चित्तं

cittaM

Hindi

मन

Kalpadruma

चित्तं

,

क्ली,

(चेतत्यनेनेति

चित्

+

करणे

क्तः

।)

अनु-

सन्धानात्मिकान्तःकरणवृत्तिः

इति

वेदान्तः

“यत्तत्

सत्वगुणं

स्वच्छं

स्वान्तं

भगवतः

पदम्

यदाहुर्वासुदेवाख्यं

चित्तं

तन्महदात्मकम्

स्वच्छत्वमविकारित्वं

शान्तत्वमिति

चेतसः

प्रवृत्तिलक्षणं

प्रोक्तं

यथापां

प्रकृतिः

परा

॥”

इति

श्रीभागवतम्

अस्यार्थः

“अधिभूतस्वरूपेण

तस्यैव

महा-

नितिसंज्ञा

अध्यात्मरूपेण

चित्तं

उपास्यरूपेण

वासुदेवः

अधिष्ठाता

तु

तस्य

क्षेत्रज्ञः

।”

इति

श्रीधरस्वामी

(अनेनैव

चिच्छक्तेः

प्रथमसम्बन्धः

अतएव

भगवत्पतञ्जलिपादैरुपदिष्टं

प्रथमसूत्रे

“योगश्चित्तवृत्तिनिरोधः

।”

तथा

मुण्डकोप-

निषदि

“एषोऽणुरात्मा

चेतसा

वेदितव्यो

यस्मिन्

प्राणः

पञ्चधा

संविवेश

प्राणैश्चित्तं

सर्व्वमोतं

प्रजानां

यस्मिन्

विशुद्धे

विभवत्येष

आत्मा

॥”)

मनः

इत्यमरः

३१