दीर्घसूत्रिन्
dIrghasUtrin
Shabda Sagara
दीर्घसूत्रिन्
mfn.
(-त्री-त्रिणी-त्रि)
Dilatory.
E.
दीर्घ,
and
सूत्रिन्
having
a
line
or
thread.
दीर्घं
कर्त्तव्यव्यापारोऽस्ति
अस्य
इनि
।
Capeller Eng
दीर्घसूत्रिन्
a.
=
prec.
a.;
abstr.
°सूत्रिता
f.
Yates
दीर्घ-सूत्रिन्
(त्री-त्रिणी-त्रि)
a.
Idem.
Wilson
दीर्घसूत्रिन्
mfn.
(-त्री-त्रिणी-त्रि)
Dilatory.
E.
दीर्घ,
and
सूत्रिन्
having
a
line
or
thread.
Monier Williams Cologne
दीर्घ॑—सूत्रिन्
mfn.
=
°त्र,
Bhag.
xviii,
28
Benfey
दीर्घसूत्रिन्,
i.
e.
दीर्घ-सूत्र
+
इन्,
adj.
Irresolute,
dilatory,
Bhag.
18,
28.
Vachaspatyam
दीर्घसूत्रिन्
त्रि०
दीर्घं
सूत्रं
कर्तव्यव्यापारोऽस्त्यस्य
इनि
।
चिरक्रियावति
।
“अयुक्तः
प्राकृतः
स्तब्धः
शठो
नैकृतिको-
ऽलसः
।
विषादी
दीर्घसूत्री
च
कर्त्ता
तामस
उच्यते”
गीता
।
“यदह्ना
कार्यं
तत्मासेनापि
यो
न
सम्पादयति
स
दीर्घसूत्री”
आ०
त०
रघु०
।