Back to search | YouTube Channel

गोविन्द (govinda)

 
शब्दसागरः  

गोविन्द

Masculine.

(

-न्दः

)

1.

One

of

the

most

usual

appellations

of

KRISHNA

or

VISHNU

in

that

form.

2.

A

name

of

VRIHASPATI,

regent

of

JUPITER.

3.

A

cow-keeper,

one

who

protects,

cherishes

or

owns

cattle.

Etymology

गो

language,

here

the

language

of

the

Vedas

especially,

and

विन्द

who

knows,

from

विद्

to

know,

with

affix

also

गो

heaven,

a

cow,

विद्

to

obtain,

by

whom

heaven

is

obtained,

or

who

obtains

felicity

by

protecting

kine.

गां

वेदमयीं

वाणीं,

भुवं

धेनुं

स्वर्गं

वा

विन्दति

Capeller Eng  

गोविन्द

masculine

epithet

of

Kṛṣṇa-Viṣṇu

(

literally

=

गोवि॑द्

).

Yates  

गो-विन्द

(

न्दः

)

1.

Masculine.

Krishna,

Vri-

haspati

a

cow-keeper.

Spoken Sanskrit  

गोविन्द

-

govinda

-

Masculine

-

bRhaspati

चक्षस्

-

cakSas

-

Masculine

-

bRhaspati

जीव

-

jIva

-

Masculine

-

bRhaspati

त्रिदशगुरु

-

tridazaguru

-

Masculine

-

bRhaspati

गुरु

-

guru

-

Masculine

-

bRhaspati

-

jha

-

Masculine

-

bRhaspati

बृहस्पतिसम

-

bRhaspatisama

-

Adjective

-

like

bRhaspati

गुरुदिवस

-

gurudivasa

-

Masculine

-

bRhaspati's

day

बृहस्पतिशिरस्

-

bRhaspatiziras

-

Adjective

-

bRhaspati-headed

इडस्पति

-

iDaspati

-

Masculine

-

name

of

bRhaspati

गुरुगृह

-

gurugRha

-

Neuter

-

bRhaspati's

house

गुरुरत्न

-

gururatna

-

Neuter

-

bRhaspati's

jewel

बृहस्पतिसम

-

bRhaspatisama

-

Adjective

-

equal

to

bRhaspati

सोमबृहस्पति

-

somabRhaspati

-

Masculine

-

soma

and

bRhaspati

[

du.

]

इन्द्राबृहस्पति

-

indrAbRhaspati

-

Masculine

-

indra

and

bRhaspati

बृहस्पतिस्मृति

-

bRhaspatismRti

-

Feminine

-

bRhaspati's

law-book

देवगुरु

-

devaguru

-

Masculine

-

kazyapa

or

bRhaspati

बृहस्पतिप्रणुत्त

-

bRhaspatipraNutta

-

Adjective

-

expelled

by

bRhaspati

बृहस्पतिप्रसुत

-

bRhaspatiprasuta

-

Adjective

-

enjoined

by

bRhaspati

बृहस्पतिमत्

-

bRhaspatimat

-

Adjective

-

accompanied

by

bRhaspati

गुरुभ

-

gurubha

-

Masculine

-

bRhaspati's

constellation

आङ्गिरस

-

AGgirasa

-

Masculine

-

planet

bRhaspati

i.e.

Jupiter

गुरुदेवत

-

gurudevata

-

Neuter

-

having

bRhaspati

for

its

deity

प्राक्फल्गुनीभव

-

prAkphalgunIbhava

-

Masculine

-

bRhaspati

or

the

planet

Jupiter

ऐन्द्राबार्हस्पत्य

-

aindrAbArhaspatya

-

Adjective

-

belonging

to

indra

and

bRhaspati

अनल

-

anala

-

Masculine

-

fiftieth

year

of

bRhaspati's

cycle

बृहस्पतिशिरस्

-

bRhaspatiziras

-

Adjective

-

having

the

head

shaved

like

bRhaspati

क्रोधन

-

krodhana

-

Masculine

-

59th

year

in

the

sixty

years'

bRhaspati

cycle

क्रोधिन्

-

krodhin

-

Masculine

-

38th

year

of

the

sixty

years'

bRhaspati

cycle

वृद्धबृहस्पति

-

vRddhabRhaspati

-

Masculine

-

older

bRhaspati

or

an

older

recension

of

bRhaspati's

law-book

गुरुपूजा

-

gurupUjA

-

Feminine

-

ceremonies

in

propitiation

of

bRhaspati

when

a

work

is

to

be

performed

or

undertaken

Wilson  

गोविन्द

Masculine.

(

-न्दः

)

1

One

of

the

most

usual

appellations

of

KṚṢṆA

or

VIṢṆU

in

that

form.

2

A

name

of

VṚHASPATI,

regent

of

JUPITER.

2

A

cowkeeper,

one

who

protects,

cherishes

or

owns

cattle.

Etymology

गो

language,

here

the

language

of

the

Vedas

especially,

and

विन्द

who

knows,

from

विद

to

know,

with

affix

also

गो

heaven,

a

cow,

विद

to

obtain,

by

whom

heaven

is

obtained,

or

who

obtains

felicity

by

protecting

kine.

Monier Williams Cologne  

गो—विन्द

a

masculine gender.

(

pāṇini

iii,

1,

138,

Vārttika.

2

)

‘=

-वि॑द्

(

or

from.

Prākṛt

gov'-inda

equal, equivalent to, the same as, explained by.

गोपेन्द्र

?

)’,

Kṛṣṇa

(

or

Viṣṇu

),

mahābhārata

harivaṃśa

bhagavad-gītā

bhāgavata-purāṇa

(

confer, compare.

Religious Thought and Life in India, also called 'brāhmanism and hindūism,' by Sir M. Monier-Williams

page.

405

)

Bṛhaspati

(

confer, compare.

गोत्र-भि॑द्

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

(

equal, equivalent to, the same as, explained by.

Viṣṇu

)

nalopākhyāna

of

the

4th

month,

varāha-mihira 's bṛhat-saṃhitā

cv,

14

(

from.

Prākṛt

gov'-inda

equal, equivalent to, the same as, explained by.

गोपेन्द्र

)

a

chief

herdsman,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

a

prince

of

several

teachers

and

authors

of

a

mountain,

mahābhārata

vi,

460

गो-विन्द

b

et cetera.

See

ib.

Monier Williams 1872  

गोविन्द

गो-विन्द।

See

under

गो,

p.

299.

Benfey  

गोविन्द

गोविन्द,

i.

e.

गो-विद्

+

अ,

Masculine.

1.

A

name

of

Kṛṣṇa,

MBh.

5,

2572.

2.

The

name

of

a

mountain,

MBh.

6,

460.

--

Compound

गीत-,

Masculine.

title

of

an

idyllic

drama.

Hindi  

भगवान

कृष्ण

Shabdartha Kaustubha  

गोविन्द

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಶ್ರೀಕೃಷ್ಣ

/ವಿಷ್ಣು

निष्पत्तिः

विद्लृ

(

लाभे

)

-

"शः"

(

वा०

३-१-१३८

)

व्युत्पत्तिः

गाः

उपनिषद्वाचः

विन्दति,

गां

भुवं

धेनुं

स्वर्गं

वेदं

वा

विन्दति

गाः

स्तुतिगिरः

विन्दति

वा

प्रयोगाः

"अनिरुद्धः

सुरानन्दो

गोविन्दो

गोविदाम्पतिः"

उल्लेखाः

वि०

स०

विस्तारः

"गवां

स्तुतिगिरां

विन्दो

गोविन्दः

उदाहृतः"-

-

निरिक्तिः

गोविन्द

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಗೊಲ್ಲರ

ಯಜಮಾನ

गोविन्द

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಬೃಹಸ್ಪತಿ

/ಗುರು

विस्तारः

"गोविन्दो

वासुदेवे

स्यत्

गवाध्यक्षे

बृहस्पतौ"

-

मेदि०

गोविन्द

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಫಾಲ್ಗುನ

ಮಾಸ

/ನಾಲ್ಕನೆಯ

ಮಾಸ

प्रयोगाः

"मृगशीर्षाद्याः

केशवनारायणमाधवाः

सगोविन्दाः

विष्णुमधुसूदनाख्यौ

त्रिविक्रमो

वामनश्चैव

श्रीधरनामा

तस्मात्

सहृषीकेशश्च

पद्मनाभश्च

दमोदर

इत्येते

मासाः

प्रोक्ताः

यथासङ्ख्यम्

॥"

उल्लेखाः

बृहत्सं०

L R Vaidya  

go-viMda

{%

m.

%}

1.

a

cow-keeper,

a

chief

herdsman

2.

a

name

of

Kṛishṇa

3.

Bṛihaspati.

Anekartha-Dvani-Manjari  

गोविन्द

पु

गोविन्द,

हरि,

गोसङ्ख्य

गोविन्दो

हरिगोसङ्ख्ये

शिवकृष्णौ

वृषाकपी

verse

3.1.1.2

page

0013

Aufrecht Catalogus Catalogorum  

गोविन्द

guru

of

Āpadeva

(

Mīmāṃsanyāyaprakāśa

).

Oxf.

219^b.

Hall

p.

185.

गोविन्द

guru

of

Kaivalyāśrama

(

Ānandalaharīṭīkā

).

Oxf.

108^a.

गोविन्द

guru

of

Śaṅkara

(

Abhijñānaśakuntalaṭīkā

).

Oxf.

135^a.

गोविन्द

one

of

the

six

gurus

of

Ṣaḍguruśiṣya.

W.

p.

12.

गोविन्द

son

of

Dyutimatī,

cousin

of

Rāmānuja.

Hall

p.

203.

गोविन्द

son

of

Ballāla,

brother

of

Raṅganātha

(

Sūrya-

siddhāntaṭīkā

1603

).

गोविन्द

son

of

Aṅgadeva,

grandson

of

Nāganātha,

father

of

Rāmeśvara,

grandfather

of

Nārāyaṇa

(

Vṛttaratnā-

karaṭīkā

1680

).

Oxf.

198^b.

गोविन्द

father

of

Vyāsanārāyaṇa,

father

of

Kūka,

father

of

Mādhava

Śukla

(

Kuṇḍakalpadruma

1656

).

गोविन्द

from

Rāḍhā

in

Bengal,

father

of

Rāyamukuṭa.

गोविन्द

poet.

Skm.

Padyāvalī.

Mentioned

in

Bhoja-

prabandha

Oxf.

150^b.

गोविन्द

poet,

contemporary

of

Maṅkha.

Śrīkaṇṭhacarita

25,

77.

गोविन्द

Ātmatattvavivekaṭīkā.

L.

1156.

गोविन्द

Gaṇeśagītāṭīkā.

B.

4,

48.

गोविन्द

Chandodarpaṇa.

Ben.

32.

Nalodayaṭīkā.

B.

2,

86.

Tüb.

12.

C.

on

Kumāradeva's

Śālivāhanasaptaśatī.

K.

66.

Śiśupālavadhaṭīkā.

B.

2,

96.

Sabhyābharaṇaṭīkā.

B.

2,

110.

गोविन्द

Janmadīpaka.

Peters.

1,

115.

गोविन्द

Tāladaśaprāṇadīpikā

mus.

Burnell

61^a.

गोविन्द

Nāḍīprakāśa.

Cop.

105.

गोविन्द

Paramārthaviveka,

vedānta.

B.

4,

68.

गोविन्द

Pūjāpradīpa,

bhakti.

Oudh

V,

26.

गोविन्द

Prāyaścitta

Āśval.

B.

1,

156.

गोविन्द

Bālabuddhiprakāśinī

jy.

Ben.

31.

Vivāhaprakaraṇa

jy.

Ben.

25.

Saṃskāraprakaraṇa

jy.

Ben.

25.

गोविन्द

Bṛhaspatisavaprayoga.

L.

196.

गोविन्द

Mānasollāsa.

Quoted

by

Raghunandana

in

Mala-

māsatattva.

गोविन्द

Rasasāra

med.

Khn.

88.

K.

216.

Burnell

70^a.

Quoted

in

Rasarājalakṣmī

Oxf.

321^a.

Rasahṛdaya

med.

K.

216.

B.

4,

234.

Saṃnipātamañjarī.

K.

222.

गोविन्द

Lattādinirṇaya

jy.

B.

4,

192.

गोविन्द

pupil

of

Madhusūdana,

Devamāta

(

?

),

Kṛṣṇa,

Vināyaka,

Rāma,

Harirāma,

Halāyudha:

C.

on

the

Mahāvrata

of

the

Śāṅkhāyanaśrauta-

sūtra.

W.

p.

28.

Ben.

14.

गोविन्द

son

of

Kahna

Kavīśvara:

Saṃvitprakāśa

jy.

गोविन्द

son

of

Gadādhara

of

Junnar:

Kuṇḍamārtaṇḍa,

composed

in

1692.

गोविन्द

son

of

Bhaṭṭa

Raṅgācārya:

Gopālalīlārṇava

bhāṇa.

Burnell

168^b.

गोविन्द

son

of

Lāḍama,

composed

in

1190,

under

king

Mukuṭeśvara:

Bālabodha

ny.

a

C.

on

some

work

of

one

Śāṇḍi-

lya.

Hall

p.

28.

Ben.

223.

गोविन्द

son

of

Viṣṇu

Daivajña:

Praśnasāra

jy.

Oudh

XI,

10.

गोविन्द

Rasasāra.

{%

delete

%}

Quoted

in

etc.

गोविन्द

Śrāddhakaumudī.

Śrāddhavivekakaumudī.

गोविन्द

father

of

Kalyāṇarāya

(

Jalabhedaṭīkā

etc.

).

गोविन्द

Ulūkatantra

or

Ulūkakalpa

tantr.

गोविन्द

Pūjāpradīpa.

गोविन्द

Yogasārasamuccayaṭīkā.

गोविन्द

Ratnāvalīṭīkā

Ratnāvalīdyuti.

गोविन्द

composed

under

Madana,

king

of

Kirāta:

Rasahṛdaya

med.

गोविन्द

Śatacaṇḍīpaddhati.

गोविन्द

Siddhāntaratnākhyabhāṣyapīṭha.

गोविन्द

Smārtādhānapaddhati.

गोविन्द

son

of

Lakṣmaṇa,

pupil

of

Nārāyaṇa:

Rukmiṇīpariṇaya

kāvya.

गोविन्द

Siṃhasthamakarasthagurunirṇaya.

गोविन्द

son

of

Nīlakaṇṭha,

nephew

of

Rāma,

wrote:

Rasālā

on

his

fathers

Tājika.

Pīyūṣadhārā

on

his

uncle's

Muhūrtacintāmaṇi.

A

commentary

on

his

uncle's

Rāmavinoda.

A

commentary

on

the

Ghaṭakarpara.

See

Ulwar

Extr.

502.

गोविन्द

son

of

Puruṣottama:

Lakṣahomapaddhati.

गोविन्द

Prāyaścittaślokapaddhati.

गोविन्द

Brahmasūtrabhāṣya.

गोविन्द

composed

in

1744:

Ramalārkaprakāśa.

गोविन्द

son

of

Nīlakaṇṭha:

Rasālā

on

Nīlakaṇṭha's

Varṣatantra.

गोविन्द

son

of

Nīlakaṇṭha,

pupil

of

Lakṣmaṇa:

Vedāntatātparyanivedana.

Edgerton Buddhist Hybrid  

Govinda

(

=

Pali

id.,

DN

〔ii.230.23

ff.〕

),

n.

of

the

brahman-purohita

of

King

Diśāṃpati:

Mv

〔iii.204.9

ff.〕

Cf.

the

next

items.

Abhyankara Grammar  

गोविन्द

writer

of

a

commentary

known

-

as

अम्बाकर्त्री

by

reason

of

that

work

beginning

with

the

stanza

अम्बा

कर्त्रींó,

on

the

Paribhasendusekhara

of

Nagesa.

Sanskrit Tibetan  

glang

rdzi

)

गोपाल

)

गोविन्द

अभिधानचिन्तामणिः  

मूलम् ⇒

विष्णुर्जिष्णुजनार्दनौ

हरिहृषीकेशाच्युताः

केशवो

दाशार्हः

पुरुषोत्तमोऽब्धिशयनोपेन्द्रावजेन्द्रानुजौ

विष्वक्सेननरायणौ

जलशयो

नारायणः

श्रीपति-

र्दैत्यारिश्च

पुराणयज्ञपुरुषस्तार्क्ष्यध्वजोऽधोक्षजः

२१४

गोविन्दषड्बिन्दुमुकुन्दकृष्णा

वैकुण्ठपद्मेशयपद्मनाभाः

वृषाकपिर्माधववासुदेवौ

विश्वंभरः

श्रीधरविश्वरूपौ

२१५

दामोदरः

शौरिसनातनौ

विधुः

पीताम्बरो

मार्जजिनौ

कुमोदकः

त्रिविक्रमो

जह्नुचतुर्भुजौ

पुनर्वसुः

शतावर्तगदाग्रजौ

स्वभूः

२१६

मुञ्जकेशिवनमालिपुण्डरीकाक्षबभ्रुशशबिन्दुवेधसः

पृश्निशृङ्गधरणीधरात्मभूः

पाण्डवायनसुवर्णबिन्दवः

२१७

श्रीवत्सो

देवकीसूनुर्गोपेन्द्रो

विष्टरश्रवाः

सोमसिन्धुर्जगन्नाथो

गोवर्धनधरोऽपि

२१८

यदुनाथो

गदाशार्ङ्गचक्रश्रीवत्सशङ्खभृत्

पदच्छेदः ⇒

विष्णु

(

पुं

),

जिष्णु

(

पुं

),

जनार्दन

(

पुं

),

हरिकेश

(

पुं

),

हृषीकेश

(

पुं

),

अच्युत

(

पुं

),

केशव

(

पुं

),

दाशार्ह

(

पुं

),

पुरुषोत्तम

(

पुं

),

अब्धिशयन

(

पुं

),

उपेन्द्र

(

पुं

),

अज

(

पुं

),

इन्द्रानुज

(

पुं

),

विष्वक्सेन

(

पुं

),

नरायण

(

पुं

),

जलशय

(

पुं

),

नारायण

(

पुं

),

श्रीपति

(

पुं

),

दैत्यारि

(

पुं

),

पुराणपुरुष

(

पुं

),

यज्ञपुरुष

(

पुं

),

तार्क्ष्यध्वज

(

पुं

),

अधोक्षज

(

पुं

),

गोविन्द

(

पुं

),

षड्बिन्दु

(

पुं

),

मुकुन्द

(

पुं

),

कृष्ण

(

पुं

),

वैकुण्ठ

(

पुं

),

पद्मेशय

(

पुं

),

पद्मनाभ

(

पुं

),

वृषाकपि

(

पुं

),

माधव

(

पुं

),

वासुदेव

(

पुं

),

विश्वम्भर

(

पुं

),

श्रीधर

(

पुं

),

विश्वरूप

(

पुं

),

दामोदर

(

पुं

),

शौरि

(

पुं

),

सनातन

(

पुं

),

विधु

(

पुं

),

पीताम्बर

(

पुं

),

मार्ज

(

पुं

),

जिन

(

पुं

),

कुमोदक

(

पुं

),

त्रिविक्रम

(

पुं

),

जह्नु

(

पुं

),

चतुर्भुज

(

पुं

),

पुनर्वसु

(

पुं

),

शतावर्त

(

पुं

),

गदाग्रज

(

पुं

),

स्वभू

(

पुं

),

मुञ्जकेशिन्

(

पुं

),

वनमालिन्

(

पुं

),

पुण्डरीकाक्ष

(

पुं

),

बभ्रु

(

पुं

),

शशबिन्दु

(

पुं

),

पृश्निशृङ्ग

(

पुं

),

धरणीधर

(

पुं

),

पाण्डवायन

(

पुं

),

सुवर्णबिन्दु

(

पुं

),

श्रीवत्स

(

पुं

),

देवकीसूनु

(

पुं

),

गोपेन्द्र

(

पुं

),

विष्टरश्रवस्

(

पुं

),

सोमसिन्धु

(

पुं

),

जगन्नाथ

(

पुं

),

गोवर्धनधर

(

पुं

),

यदुनाथ

(

पुं

),

गदाभृत्

(

पुं

),

शार्ङ्गभृत्

(

पुं

),

चक्रभृत्

(

पुं

),

श्रीवत्सभृत्

(

पुं

),

शङ्खभृत्

(

पुं

)

मूलम् ⇒

गोविन्दोऽधिकृतो

गोषु

जाबालस्त्वजजीविकः

८८९

पदच्छेदः ⇒

गोविन्द

(

पुं

),

जाबाल

(

पुं

),

अजजीविक

(

पुं

)

अभिधानरत्नमाला  

विष्णु

विष्णु,

कृष्ण,

केशव,

मञ्जुकेशी,

श्रीवत्साङ्क,

श्रीपति,

पीतवासस्,

विष्वक्सेन,

विश्वरूप,

मुरारि,

शौरि,

शार्ङ्गिन्,

पद्मनाभ,

मुकुन्द,

गोविन्द,

धरणिधर,

सुपर्णकेतु,

वैकुण्ठ,

जलशयन,

चतुर्भुज,

दैत्यारि,

मधुमथन,

रथाङ्गपाणि,

दाशार्ह,

क्रतुपुरुष,

वृषाकपि,

जनार्दन,

अधोक्षज,

वासुदेव,

दामोदर,

श्रीधर,

अच्युत,

उपेन्द्र,

इन्द्रावरज,

बभ्र,

हरि,

हृषीकेश,

आत्मभू,

पुण्डरीकाक्ष,

श्रीवत्स,

विष्टरश्रवस्,

नारायण,

जगन्नाथ,

वनमाली,

गदाधर,

सनातन,

जिन,

शम्भु,

विधि,

वेधस्,

गदाग्रज,

कैटभारि,

अज,

जिष्णु,

कंसजित्,

पुरुषोत्तम

विष्णुः

कृष्णः

केशवो

मञ्जुकेशी,

श्रीवत्साङ्कः

श्रीपतिः

पीतवासाः

विष्वक्सेनो

विश्वरूपो

मुरारिः,

शौरिः

शार्ङ्गी

पद्मनाभो

मुकुन्दः

२१

गोविन्दो

धरणिधरः

सुपर्णकेतु-

र्वैकुण्ठो

जलशयनश्चतुर्भुजश्च

दैत्यारिर्मधुमथनो

रथाङ्गपाणि-

र्दाशार्हः

क्रतुपुरुषो

वृषाकपिः

स्यात्

२२

जनार्दनाधोक्षजवासुदेवं

दामोदरं

श्रीधरमच्युतं

उपेन्द्रमिन्द्रावरजं

बभ्रं

हरिं

हृषीकेशमुदाहरन्ति

२३

आत्मभूः

पुण्डरीकाक्षः

श्रीवत्सो

विष्टरश्रवाः

नारायणो

जगन्नाथो

वनमाली

गदाधरः

२४

सनातनो

जिनः

शम्भुर्विधिर्वेधा

गदाग्रजः

कैटभारिरजो

जिष्णुः

कंसजित्पुरुषोत्तमः

२५

verse

1.1.1.21

page

0004

गोमत्

गोमत्,

गोमिन्,

गोस्वामिन्,

गोविन्द

गोमान्

गोमी

गोस्वामी

गोविन्दोऽधिकृतो

गवाम्

२६२

verse

2.1.1.262

page

0032

नाममाला  

कृष्ण,

दामोदर,

विष्णु,

उपेन्द्र,

पुरुषोत्तम,

केशव,

हृषीकेश,

शार्ङ्गिन्,

नारायण,

हरि,

केशीसूदन,

मधुसूदन,

बलिसूदन,

बाणसूदन,

हिरण्यकशिपुसूदन,

मुरसूदन,

शौरि,

पद्मनाभ,

अधोक्षज,

गोविन्द,

वासुदेव

कृष्णो

दामोदरो

विष्णुरुपेन्द्रः

पुरुषोत्तमः

केशवश्च

हषीकेशः

शार्ङ्गी

नारायणो

हरिः

७४

केशी

मधुर्बलिर्बाणो

हिरण्यकशिपुर्मुरः

तदादिसूदनः

शौरिः

पद्मनाभोऽप्यधोक्षजः

७५

गोविन्दो

वासुदेवश्च

लक्ष्मीः

श्रीर्गोमिनीन्दिरा

तत्पतिः

शैलभूम्यादिधरश्चक्रधरस्तथा

७६

verse

0.1.1.74

page

0039

Mahabharata  

Govinda^1

=

Kṛshṇa

(

Vishṇu

),

q.v.

Govinda^2,

a

mountain

in

Krauñcadvīpa.

§

575

(

Bhūmip.

):

VI,

12,

460

(

girir

uttamaḥ

).

Govinda^3

=

Śiva

(

1000

names^1

).

पुराणम्  

गोविन्द

/

GOVINDA.

A

synonym

of

śrī

kṛṣṇa

(

Mahāviṣṇu

).

He

got

this

name

because

he

saved

the

people

and

cows

of

Ambāḍi

by

lifting

the

govardhana

mountain

and

using

it

as

an

umbrella.

(

Dākṣiṇātya

pāṭha

Chapter

38,

Sabhā

Parva

).

अमरकोशः  

मूलम् ⇒

विष्णुर्नारायणः

कृष्णो

वैकुण्ठो

विष्टरश्रवाः

दामोदरो

हृषीकेशः

केशवो

माधवः

स्वभूः

१८

दैत्यारिः

पुण्डरीकाक्षो

गोविन्दो

गरुडध्वजः

पीताम्बरोऽच्युतः

शार्ङ्गी

विष्वक्सेनो

जनार्दनः

१९

उपेन्द्र

इन्द्रावरजश्चक्रपाणिश्चतुर्भुजः

पद्मनाभो

मधुरिपुर्वासुदेवस्त्रिविक्रमः

२०

देवकीनन्दनः

शौरिः

श्रीपतिः

पुरुषोत्तमः

वनमाली

बलिध्वंसी

कंसारातिरधोक्षजः

२१

विश्वम्भरः

कैटभजिद्विधुः

श्रीवत्सलाञ्छनः

पुराणपुरुषो

यज्ञपुरुषो

नरकान्तकः

जलशायी

विश्वरूपो

मुकुन्दो

मुरमर्दनः

वसुदेवोऽस्य

जनकः

एवानकदुन्दुभिः

२२

पदच्छेदः ⇒

विष्णु

(

पुं

),

नारायण

(

पुं

),

कृष्ण

(

पुं

),

वैकुण्ठ

(

पुं

),

विष्टरश्रवस्

(

पुं

),

दामोदर

(

पुं

),

हृषीकेश

(

पुं

),

केशव

(

पुं

),

माधव

(

पुं

),

स्वभू

(

पुं

),

दैत्यारि

(

पुं

),

पुण्डरीकाक्ष

(

पुं

),

गोविन्द

(

पुं

),

गरुडध्वज

(

पुं

),

पीताम्बर

(

पुं

),

अच्युत

(

पुं

),

शार्ङ्गिन्

(

पुं

),

विष्वक्सेन

(

पुं

),

जनार्दन

(

पुं

),

उपेन्द्र

(

पुं

),

इन्द्रावरज

(

पुं

),

चक्रपाणि

(

पुं

),

चतुर्भुज

(

पुं

),

पद्मनाभ

(

पुं

),

मधुरिपु

(

पुं

),

वासुदेव

(

पुं

),

त्रिविक्रम

(

पुं

),

देवकीनन्दन

(

पुं

),

शौरि

(

पुं

),

श्रीपति

(

पुं

),

पुरुषोत्तम

(

पुं

),

वनमालिन्

(

पुं

),

बलिध्वंसिन्

(

पुं

),

कंसाराति

(

पुं

),

अधोक्षज

(

पुं

),

विश्वम्भर

(

पुं

),

कैटभजित्

(

पुं

),

विधु

(

पुं

),

श्रीवत्सलाञ्छन

(

पुं

),

पुराणपुरुष

(

पुं

),

यज्ञपुरुष

(

पुं

),

नरकान्तक

(

पुं

),

जलशायिन्

(

पुं

),

विश्वरूप

(

पुं

),

मुकुन्द

(

पुं

),

मुरमर्दन

(

पुं

),

लक्ष्मीपति

(

पुं

),

मुरारि

(

पुं

),

वसुदेव

(

पुं

),

आनकदुन्दुभि

(

पुं

)

मूलम् ⇒

गोष्ठाध्यक्षेऽपि

गोविन्दो

हर्षेऽप्यामोदवन्मदः

९१

पदच्छेदः ⇒

गोविन्द

(

पुं

),

गोष्ठाध्यक्ष

(

पुं

),

आमोद

(

पुं

),

हर्ष

(

पुं

),

मद

(

पुं

),

हर्ष

(

पुं

)

शब्दकल्पद्रुमः  

गोविन्दः,

पुंलिङ्गम्

(

गां

पृथ्वीं

धेनुं

वा

विन्दतीति

।विन्द

+

“अनुपसर्गाल्लिम्पेति

।”

१३८

।इत्यस्य

“गवादिषु

विन्देः

संज्ञायाम्

।”

इतिवार्त्तिकोक्त्या

शः

)

श्रीकृष्णः

(

यथा,

भग-वद्गीतायाम्

३२

।“किं

नो

राज्येन

गोविन्द

!

किं

भोगैर्जीवि-तेन

वा

)एतस्य

शास्त्रान्तरीयव्युत्पत्तिर्यथा,

हरिवंशे--विष्णुपर्व्वणि

७५

४३--४५

।“अद्य

प्रभृति

नो

राजा

त्वमिन्द्रो

वै

भव

प्रभो

!

।तस्मात्त्वं

काञ्चनैः

पूर्णैर्दिव्यस्य

पयसो

घटैः

एभिरद्याभिषिच्यस्व

मया

हस्तावनामितैः

।अहं

किलेन्द्रो

देवानां

त्वं

गवामिन्द्रतां

गतः

गोविन्द

इति

लोकास्त्वां

स्तोष्यन्ति

भुवि

शाश्व-तम्

”गोभिर्वाणीभिर्वेदान्तवाक्यैर्विद्यते

योऽसौ

पुरुष-विदन्ति

यं

पुरुषं

तत्त्वज्ञा

इति

वा

यथा,

विष्णुतिलके

।“गोभिरेव

यतो

वेद्यो

गोविन्दः

समुदाहृतः

”गां

वेदलक्षणां

वाणीं

गोभूम्यादिकं

वा

वेत्तीति

।यथा,

गोपालतापन्यां

पूर्व्वविभागे

ध्यानप्रक-रणे

७--८

।“तदु

होचुः

कः

कृष्णो

गोविन्दश्च

कोऽसावितिगोपीजनवल्लभः

कः

का

स्वाहेति

तानुवाचब्राह्मणः

पापकर्षणो

गोभूमिवेदविदितो

विदितागोपीजनाविद्याकलाप्रेरकस्तन्माया

चेति

।”रतन्नाम्नो

भारतादिमतेन

व्युत्पत्तिर्यथा,

महाभारते

२१

१२

।“गां

विन्दता

भगवता

गोविन्देनामितौजसा

।वराहरूपिणा

चान्तर्विक्षोभितजलाविलम्

”तत्रैव

७०

१३

।“विष्णुर्विक्रमणाद्देवो

जयनाज्जिष्णुरुच्यते

।शाश्वतत्वादनन्तश्च

गोविन्दो

वेदनाद्गवाम्

”यथा,

ब्रह्मवैवर्त्ते

प्रकृतिखण्डे

२४

अध्याये

।“युगेयुगे

प्रणष्टां

गां

विष्णो

!

विन्दसि

तत्त्वतः

।गोविन्देति

ततो

नाम्ना

प्रोच्यसे

ऋषिभिस्तथा

”विन्दतीति

विन्दः

पालकः

स्वामी

वा

विन्द

+शः

गवां

गोसमूहानां

विन्दः

)

गवाध्यक्षः

।(

गवां

शास्त्रमयीनां

वाणीनां

विन्दः

पतिः

)बृहस्पतिः

इति

मेदिनी

(

गौडपादाचार्य्य-शिष्यः

योणिविशेषः

अयं

हि

परमहंस-परिव्राजकाचार्य्यस्य

भगवतः

शङ्करस्य

गुरुः

।यथा,

माधवीये

सङ्क्षिप्तशङ्करजये

१०१

।“तस्योपदर्शितवतश्चरणौ

गुहायांद्वारे

न्यपूजयदुपेत्य

शङ्करार्य्यः

।आचार

इत्युपदिदेश

तत्र

तस्मैगोविन्दपादगुरवे

गुरुर्यतीनाम्

”अनेन

योगिप्रवरेण

गोविन्देन

बौधायनधर्म्म-विवरणं

बौधायनधर्म्मसूत्रभाष्यञ्च

प्रणीतमितिश्रूयते

ततो

बौद्धमतमालोक्य

रससाराख्यग्रन्थो-ऽपि

विरचित

इति

दृश्यते

यथा,

रससारे५

पटले

।“बौद्धानाञ्च

मतं

ज्ञात्वा

रससारः

कृतो

मया

”पञ्जावस्थशिखजातीनां

गुरुभेदः

योऽसौ

गुरु-गोविन्द

इति

नाम्नोदाहृतः

गाः

मनः-प्रधानानीन्द्रियाणि

तेषां

विन्दः

प्रवर्त्तयिताचेतयिता

वा

अन्तर्यामी

आत्मेत्यर्थः

)परमब्रह्म

यथा,

--“तत्र

यद्यसमर्थस्त्वं

ज्ञानयोगे

महामते

!

।क्रियायोगे

दिवा

रात्रौ

तत्परः

सततं

भव

करोषि

यानि

कर्म्माणि

तानि

देवे

जगत्पतौ

।समर्पयस्व

भद्रं

ते

ततः

कर्म्म

प्रहास्यसि

शुभाशुभपरित्यागी

क्षीणे

निःणेषकर्म्मणिलयमाप्स्यसि

गोविन्दं

तद्ब्रह्म

परमं

महत्

”तन्नाममाहात्म्यं

यथा,

--“ये

तिष्ठन्तः

स्वपन्तश्च

गच्छन्तश्चलिते

क्षुते

।संकीर्त्तयन्ति

गोविन्दं

ते

वस्त्याज्याः

सुदूरतः

”इति

वहिपुराणे

यमानुशासननामाध्यायः

(

अस्य

ध्यानं

यथा,

--“फुल्लेन्दीवरकान्तिमिन्दुवदनं

बर्हावतंसप्रियंश्रीवत्साङ्कमुदारकौस्तुभधरं

पीताम्बरं

सुन्दरम्

।गोपीन्पं

नयनोत्पलार्च्चिततनुं

गोगोपसङ्घावृतंगोविन्दं

कलवेणुवादनपरं

दिव्याङ्गभूषं

भजे

)

वाचस्पत्यम्  

गोविन्द

पुंलिङ्गम्

गां

वेदमयीं

वाणीं

गां

भुवं

धेनुं

स्वर्गं

वा

वि-न्दति

“गवादिषु

संज्ञायाम्”

पा०

श,

त०

विष्णौ

वराह-रूपेण

भुव

ऐश्वर्य्यप्राप्तेः

इन्द्रेण

स्वर्गस्य

निवेदनात्

मत्स्य-रूपेण

वेदस्योद्धारणात्

गोभिर्वेदान्तवाक्यैः

विद्यते

इति

वातस्य

तथात्वम्

“गोभिरेव

यतो

वेद्यो

गोविन्दः

समुदाहृतः”विष्णु

सहस्र०

भाष्यधृतवाक्यम्”

“नष्टां

तु

धरणींपूर्व्वमविन्दत्

यत्

गुहागताम्

गोविन्द

इति

तेनाहंवेदैर्वाग्भिरभिष्टुतः”

भा०

शा०

३४४

अ०

“गौरेषा

भवतोवाणी

ताञ्च

वेदयते

भवान्

गोविन्दस्तु

ततोदेवमुनिभिःकथ्यते

भवान्

।”

तद्भाष्यधृतहरिव०

वाक्यम्

“अहंकिलेन्द्रो

देवानां

त्वं

गवामिन्द्रतां

गतः

गोविन्द

इतिलोकास्त्वां

स्तोष्यन्ति

भुबि

शाश्वतम्”

हरिव०

७६

अ०

।गोभिश्च

गोविन्दस्याभिषेककथा

हरिव०

७६

अ०

यथा“ततः

शक्रस्तु

तान्

गृह्य

घटान्

दिव्यपयोधरान्

।अभिषेकेण

गोविन्दं

योजयामास

योगबित्

दृष्ट्वाभि-षेच्यमानं

गावस्तम्

सह

यूथपैः

स्तनैः

प्रस्नवसंयुक्तैःसिषिचुः

कृष्णमव्ययम्

।”

अभिषिक्तं

तु

तं

गोभिःशक्रो

गोविन्दमव्ययम्”

इति

च।

Capeller  

गोविन्द

Masculine.

Bein.

Kṛṣṇa's

o.

Viṣṇu's

Burnouf  

गोविन्द

गोविन्द

masculine

(

altération

prâkrite

de

गोपेन्द्र?

)

chef

de

bergers

propriétaire

de

vaches.

Surn.

de

Kṛṣṇa.

Stchoupak  

गो-विन्द-

Masculine.

Neuter.

de

Kṛṣṇa,

de

Viṣṇu.

°कूट-

Masculine.

Neuter.

d'une

montagne.

°दत्त-

°स्वामिन्-

Masculine.

Neuter.

de

Brâhmanes.