय

मनश्चक्रे

उभयोस्तेज

उत्तमम्

पपात

धरणीपृष्ठे

तैर्व्याप्तमखिलं

जगत्

पाताले

भूतले

स्वर्गे

शिवलिङ्गास्तदाभवन्

तेन

भूता

भविष्याश्च

शिवलिङ्गाः

सयोनयः

यत्र

लिङ्गं

तत्र

योनिर्यत्र

योनिस्ततः

शिवः

उभयोश्चैव

तेजोभिः

शिवलिङ्गं

व्यजायत

॥”

इति

शिवलिङ्गोत्पत्तिकथनमिति

नारदपञ्च-

रात्रान्तर्गततृतीयरात्रे

प्रथमाध्याये

नारद-

ब्रह्मसंवादः

*

शिवलिङ्गपूजायां

सर्व्वेषा-

मधिकारो

यथा,

“शाक्तो

वा

वैष्णवो

वापि

सौरो

वा

गाणपोऽथवा

शिवार्च्चनविहीनस्व

कुतः

सिद्धिर्भवेत्

प्रिये

अनाराध्य

मां

देवि

योऽर्च्चयेद्देवतान्तरम्

गृह्णाति

महादेवि

शापं

दत्त्वा

व्रजेत्

पुरम्

पर्व्वताग्रसमं

देवि

मिष्टान्नादि

क्रमेण

हि

फलानि

बहुधान्येव

पुष्पाण्येव

यथाविधि

सुमेरुसदृशं

चान्नं

नानाविधं

महेश्वरी

सूपादिकं

महेशानि

यदि

स्यात्

सागरोपमम्

यद्दत्तं

पुष्पनैवेद्यं

सर्व्वं

विष्ठासमं

भवेत्

शिवार्च्चनविहीनो

यः

पूजयेद्देवतान्तरम्

विशेषतः

कलियुगे

नरः

पापभाग्भवेत्

॥”

इति

उत्पत्तितन्त्रे

६४

पटलः

*

“सर्व्वपूजासु

देवेशि

!

लिङ्गपूजापरं

पदम्

लिङ्गपूजां

विना

देवि

अन्यपूजां

करोति

यः

विफला

तस्य

पूजा

स्यादन्ते

नरकमाप्नुयात्

तस्माल्लिङ्गं

महेशानि

प्रथमं

परिपूजयेत्

यद्राज्यं

लिङ्गपूजायां

रहितं

सततं

प्रिये

तद्राज्यं

पतितं

मन्ये

विष्ठाभूमिसमं

स्मृतत्

ब्रह्म

विट्

क्षत्त्रियो

देवि

यदि

लिङ्गं

पूजयेत्

तत्क्षणात्

परमेशानि

त्रयश्चण्डालतामियुः

शूद्रश्च

परमेशानि

सदा

शूकरवद्भवेत्

शिवार्च्चनन्तु

देवेशि

यस्मिन्

गेहे

विवर्ज्जितम्

विष्ठागर्त्तसमं

देवि

तत्गृहं

विद्धि

पार्व्वति

अन्नं

विष्ठा

पयो

मूत्रं

तस्मिन्

वेश्मनि

पार्व्वति

शाक्तो

वा

वैष्णवो

वापि

शैवो

वा

परमेश्वरि

!

आदौ

लिङ्गं

प्रपूज्याथ

विल्वपत्रैर्व्वरानने

!

पश्चादन्यं

महेशानि

!

लिङ्गं

प्रार्थ्य

प्रपूजयेत्

अन्यथा

मूत्रवत्

सर्व्वं

शिवपूजां

विना

प्रिये

!

॥”

इति

लिङ्गार्च्चनतन्त्रे

पटलः

उपक्रमोपसंहारादि

यथा

लिङ्गानि

तु

उपक्रमोपसंहारावभ्यासापूर्व्वताफलार्थवादोप-

पत्याख्यानि

तदुक्तम्

“उपक्रमोपसंहारावभ्यासोऽपूर्व्वताफलम्

अर्थवादोपपत्ती

लिङ्गं

तात्पर्य्यनिर्णये

॥”

तत्र

प्रकरणप्रतिपाद्यस्यार्थस्य

तदाद्यन्तयोरुपा-

दानं

उपक्रमोपसंहारौ

यथा

छान्दोग्ये

षष्ठे

प्रपाठके

प्रकरणप्रतिपाद्यस्याद्वितीयवस्तुन

एकमेवाद्वितीयमित्यादौ

ऐतदात्म्यमिदं

सर्व्व-

मित्यन्तेन

प्रतिपादनम्

प्रकरणप्रति-

पाद्यस्य

वस्तुनः

तन्मध्ये

पौनःपुन्येन

प्रतिपादनं

अभ्यासः

यथा

तत्रैवाद्बितीयवस्तुनो

मध्ये

तत्त्वमसीति

नवकृत्वः

प्रतिपादनम्

प्रक-

रणप्रतिपाद्यस्य

वस्तुनः

प्रमाणान्तरेणाविषयी-

करणं

अपूर्ब्बत्वम्

यथा

तत्रैवाद्वितीय-

वस्तुनो

मानान्तराविषयीकरणम्

फलन्तु

प्रकरणप्रतिपाद्यस्यात्मज्ञानस्य

तदनुष्ठानस्य

वा

तत्र

तत्र

श्रूयमाणं

प्रयोजनम्

यथा

तत्रैव

आचार्य्यवान्

पुरुषो

वेद

तस्य

तावदेव

चिरं

यावन्न

विमोक्षे

अथ

सम्पत्स्ये

इत्यद्वितीयवस्तु-

ज्ञानस्य

तत्प्राप्तिप्रयोजनं

श्रूयते

प्रकरण-

प्रतिपाद्यस्य

तत्र

तत्र

प्रशंसनं

अर्थवादः

यथा

तत्रैव

उत

तमादेशमप्राक्षो

येनाश्रुतं

श्रुतं

भवत्यमतं

मतमविज्ञातं

विज्ञातमित्यद्वितीय-

वस्तुप्रशंसनम्

प्रकरणप्रतिपाद्यार्थसाधने

तत्र

तत्र

श्रूयमाणा

युक्तिः

उपपत्तिः

यथा

तत्र

यथा

सौम्यैकेन

मृत्पिण्डेन

सर्व्वं

मृण्मयं

विज्ञातं

स्यात्

वाचारम्भणं

विकारो

नामधेयं

मृत्तिकेत्येव

सत्यम्

इत्यादावद्बितीयवस्तुसाधने

विकारस्य

वाचारम्भणमात्रत्वे

युक्तिः

श्रूयते

इति

श्रीपरमहंससदानन्दयोगीन्द्रविरचित-

वेदान्तसारः

(पुराणविशेषः

यथा,

देवी-

भागवते

१०

“एकादशसहस्राणि

लिङ्गाख्यं

चातिविस्तृतम्

॥”

अस्यान्यद्बिवरणं

पुराणशब्दे

द्रष्टव्यम्

हेतुः

यथा,

तर्ककौमुद्याम्

“लिङ्गज्ञानजन्यं

लिङ्गि-

ज्ञानमनुमितिः

“ज्ञायमानं

लिङ्गन्तु

करणं

हि

।”

इति

भाषापरिच्छेदः

सूक्ष्मशरीरम्

यथा,

पञ्चदश्याम्

२३

“बुद्धिकर्म्मेन्द्रियप्राणपञ्चकैर्म्मनसा

धिया

शरीरं

सप्तदशभिः

सूक्ष्मं

तल्लिङ्गमुच्यते

॥”)

Vachaspatyam

लिङ्ग

पु०

लिगि—अच्

चिह्ने

पुसोऽसाधारणचिह्ने

उपस्थेन्द्रिये

अमरः

अनुमानसाधने

हेतौ

सांख्यो-

क्ते

प्रधाने

तस्यात्मविवेकहेतुत्वात्

तथात्वम्

शिवमूर्त्ति-

भेदे

मेदि०

व्याप्ये

व्यक्ते

शब्दानष्ठे

पदसाधुताप्रयो-

जके

धर्मभेदे

त्रिका०

अर्थप्रकाशनसामर्थ्ये

“क्षमता

लिङ्गमिति”

मीसांसकाः

शब्दधर्भलिङ्गं

चास्माभिः

शबदार्थरत्ने

निरूपितं

यथा

“लिङ्गत्वञ्च

प्राकृतगुणगतावस्थात्मको

धर्म

एव

तद्विशेषश्च

पुंनपुंसकत्वादिः

तथा

हि

सर्वेषां

त्रिगुणप्रकृतिका-

र्य्यतया

शब्दानामपि

तथात्वेन

गुणगतविशेषाच्छस्देषु

लिङ्गविशेष

इति

कल्प्यते

विशेषः

शास्त्रे

इत्थ-

मभ्यधायि

“विकृतसत्त्वादीनां

तुल्यरूपेणावस्थानात्

नपुंसकत्वं

सत्त्वस्याधिक्ये

पुंस्त्वम्

अल्पत्वे(रज

आधिक्ये)

स्त्री

त्वमिति”

एवञ्च

लिप्तस्य

शब्दधर्मत्वेऽपि

शब्देन

सहार्थाभेदारोपात्

असति

बाधके

अर्थेऽपि

साक्षात्

तत्पारतन्त्र्येण

वा

सर्वत्र

तस्य

विशेषणत्वम्

शाब्दबोधे

शब्दभानस्येष्टत्वाच्च

शब्दस्य

नामार्थतावत्

तद्गतलिङ्ग-

स्यापि

नांमार्थतौचित्यात्

“न

सोऽस्ति

प्रत्ययो

लोके

यः

शब्दानुगमादृते”

इति

हर्य्युक्तेः

“शब्दोऽपि

यदि

भेदेन

विवक्षा

स्यात्तदा

तथा

नो

चेत्

श्रोत्रादिभिः

सिद्धो-

ऽप्यसावर्थेऽवभासते”

हर्य्युक्तेश्च

शब्दानां

नामार्थ-

तावगतेः

तथा

प्रातिपदिकार्थाभेदविवक्षायां

तु

श्रोत्रादिभिरेव

सिद्धः

ज्ञातः

सन्

अर्थे

प्रकारतया

भा-

सते

इति

तदर्थः

युक्तञ्चैतत्

पुंलिङ्गः

शब्द

इति

व्यवहारात्

“स्वमोर्नपुंसकादिति”

पा०

सूत्रे

शब्दस्यैव

नपुं-

सकत्वव्यपदेशात्

दारानित्यादौ

पुंस्त्वान्वयबाधाच्च

लिङ्गस्य

शब्दधर्मत्वमन्यथैतेषु

लिङ्गाद्यनन्वयापत्तेर्व्यवहारसूत्र-

निर्देशासङ्गत्यापत्तेश्च

तथा

अर्थभेदाच्छब्दभेदवत्

लि-

ङ्गभेदादपि

शब्दभेद

इति

कल्प्यते

प्रागुक्तवर्मविशेषरूप-

भेदकसद्भावात्

उक्तञ्च

भाष्ये

“एकार्थे

शब्दान्यत्वाद्

दृष्टं

लिङ्गान्यत्वमिति”

एवञ्च

तटादिशब्दानामनेक-

लिङ्गत्वव्यहारः

समानानुपूर्वीकत्वेनैव

वस्तुतस्तेषां

भिन्नानामेव

भिन्नलिङ्गत्वमिति

दिक्”

अर्थप्रकाशनसामर्थ्यरूपलिङ्गन्तु

द्वितीयादिश्रवणे

तत्तन्मन्त्रपकाश्यार्थे

विनियोगसाधकं

यथा

“बर्हिर्देवसदनं

दानीति

अत्र

दानीति

पदस्य

दा

लवने

इत्यस्माद्धातो

सिद्धस्य

च्छेदनप्रकाशनसामर्थ्यात्

वर्हिरित्यस्य

चास्तृत-

दर्भप्रकाशनसामर्थ्यात्

दर्भच्छेदने

समुदायमन्त्रस्य

वि-

नियोगोऽवगम्यते”

तत्त्वबोध०

प्रत्यक्षद्वितीयाश्रवणे

तु

लैङ्गिकविनियोगस्त्यज्यते

“श्रुतिलिङ्गवाक्यप्रकरणस्थानस-

माख्याना

समवाये

पारदौर्बल्यमर्थविप्रकर्षात्”

जै०

सू०

यथा

“ऐन्द्र्या

गार्हपत्यमुप्रतिष्ठते”

श्रुतिः

ऐन्द्री

ऋक्

“कदाचन

स्तरोरसि

नेन्द्र!

दासुषे”

अस्य

मन्त्रस्य

इन्द्र-

प्रकाशनसामर्थ्यम्

तदेतत्

निरूपितं

तत्त्वबोधन्याम्

“तथा

हि

गार्हपत्यमिति

द्वितीयारूपप्रत्यक्षश्रुत्या

गार्ह-

पत्याग्निगतं

क्रियाजन्यप्रीतिफलाश्रययत्वरूपं

कर्मत्वं

साक्षाद्बोधितं

तथा

तस्य

देवतात्वं

श्रुतिप्राप्तं

क्रि-

याजन्यप्रीतिभागित्वेनोद्देश्यस्यैव

देवतात्वादिति

गार्ह-

पत्याग्नेरुपस्थानस्य

शेषितावगम्यते

ऐन्द्र्येति

तृतीयया

ऋचः

करणत्वबोधनादुपस्थानशेषत्वमवगम्यते

मन्त्रलिङ्गे-

नेन्द्रस्यापि

शेषत्वमित्युभयोरुपस्थानं

देवतात्वञ्चावगम्यते

तथा

विरोधः

ह्यन्यप्रकाशकमन्त्रेणान्योपस्थानं

विहितमिति

तत्परीहाराय

मन्त्रस्थेन्द्रपदे

विधिवाक्य-

स्थगार्हपत्यपदे

वा

एकत्र

लक्षणावश्यकी

तत्र

गार्हपत्य

पदस्य

इन्द्रे

लक्षणा

गार्ह्यपत्यदेवतात्वस्य

लिङ्गानिर-

पेक्षश्रुतिप्राप्तत्वात्

इन्द्रदेवतात्वन्तु

लिङ्गेन

विलम्बबोध्यम्

तथा

हि

इन्द्रप्रकाशनसामर्थ्यान्यथानुपत्त्या

इन्द्रमुपति-

ष्ठते

इति

कल्प्यते

इति

इन्द्रस्य

देवतात्वं

विलम्बगम्यमिति

शीघ्रबोधकत्वेन

श्रुतिरेव

वलयसीति

लिङ्गं

दुर्बलम्

अतएव

समुच्चयः

वा

इन्द्रस्यैवेति

नियमः

लिङ्गः

दुर्बलत्वेन

इन्द्रोपस्थानस्याप्राप्तत्वात्

एवञ्च

श्रुतितोऽग्ने

रुपस्थाने

सिद्धे

कथमित्याकाङ्क्षायामैन्द्र्येति

ततश्च

मन्त्रस्येन्द्रप्रकाशकत्वात्

तेनाग्नेरुपस्थानानुपपत्तेः

ह्यन्योपस्थापकमन्त्रेणान्यस्योपस्थानं

युक्तमित्यनुपपत्त्या-

मन्त्रस्थेन्द्रपदस्य

इदि

परमैश्वर्य्य

इति

धात्वनुसारादैश्वर्य्य-

गुणयोगादग्नौ

लक्षणा”

“यावदेव

हि

मन्त्रार्थो

मन्त्रेण

प्रतिपाद्यते

मन्त्रार्थं

मन्त्रतो

बुद्ध्वा

पञ्चाच्छक्तिर्निरूप्यते

मन्त्राकाङ्क्षावशेऽन्येन्द्रशेषत्वश्रुतिकल्पना

श्रुत्या

प्रत्यक्षया

पूर्वं

नार्हपत्यार्थतां

तते

लिङ्गस्य

हि

प्रमाणत्वं

मन्त्राका-

ङ्क्षानिबन्धनम्

ताञ्च

श्रुतिर्विरुध्यन्ती

ह्यविरोधेन

गच्छति

विरोधे

श्रुतिर्लिङ्गं

बलीयस्त्वेन

बाधते”

लियं

लयं

गच्छति

पृषो०

१०

सांख्योक्ते

महत्तत्त्वे

देह

शब्दे

३७५४

पृ०

दृश्यम्

११

सप्तदशाबयवे

लिङ्गदेहे

“सप्तदशैकं

लिङ्गम्”

सा०

सू०

“सूक्ष्मशरीरमप्या-

धाराधेयभावेन

द्विविधं

भवति

तत्र

सप्तदश

मिलित्वा

लिङ्गशरीरं

तच्च

सर्गादौ

समष्टिरूपमेकमेव

भवतीत्यर्थः

एकादशेन्द्रियाणि

पञ्च

तन्मात्राणि

बुद्धिश्चेति

सप्तदश

अहङ्कारस्य

बुद्धावेवान्तर्भावः

चतुर्थसूत्रवक्ष्यमाणप्रमा-

णादेतान्येव

सप्तदशलिङ्गं

मन्तव्यम्

तु

सप्तदश

एकं

चेत्यष्टादशतया

व्याख्येयम्

उत्तरसूत्रेण

व्यक्तिभेदस्यो-

पपाद्यतयात्र

लिङ्गैकत्वे

एकशब्दस्य

तात्पर्य्यावधारणाच्च

“कर्मात्मा

पुरुषो

योऽसौ

बन्धमोक्षैः

युज्यते

ससप्तदश

कनापि

राशिना

युज्यते

सः”

इति

मोक्षधर्मादौ

लिङ्गशरीरस्य

सप्तदशत्वसिद्धेश्च

सप्तदंशावयवा

अत्र

स-

न्तीति

सप्तदशको

राशिरित्यथः

राशिशब्देन

स्थूल

देहस्यावयवित्वं

निराकृतम्

अवयविरूपेण

द्रव्यान्तर-

कल्पवायां

गौरवात्

स्थूलदेहस्य

चावयवित्वमेक

तादिप्रत्यक्षानुरोधेन

कल्प्यत

इति

अत्र

लिङ्गदेहे

बुद्धिरेव

प्रधानेत्याशयेन

लिङ्गदेहस्य

भोगः

प्रागुक्तः

प्राणश्चान्तःकरणस्यैव

वृत्तिभेदः

अतो

लिङ्गदेहे

प्राण-

पञ्चकस्याप्यन्तर्भाव

इत्यस्य

सप्तदशावयवकस्य

शरीरत्वं

स्वयं

वक्ष्यति

“लिङ्गशरीरनिमित्तक

इति

सनन्दनाचार्य्यः”

इति

सूत्रेण

अतो

भोगायतनत्वमेव

मुख्यं

शरीरलक्षणम्

तदाश्रयतया

त्वन्यत्र

शरीरत्वमिति

पश्चाद्व्यक्तीभवि-

व्यति

चेष्टेन्द्रियार्थाश्रयः

शरीरमिति

तु

न्यायेऽपि

तस्यैव

लक्षणं

कृतमिति”

भा०

“तदधिष्ठानाश्रये

देहे

तद्-

वादाद्

तद्वादः”

सा०

सू०

“तस्य

लिङ्गस्य

तदधि-

ष्ठानमाश्रयो

वक्ष्यमाणभूतपञ्चकं

तस्याश्नये

षाट्कौशिक-

देहे

तद्वादो

देहवादस्तद्वादाद्

तस्याधिष्ठानशब्दोक्तस्य

देहस्य

वादादित्यर्थः

लिङ्गसम्बन्धादधिष्ठानस्य

देहत्वमधि-

ष्ठानाश्रयत्वाच्च

स्थूलस्य

देहत्वमिति

पर्य्यवसितोऽर्थः”

अधिष्ठानशरीरं

सूक्ष्मं

पञ्चभूतात्मकं

वक्ष्यते

तथा

शरीरत्रयं

सिद्धम्”

“वासना

भूतसूक्ष्मं

कर्मविद्ये

तथैव

दशेन्द्रियं

मनोबुद्धिरेतल्लिङ्गं

विदुर्बुधाः”

इति

वाशिष्ठादिवाक्येभ्यः

अत्र

लिङ्गशरीरप्रतिपादन-

गैव

पुर्य्यष्टकमपि

व्याख्येयमित्याशयेन

बुद्धिधर्माणामपि

वासनाकर्मविद्यानां

पृथगुपन्यासः

भूतसूक्ष्मं

चात्र

तन्मात्रा,

दशेन्द्रियाणि

ज्ञानकर्मेन्द्रियभेदेन

पुरद्वय-

मित्याशयः

यत्

तु

मायावादिनो

लिङ्गशरीरे

त-

न्मात्मस्थाने

प्राणादिपञ्चकं

प्रक्षिपन्ति

पुर्य्यष्टकं

चान्यथा

कल्पयन्ति

तदप्रामाणिकमिति”

भा०

वेदान्तिनये

“पञ्चप्राणमनोबुद्धिदशेन्द्रियसमन्वितम्

अपञ्चीकृत-

भूतोत्थं

सूक्ष्माङ्गं

भोगसाधनम्”

इत्युक्तं

सप्तदशावयवं

लिङ्गशरीरमिति

भेदः

Grammar

लिङ्ग

(1)

sign

or

characteristic

mark;

generally

the

mute

letter

prefixed

or

suffixed

to

roots,affixes,

or

aug-

ments

and

their

substitutes

with

a

specific

purpose;

cf.

किंचिल्लिङ्गमासज्य

वक्ष्यामि

M.

Bh.on

I.1.1

Vārt.7,

अवयवे

कृतं

लिङ्ग

समुदायस्य

विशेषकं

भवति

M.

Bh.

on

P.I.3.62

Vārt.

5;

(2)

proof,

evi-

dence

(

प्रमाण

);

the

word

is

often

used

in

the

Paribhāșendușekhara

and

other

works

in

connection

with

a

rule

or

part

of

a

rule

quot-

ed

as

an

evidence

to

deduce

some

general

dictum

or

Paribhāșā;

(3)

gender;

cf.

लिङ्ग

स्त्रीलिङ्गपुलिङ्गनपुंसकानि

Kāś.

on

P.

II.

3.

46;

cf.

also

प्रातिपदिकग्रहणे

लिङ्गविशिष्टस्यापि

ग्रहणम्.

Par.

Śek.Pari.71.The

gender

of

a

word

in

Sanskrit

language

does

not

depend

on

any

specific

properties

of

a

thing;

it

simply

depends

on

the

current

usage;

cf.

लोकाश्रयत्वाल्लिङ्गस्य

which

is

often

quoted

in

the

Mahābhāsya;

cf.

M.

Bh.

on

P.

II.

1.36,

II.2.29,

II.4.12,

IV.

1.3,

V.3.66,

V.4.68,

VIII.1.15.

For

details

see

Mahābhāșya

on

P.IV.1.

3

where

after

a

long

enlightening

discussīon

the

definition

संस्त्यानप्रसवौ

लिङ्गम्

is

given.

Capeller Germany

लिङ्ग

n.

Kennzeichen,

Abzeichen,

Merkmal,

Sympton;

Beweismittel,

Corpus

delicti

(j.);

Geschlechtszeichen

o.

-glied,

Phallus

(r.),

Genus

(g.),

der

feine

Körper

(ph.).

Burnouf French

लिङ्ग

लिङ्ग

n.

trace,

marque;

emblême,

signe.

Signe

du

genre,

tg.

Induction;

ses

prémisses.

Membre

viril;

le

लिन्गम्

ou

phallus,

emblême

de

Śiva.

La

Nature

ou

प्रकृति

dans

le

système

साङ्ख्य।

लिङ्गक

m.

féronia

elephantium.

लिङ्गवर्धन

m.

mms.

लिङ्गवृत्ति

m.

faux-devot.

लिङ्गिन्

m.

(sfx.

इन्)

éléphant.

Ascète,

dévot.

Faux-dévot.

Stchoupak French

लिङ्ग-

nt.

marque,

signe,

emblème;

feinte,

simulation;

organe

sexuel,

not.

organe

de

l'homme,

phallus;

phallus

de

Śiva

(figuré

et

divinisé);

signe

à

interpréter

comme

cause

(philos.);

thème

(gramm.);

genre

(gramm.);

mot

servant

à

fixer

le

sens

d'un

mot

voisin;

-त्व-

nt.

fait

d'être

un

signe;

-वन्त्-

a.

qui

a

des

signes.

°धर-

a.

ifc.

qui

porte

faussement

les

marques

de,

qui

simule.

°धारण-

nt.

fait

de

porter

telles

marques.

°नाश-

m.

perte

de

ce

qui

est

caractéristique

ou

essentiel.