Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

चित्तं

cittaM

Hindi

मन

Kalpadruma

चित्तं,

क्लीबम्

(

चेतत्यनेनेति

चित्

+

करणे

क्तः

)

अनु-सन्धानात्मिकान्तःकरणवृत्तिः

इति

वेदान्तः

“यत्तत्

सत्वगुणं

स्वच्छं

स्वान्तं

भगवतः

पदम्

।यदाहुर्वासुदेवाख्यं

चित्तं

तन्महदात्मकम्

स्वच्छत्वमविकारित्वं

शान्तत्वमिति

चेतसः

।प्रवृत्तिलक्षणं

प्रोक्तं

यथापां

प्रकृतिः

परा

”इति

श्रीभागवतम्

अस्यार्थः

“अधिभूतस्वरूपेण

तस्यैव

महा-नितिसंज्ञा

अध्यात्मरूपेण

चित्तं

उपास्यरूपेणवासुदेवः

अधिष्ठाता

तु

तस्य

क्षेत्रज्ञः

।”

इतिश्रीधरस्वामी

(

अनेनैव

चिच्छक्तेः

प्रथमसम्बन्धः

।अतएव

भगवत्पतञ्जलिपादैरुपदिष्टं

प्रथमसूत्रे“योगश्चित्तवृत्तिनिरोधः

।”

तथा

मुण्डकोप-निषदि

।“एषोऽणुरात्मा

चेतसा

वेदितव्योयस्मिन्

प्राणः

पञ्चधा

संविवेश

।प्राणैश्चित्तं

सर्व्वमोतं

प्रजानांयस्मिन्

विशुद्धे

विभवत्येष

आत्मा

)मनः

इत्यमरः

३१