Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

अस्माकम्

asmAkam

Spoken Sanskrit

अस्माकम्

-

asmAkam

-

pron.

-

our

एतत्

अस्माकं

धनं

-

etatasmAkaMdhanaMna

-

Sentence

-

Thisisnotourmoney.

अग्रिमं

निस्थानं

अस्माकं

वा?

-

agrimaMnisthAnaMasmAkaMvA?

-

Sentence

-

Isthenextstationours?

इमे

बालकाः

अस्माकम्

माणवकाः.

-

imebAlakAHasmAkammANavakAH.

-

Sentence

-

Theseboysareourstudents.

अद्य

समवस्त्रेण

गन्तव्यं

वा?

-

adyasamavastreNagantavyaMvA?

-

Sentence

-

Dowehavetogoinouruniformstoday?

पार्श्वगृहं

गत्वा

पत्रिकां

आनयतु

-

pArzvagRhaMgatvApatrikAMAnayatu

-

Sentence

-

Getmethenewspaperfromourneighbour.

कुञ्चिकां

पार्श्वगृहे

दत्वा

गच्छामि

-

kuJcikAMpArzvagRhedatvAgacchAmi

-

Sentence

-

Iwillleavethekeywithourneighbours.

अस्मत्

गृहे

एकैकस्य

एकैका

रुचिः

-

asmatgRheekaikasyaekaikAruciH

-

Sentence

-

Inourhouseeveryonehashis/herdifferenttastes.

श्वः

तस्य

आगमनार्थम्

अहम्

अस्माकं

गृहं

दर्शितवान्

-

zvaHtasyaAgamanArthamahamasmAkaMgRhaMdarzitavAn

-

Sentence

-

Iindicatedourhouse[

tohim

]forhisvisittomorrow.

प्रतिवेशी

किमर्थं

अर्धरात्रसम्ये

वीनां

वादयति

?

उचितसमयं

प्रातवान्

किम्?

-

prativezIkimarthaMardharAtrasamyevInAMvAdayati?ucitasamayaMnaprAtavAnkim?

-

Sentence

-

Whyis[

our

]neighborplayingVeenainthemiddleofthenight?Didhenotfindanappropriatetime[

forthat

]?

अस्मदीय

-

asmadIya

-

Adjective

-

our

अस्माक

-

asmAka

-

Adjective

-

our

आवयो

-

Avayo

-

Masculine

-

our

[

dual

]

अस्माक

-

asmAka

-

Adjective

-

ours

अस्मदीय

-

asmadIya

-

poss.

Adjective

-

ours

स्व

-

sva

-

Adjective

-

our

own

अस्माकं

गृहम्

-

asmAkaM

gRham

-

phrase

-

our

house

अस्माकम्

देशः

-

asmAkam

dezaH

-

phrase

-

our

country

अस्मदर्थे

-

asmadarthe

-

indecl.

-

for

our

sake

इयम्

अस्माकं

घटी

-

iyam

asmAkaM

ghaTI

-

Feminine

-

This

is

our

clock.

स्वराज्यद्रोहिन्

-

svarAjyadrohin

-

Adjective

-

hostile

to

our

kingdom

अस्माकं

गृहे

सर्वे

अस्वस्थाः

-

asmAkaM

gRhe

sarve

asvasthAH

-

Sentence

-

Everyone

is

ill

in

our

house.

अस्माकं

गणे

सर्वेऽपि

उत्तीर्णाः

-

asmAkaM

gaNe

sarve'pi

uttIrNAH

-

Sentence

-

Everyone

graduated

in

our

batch.