Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

Sanskrit Glossary

#Categories
1Accessories (नित्यवस्तूनि)
2Adjectives (विशेषणानि)
3Animals (पशवः)
4Animals (Sounds & Behaviors) (पशूनां भावाः)
5Architecture (भवनानि)
6Arts & Crafts (कलाः तथा शिल्पविशेषाः)
7Basic Needs (अत्यावश्यकानि)
8Birds (पक्षिणः)
9Body Ailments (शरीरव्याधयः)
10Body Care (शरीरपरिचार्यम्)
11Body Language (शरीरभाषा)
12Body Parts (शरीरावयवाः)
13Building Materials (भवनसामग्री)
14Business (वाणिज्यम्)
15Celebrations (उत्सवाः)
16Clothes (वस्त्राणि)
17Colors (वर्णाः)
18Common Phrases (सरलवाक्यानि)
19Common Verbs (क्रियापदानि)
20Communication (संचारः)
21Computer (सङ्गणकम् )
22Computer - Internet (अन्तर्जालम् )
23Directions (दिशः)
24Emotions (भावाः)
25Flowers (पुष्पाणि)
26Food (खाद्यानि)
27Food - Drinks (पेयानि)
28Food - Ingredients (भोजनोपस्कराः)
29Food - Tastes (रसाः)
30Fruits (फलानि)
31Furniture (उपकरणानि)
32Geometry Shapes (आकृतयः)
33Government (सर्वकारः)
34Grammar (व्याकरणम्)
35Grammar - Comparative, Superlative (व्याकरणम् - इयसुन्, इष्ठन्)
36Greetings & Introductions (अभिवादनं तथा परिचयः)
37Health & Fitness (स्वास्थ्यम्)
38History (चरित्रम्)
39Hobbies (अभिरुचयः)
40Holidays & Festivals (विरामाः तथा उत्सवाः)
41Home (गृहम्)
42Home - Bathroom (स्नानगृहम्)
43Home - Bedroom (शयनगृहम्)
44Home - Kitchen (पाकशाला)
45Home - Kitchen Utensils (पाकसम्बन्धक्रियापदानि, पात्राणि च)
46Home - Living Room (विरामप्रकोष्ठः)
47Home - Puja Room (पूजागृहम्)
48Home - Toilet (शौचालयः)
49Home Appliances (गृहोपकरणानि)
50Home Items (गृहसामग्री)
51Indeclinables (अव्ययानि)
52India (भारतदेशः)
53Insects (कीटाः)
54Jewellery (आभूषणानि)
55Jyotisha - Rasis (ज्योतिषम् - राशयः )
56Learning (अध्ययनम्)
57Literature (साहित्यम्)
58Machinery (यन्त्राणि)
59Math (गणितम्)
60Media (चंचारमाध्यम्)
61Months (मासाः)
62Musical Instruments (वाद्ययन्त्राणि)
63Nature (प्रकृतिः)
64Numbers (सङ्ख्याः)
65Numbers (Ordinals) (सङ्ख्याः (पूरणप्रत्ययान्ताः))
66Occupations (वृत्तयः)
67People (जनाः)
68Philosophy (दर्शनशास्त्रम्)
69Places (स्थानानि)
70Places - Bank (वित्तकोषः)
71Places - Garden or Park (वाटिका, उपवनम्)
72Places - Hospital (चिकित्सा)
73Places - Library (ग्रन्थालयः)
74Places - Meeting (सभाकक्षा)
75Places - Office (कार्यालयः)
76Places - Post Office (पत्रालयः)
77Places - School (विद्यालयः)
78Places - Temple (देवालयः)
79Pronouns (सर्वनामपदानि)
80Relationships (सम्बन्धाः)
81Religion (धर्मः)
82Science (विज्ञानम्)
83Seasons (ऋतवः)
84Security (आरक्षणम्)
85Shopping (विपणिः)
86Simple Questions (सरलप्रश्नाः)
87Social Issues (सामाजिकसमस्याः)
88Space Exploration (अन्तरिक्षान्वेषणम्)
89Sports (क्रीडाः)
90Sports - Cricket (क्रिकेट्क्रीडा)
91Stationery (लेखनसामग्री)
92Technology (तन्त्रज्ञानम्)
93Time (समयः)
94Tools (उपकरणानि)
95Transportation (परिवहनम्)
96Travel (यात्रा)
97Trees & Plants (वृक्षाः, सस्यानि च)
98Vegetables (शाकानि)
99Weapons (अस्त्राणि)
100Weekdays (वासराः)
101Yoga Terms (योगशास्त्रम् )