वस्त्र

vastra

Shabda Sagara

वस्त्र

n.

(-स्त्रं)

1.

Cloth,

clothes,

raiment.

2.

Covering,

a

cover.

E.

वस्

to

wear,

(as

clothes,)

ष्ट्रन्

Unādi

aff.

Capeller Eng

व॑स्त्र

n.

cloth,

garment;

clothes,

dress.

Yates

वस्त्र

(स्त्रं)

1.

n.

Cloth,

clothes,

covering.

Wilson

वस्त्र

n.

(-स्त्रं)

1

Cloth,

clothes,

raiment.

2

Covering,

a

cover.

E.

वस

to

wear

as

clothes,

ष्ट्रन्

Uṇādi

aff.

Apte

an

umbrella.

-ग्रन्थिः

the

knot

of

the

lower

garment

(which

fastens

it

near

the

navel);

cf.

नीवि.

-घर्घरी

a

cloth

for

straining,

sieve.-धारणी

a

thing

to

hang

clothes

upon.

-धाविन्

a.

washing

clothes.

-निर्णेजकः

a

washerman.

-परिधानम्

putting

on

garments,

dressing.

-पुत्रिका

a

doll,

puppet.-पूत

a.

filtered

through

a

cloth;

वस्त्रपूतं

पिवेज्जलम्

Ms.6.

46.

-पेशी

a

fringe.

-भेदकः,

-भेदिन्

m.

a

tailor.

-योनिः

the

material

of

cloth

(as

cotton).

-रजकम्,

-रञ्जनम्

safflower.

-विलासः

foppery

in

dress.

-वेशः,

-वेश्मन्

a

tent.

-वेष्टित

a.

well-clad.

कुट्टिमम्

a

tent.

a

tent.

-आधारकः

a

layer

of

cloth

(placed

underneath);

Suśr.

-उत्कर्षणम्

the

act

of

taking

off

clothes.

आगारम्

a

clothier's

shop.

A

leaf

of

the

cinnamon

tree.

-Comp.

-अगारः,

-रम्,

-गृहम्

a

tent.

-अञ्चलः,

अन्तः

the

hem

of

a

garment.

Dress,

apparel.

A

garment,

cloth,

clothes,

raiment;

स्नातस्यानन्तरं

सम्यग्

वस्त्रेण

तनुमार्जनम्

कान्ति-

प्रदं

शरीरस्य

कण्डूयादोषनाशनम्

कौषेयं

चित्रवस्त्रं

रक्तवस्त्रं

तथैव

वातश्लेष्महरं

तत्तु

शीतकाले

विधारयेत्

मेध्यं

सुशीतं

पित्तघ्नं

काषायं

वस्त्रमुच्यते

तद्धारयेदुष्णकाले

तच्चापि

लघु

शस्यते

शुक्लं

तु

शुभदं

वस्त्रं

शीतातपनिवारणम्

चोष्णं

वा

शीतं

तत्तु

वर्षासु

धारयेत्

Bhāva.,

P.

वस्त्रम्

[vastram],

[वस्-ष्ट्रन्

Uṇ.4.172]

Monier Williams Cologne

वस्त्र

n.

a

leaf

of

the

cinnamon

tree,

L.

वस्त्र

n.

(or

m.

g.

arDarcAdi;

ifc.

f(आ).

)

cloth,

clothes,

garment,

raiment,

dress,

cover,

RV.

&c.

&c.

Spoken Sanskrit

वस्त्र

vastra

n.

clothing

वस्तृ

vastR

adj.

clothing

आच्छाद्य

AcchAdya

ind.

clothing

निवास

nivAsa

m.

clothing

परिवेष

pariveSa

m.

clothing

कशिपु

kazipu

m.

clothing

वासस्

vAsas

n.

clothing

आच्छादन

AcchAdana

n.

clothing

निवेष्टन

niveSTana

n.

clothing

परिधान

paridhAna

n.

clothing

वासन

vAsana

n.

clothing

संवीत

saMvIta

n.

clothing

उपवस्त्र

upavastra

n.

upper

clothing

कशिपु

kazipu

m.

food

and

clothing

[

du.

]

अन्नवस्त्र

annavastra

n.

food

and

clothing

अन्नाच्छादन

annAcchAdana

n.

food

and

clothing

अनम्बर

anambara

adj.

wearing

no

clothing

वस्त्र

vastra

n.

article

of

clothing

वल्कवासस्

valkavAsas

n.

clothing

made

of

bark

संविव्यान

saMvivyAna

adj.

clothing

one's

self

in

गोमुखव्याघ्र

gomukhavyAghra

m.

wolf

in

sheep's

clothing

सुवस्

suvas

adj.

covering

or

clothing

well

उष्णवस्त्रं

धारय

uSNavastraM

dhAraya

sent.

Put

on

your

warm

clothing!

कृतवेष

kRtaveSa

adj.

one

who

has

assumed

clothing

वासस्

vAsas

n.

clothing

or

feathers

of

an

arrow

हिरण्यकशिपु

hiraNyakazipu

m.

golden

cushion

or

seat

or

clothing

हिरण्यकशिपु

hiraNyakazipu

adj.

having

a

golden

cushion

or

clothing

प्राचीनमात्रावासस्

prAcInamAtrAvAsas

n.

particular

article

of

women's

clothing

बरासी

barAsI

f.

particular

article

of

clothing

or

kind

of

woven

cloth

पांसुकूल

pAMsukUla

n.

collections

of

rags

out

of

a

dust-heap

used

by

Buddhist

monks

for

their

clothing

वस्त्र vastra n. clothing

वस्तृ

vastR adj. clothing

आच्छाद्य

AcchAdya ind. clothing

निवास

nivAsa m. clothing

परिवेष

pariveSa m. clothing

कशिपु

kazipu m. clothing

वासस्

vAsas n. clothing

आच्छादन

AcchAdana n. clothing

निवेष्टन

niveSTana n. clothing

परिधान

paridhAna n. clothing

वासन

vAsana n. clothing

संवीत

saMvIta n. clothing

उपवस्त्र

upavastra n.

upper

clothing

कशिपु

kazipu m.

food

and

clothing

[

du.

]

अन्नवस्त्र

annavastra n.

food

and

clothing

अन्नाच्छादन

annAcchAdana n.

food

and

clothing

अनम्बर

anambara adj.

wearing

no

clothing

वस्त्र

vastra n.

article

of

clothing

वल्कवासस्

valkavAsas n. clothing

made

of

bark

संविव्यान

saMvivyAna adj. clothing

one's

self

in

गोमुखव्याघ्र

gomukhavyAghra m.

wolf

in

sheep's

clothing

सुवस्

suvas adj.

covering

or

clothing

well

उष्णवस्त्रं

धारय

uSNavastraM

dhAraya sent.

Put

on

your

warm

clothing!

कृतवेष

kRtaveSa adj.

one

who

has

assumed

clothing

वासस्

vAsas n. clothing

or

feathers

of

an

arrow

हिरण्यकशिपु

hiraNyakazipu m.

golden

cushion

or

seat

or

clothing

हिरण्यकशिपु

hiraNyakazipu adj.

having

a

golden

cushion

or

clothing

प्राचीनमात्रावासस्

prAcInamAtrAvAsas n.

particular

article

of

women's

clothing

बरासी

barAsI f.

particular

article

of

clothing

or

kind

of

woven

cloth

पांसुकूल

pAMsukUla n.

collections

of

rags

out

of

a

dust-heap

used

by

Buddhist

monks

for

their

clothing

Macdonell

वस्त्र

vás-tra,

n.

dress,

garment;

cloth:

-knop-

-am,

abs.

wetting

the

clothes;

-daśā,

f.

hem

of

a

garment;

-dhāvin,

a.

washing

clothes;

-pūta,

pp.

strained

through

a

cloth;

-peṭā,

f.

clothes-basket;

-mukhya,

a.

having

clothes

as

the

chief

thing

(adornment);

-vat,

a.

having

a

fine

garment,

beautifully

dressed;

-veṣṭita,

pp.

enveloped

in

clothes,

well

clad.

Benfey

3.

वस्

+

त्र,

n.

m.

Cloth,

garment,

Pañc.

29,

10;

bed-linen,

62,

13.

-Comp.

अन्तर्-,

n.

a

lower

garment,

Kathās.

4,

52.

वि-,

adj.

deprived

of

clothes,

naked,

Lass.

14,

7.

स्नान-,

n.

a

bathing

cloth,

Hit.

ii.

d.

102.

Hindi

परिधान

Vedic Reference

a.vei_120a{text-decoration:none;}:target{background:

#ccc;border:solid

1px

#aaa;}«pada1»

::::

↶2:278↷Vastra

in

the

Rigveda1

and

later2

denotes

‘dress,’

‘clothing.’

See

Yāsas.Foot

notes↑

i.

26,

1;

134,

4;

iii.

39,

2;

v.

29,

15,

etc.

Av.

v.

1,

3;

ix.

5.

25;

xii.

3,

21,

etc.

Amarakosha

वस्त्र

नपुं।

वस्त्रम्

समानार्थक:वस्त्र,आच्छादन,वास,चेल,वसन,अंशुक,कशिपु,नेत्र,अम्बर

2।6।115।2।1

पटच्चरं

जीर्णवस्त्रं

समौ

नक्तककर्पटौ।

वस्त्रमाच्छादनं

वासश्चैलं

वसनमंशुकम्.।

अवयव

:

वस्त्रयोनिः,तन्तवः

वृत्तिवान्

:

कञ्चुक्यादेर्निर्माता,रजकः

:

क्षौमवस्त्रम्,

कार्पासवस्त्रम्,

कृमिकोशोत्थवस्त्रम्,

मृगरोमजवस्त्रम्,

छेदभोगक्षालनरहितवस्त्रम्,

धौतवस्त्रयुगम्,

धौतकौशेयम्,

बहुमूल्यवस्त्रम्,

पट्टवस्त्रम्,

आच्छादितवस्त्रम्,

जीर्णवस्त्रम्,

शोभनवस्त्रम्,

स्थूलपटः,

स्त्रीपिधानपटः,

कम्बलः,

परिधानम्,

उपरिवस्त्रम्,

स्त्रीणां_कञ्चुलिशाख्यम्,

प्रावरणः,

अर्धोरुपिधायकवस्त्रम्,

पादाग्रपर्यन्तलम्बमानवस्त्रम्,

वितानम्,

जवनिका,

मृगरोमोत्थपटः,

प्रावारः

पदार्थ-विभागः

:

वस्त्रम्

Kalpadruma

वस्त्रं

,

क्ली,

(वस्यते

आच्छाद्यतेऽनेनेति

वस

आच्छादने

+

“सर्व्वधातुभ्यः

ष्ट्रन्

।”

उणा०

१५८

इति

ष्ट्रन्

।)

परिधानाद्युपयुक्तकार्पासादि-

निर्म्मितवस्तु

कापड

इति

भाषा

तत्पर्य्यायः

आच्छादनम्

वासः

चेलम्

वसनम्

अंशुकम्

इत्यमरः

सिचयः

प्रोतः

लक्तकः

कर्पटः

१०

शाठकः

११

कशिपुः

१२

इति

जटाधरः

वासनम्

१३

द्बिचयम्

१४

प्रोतम्

१५

छादम्

१६

वासम्

१७

इति

शब्दरत्नावली

*

अस्य

परिधानविधिर्यथा,

भृगुः

“विकक्षोऽनुत्तरीयश्च

नग्नश्चावस्त्र

एव

श्रौतं

स्मार्त्तं

तथा

कर्म्म

नग्नश्चिन्तयेदपि

॥”

विकक्षः

परीधानासंवृतकच्छः

तथा

“परीधानाद्वहिःकक्षा

निबद्धा

ह्यासुरी

भवेत्

॥”

स्मृतिः

“वामे

पृष्ठे

तथा

नाभौ

कक्षत्रयमुदाहृतम्

एभिः

कक्षैः

परीधत्ते

यो

विप्रः

शुचिः

स्मृतः

॥”

बौधायनः

“नाभौ

धृतञ्च

यद्वस्त्रमाच्छादयति

जानुनी

अन्तरीयं

प्रशस्तं

तदच्छिन्नमुभयोस्तयोः

॥”

प्रचेताः

दशा

नाभौ

प्रयोजयेत्

स्मृतिः

स्यात्

कर्म्मणि

कञ्चुकीति

उत्तरीयधारणं

चोपवीतवत्

“यथा

यज्ञोपवीतञ्च

धार्य्यते

द्विजोत्तमैः

तथा

सन्धार्य्यते

यत्नादुत्तराच्छादनं

शुभम्

॥”

इति

स्मृतेः

अत्र

यथा

द्विजोत्तमैः

सव्यापसव्यत्वादिना

उप-

वीतं

धार्य्यते

तथा

उत्तराच्छादनमपि

द्विजो-

त्तमैरिति

प्रदर्शनमात्रम्

प्रागुक्तभृगुवचनेन

सर्व्वेषां

द्विवस्त्रताप्रतीतेः

पारस्करः

एकञ्चे-

द्वासो

भवति

तस्य

उत्तरार्द्धेन

प्रच्छादयतीति

इत्याह्निकतत्त्वम्

*

अस्य

धारणगुणाः

यथा,

“काम्यं

यशस्यमायुष्यमलक्ष्मीघ्नं

प्रहर्षणम्

श्रीमत्पारिषदं

शस्तं

निर्म्मलाम्बरधारणम्

॥”

इति

राजवल्लभः

*

अपि

“स्नातस्यानन्तरं

सम्यग्वस्त्रेण

तनुमार्जनम्

कान्तिप्रदं

शरीरस्य

कण्डूयादोषनाशनम्

कौषेयं

चित्रवस्त्रञ्च

रक्तवस्त्रं

तथैव

वातश्लेष्महरं

तत्तु

शीतकाले

विधारयेत्

॥”

कौषेयं

पट्टाम्बरं

तसरवस्त्रञ्च

“मेध्यं

सुशीतं

पित्तघ्नं

कषायं

वस्त्रमुच्यते

तद्धारयेदुष्णकाले

तच्चापि

लघु

शस्यते

॥”

कषायं

कोकची

इति

लोके

कषायरागरक्तं

वा

“शुक्लन्तु

शुभदं

वस्त्रं

शीतातपनिवारणम्

चोष्णं

वा

शीतं

तत्तु

वर्षासु

धारयेत्

यशस्यं

काम्यमायुष्यं

श्रीमदानन्दवर्द्धनम्

त्वच्यं

वशीकरं

रुच्यं

नवं

निर्म्मलमम्बरम्

॥”

काम्यं

कामोद्दीपकम्

“कदापि

जनैः

सद्भिर्धार्य्यं

मलिनमम्बरम्

तत्तु

कण्डूकृमिकरं

ग्लान्यलक्ष्मीकरं

परम्

॥”

अलक्ष्मीरशोभा

दादिद्रं

वा

इति

भाव-

प्रकाशः

*

(अथ

स्वप्ने

वस्त्रादिदर्शनात्

शुभफलं

यथा,

“कन्यां

कुमारकान्

गौरान्

शुक्लवस्त्रान्

सुते-

क्षसः

यः

पश्येल्लभते

यो

वा

छत्रादर्शविषामिषम्

शुक्लाः

सुमनसो

वस्त्रममेध्यालेपनं

फलम्

यस्य

स्यादायुरारोग्यं

वित्तं

बहु

सोऽश्नुते

॥”

इति

वाभटे

शारीरस्थाने

षष्ठेऽध्याये

॥)

अथ

नववस्त्रपरीधानदिनम्

“ब्रह्मानुराधवसुतिष्यविशाखहस्त-

चित्रोत्तराग्निपवनादितिरेवतीषु

जन्मर्क्षजीवबुधशुक्रदिनोत्सवादौ

धार्य्यं

नवं

वसनमीश्वरदेवतुष्टौ

॥”

इति

ज्योतिस्तत्वम्

*

अपि

“सूर्य्ये

चाल्पधनं

ब्रणः

शशिदिने

क्लेशः

सदा

भूमिजे

वस्त्राणां

बहुता

बुधे

सुरगुरौ

विद्यागमः

सम्पदः

नानाभोगयुतः

प्रमोदशयनं

दिव्याङ्गना

भार्गवे

शौरे

स्युः

खलु

रोगशोककलहा

वस्त्रे

धृते

नूतने

॥”

इति

कर्म्मलोचनम्

*

अस्य

क्षारसंयोगनिषिद्धदिनानि

यथा,

“मन्दमङ्गलषष्ठीषु

द्वादश्यां

श्राद्धवासरे

वस्त्राणां

क्षारसंयोगो

दहत्यासप्तमं

कुलम्

॥”

इत्याह्निकाचारतत्त्वम्

तद्दानफलं

यथा,

“वासोदश्चन्द्रसालोक्त्यमश्विसालोक्यमश्वदः

॥”

इति

शुद्धितत्त्वम्

अपि

“द्विजानां

ये

तु

सततं

शुभवस्त्रप्रदा

नराः

वस्त्रगन्धयुतः

पन्थास्तेषां

सुजलशीतलः

॥”

इत्याद्ये

वह्निपुराणे

यमशर्म्मिलोपाख्याननामा-

ध्यायः

*

तेन

विष्णुपूजाविधिर्यथा,

“दुकूलपट्टकौषेयवाल्ककार्पासकादिभिः

वासोभिः

पूजयेद्विष्णुं

सुशुभैरात्मनः

प्रियैः

॥”

इति

तत्रैव

क्रियायोगनामाध्यायश्च

तद्ग्रहणविधिर्यथा

विष्णुधर्म्मोत्तरम्

“वस्त्रं

दशान्तमादद्यात्

परिधाय

तथा

पुनः

आरुह्योपानहौ

यानमारुह्यैव

पादुके

॥”

तस्याधिपतिर्यथा

तत्रैव

“बार्हस्पत्यं

स्मृतं

वासः

सौम्यानि

रजतानि

पक्षिणश्च

तथा

सर्व्वे

वायव्याः

परिकीर्त्तिताः

॥”

तत्प्रतिग्रहप्रायश्चित्तं

यथा

हारीतः

मणि-

वासोगवादीनां

प्रतिग्रहे

सावित्र्यष्टशतं

जपेत्

अष्टसहस्रं

अष्टोत्तरसहस्रम्

इति

शुद्धि-

तत्त्वम्

*

अपि

श्रीभगवानुबाच

“कार्पासं

काम्बलं

वाल्कं

कौषजं

वस्त्रमिष्यते

तत्

पूर्ब्बं

पूजयित्वैव

मन्त्रैर्देवाय

चोत्सृजेत्

निर्दशं

मलिनं

जीर्णं

छिन्नं

गात्रावलिङ्गितम्

परकीयं

वाखुदष्टं

सूचीव्रिद्धं

तथोषितम्

उप्तकेशं

विधौतञ्च

श्लेष्ममूत्रादिदूषितम्

प्रदाने

देवताभ्यश्च

दैवे

पैत्र्ये

कर्म्मणि

वर्ज्जयेत्

शापयोगेन

यज्ञादावुपयोजने

॥”

शापयोगेन

इत्यत्र

स्वोपयोगेन

इति

क्वचित्

पुस्तके

पाठः

“उत्तरीयोत्तरासङ्गौ

निचोलो

मोदचेलकः

प्ररिधानञ्च

पञ्चैतान्यस्यूतानि

प्रयोजयेत्

शाणवस्त्रं

नीशारञ्च

तथेवातपवारणम्

॥”

क्वचित्

पुस्तके

शाणवस्त्रमित्यत्र

मणिवस्त्रमिति

पाठः

“चण्डातकं

तथा

दूष्यं

पञ्च

स्यूतान्यदुष्टये

पताकाध्वजदण्डादौ

स्यूतं

वस्त्रं

प्रयोजयेत्

अन्यत्रावरणादौ

तद्विना

शस्ततोऽपि

रक्तं

कौषेयवस्त्रञ्च

महादेव्यै

प्रशस्यते

गीतं

तथैव

कौषेयं

वासुदेवाय

चोत्सृजेत्

रक्तन्तु

कम्बलं

दद्यात्

शिवाय

परमात्मने

विचित्रं

सर्व्वदेवेभ्यो

देवीभ्योऽशुं

निवेदयेत्

कार्पासं

सर्व्वतोभद्रं

दद्यात्

सर्व्वेभ्य

एव

तु

नैकान्तरक्तं

दद्यात्तु

वासुदेवाय

चेलकम्

तथा

नैकान्तरक्तन्तु

शिवाय

विनिवेदयेत्

नीलीरक्तन्तु

यद्वस्त्रं

तत्

सर्व्वत्र

विवर्ज्जितम्

दैवे

पैत्रे

स्वोपयोगे

वर्ज्जयेत्तद्विचक्षणः

नीलीरक्तं

प्रमादात्तु

यो

दद्याद्विष्णवे

बुधः

निष्फला

तस्य

तत्पूजा

तदा

भवति

भैरव

विचित्रे

वाससि

पुनर्लग्नं

नीलीविरञ्जितम्

वस्त्र्ं

दद्यान्महादेव्यै

नान्यस्मै

तु

कदाचन

द्विपदां

ब्राह्मणो

यद्वत्

देवानां

वासवो

यथा

तथा

भूषणवर्गेषु

वस्त्रमुत्तममुच्यते

वस्त्रेण

त्रायते

लज्जां

वस्त्रेण

त्रायते

त्वघम्

वस्त्रात्

स्यात्

सर्व्वतः

सिद्धिश्चतुर्व्वर्गप्रदञ्च

तत्

॥”

इति

कालिकापुराणे

६८

अध्यायः

राज्ञा

सदा

वस्त्राच्छादितशरीरं

कर्त्तव्यम्

यथा,

“सर्व्वदा

मङ्गलं

रत्नं

धारयेत्

सह

दूर्व्वया

अवस्त्राच्छादितं

गात्रं

विप्रेभ्यः

प्रदर्शयेत्

॥”

इति

तत्रैव

८९

अध्यायः

नीलवस्त्रं

परिधाय

विष्णुपूजननिषेधो

यथा,

वराह

उवाच

“भूषितो

नीलवस्त्रेण

यो

हि

मामुपसर्पति

वर्षाणाञ्च

शतं

पञ्च

कृमिर्भूत्वा

तिष्ठति

तस्य

वक्ष्यामि

सुश्रोणि

अपराधविशोधनम्

प्रायश्चित्तं

विशालाक्षि

येन

मुच्येत

किल्विषात्

व्रतं

चान्द्रायणं

कृत्वा

विधिदृष्टेन

कर्म्मणा

मुच्यते

किल्विषात्

भूमे

एवमेतन्न

संशयः

॥”

इति

वाराहे

नीलवस्त्रपरीधानप्रायश्चित्त-

नामाध्यायः

*

विष्णुपूजने

रक्तवस्त्रपरी-

धाननिषेघो

यथा,

वराह

उवाच

“रक्तवस्त्रेण

संयुक्तो

यो

हि

मामुपसर्पति

तस्यापि

शृणु

सुश्रोणि

कर्म्म

संसारमोक्षणम्

रजस्वलासु

नारीषु

रजो

यत्तत्

प्रवर्त्तते

तेनासौ

रजसा

स्पृष्टो

कर्म्मदोषेण

जानतः

वर्षाणि

दशपञ्चैव

वसते

तत्र

निश्चयः

रजो

भूत्वा

महाभागे

रक्तवस्त्रपरायणः

प्रायश्चित्तं

प्रवक्ष्यामि

तस्य

कायविशोधनम्

येन

शुध्यन्ति

वै

भूमे

पुरुषाः

शास्त्रवर्ज्जिताः

एकाहारं

ततः

कृत्वा

दिनानि

दश

सप्त

वायुभक्षो

दिनत्रीणि

दिनमेकं

जलाशनः

एवं

मुच्यते

भूमे

मम

विप्रियकारकः

प्रायश्चित्तं

ततः

कृत्वा

ममासौ

रोचते

सह

एतत्ते

कथितं

भूमे

रक्तवस्त्रविभूषितम्

प्रायश्चित्तं

महाभागे

सर्व्व

संसारमोक्षणम्

॥”

इति

तत्रैव

रक्तवस्त्रपरीधानप्रायश्चित्तम्

परिधृतकृष्णवस्त्रस्य

विष्णूपासननिषेधो

यथा,

“यः

पुनः

कृष्णवस्त्रेण

मम

कर्म्मपरायणः

देवि

कर्म्माणि

कुर्व्वीत

तस्य

वै

पतनं

शृणु

घुणा

वै

पञ्चवर्षाणि

काष्ठभक्षश्च

जायते

मशकस्त्रीणि

वर्षाणि

कच्छस्त्रीणि

पञ्च

गच्छति

संसारं

मम

कर्म्मपरायणः

पारावतश्च

जायेत

नववर्षाणि

पञ्च

जातो

ममापराधेन

सितः

पारावतो

भुवि

तिष्ठते

मम

पार्श्वेषु

यत्रैवाहं

प्रतिष्ठितः

प्रायश्चित्तं

प्रवक्ष्यामि

तस्य

संसारमोक्षणम्

येनासौ

लभते

सिद्धिं

कृष्णवस्त्रापराधतः

सप्ताहं

यावकं

भुक्त्वा

त्रिरात्रं

शक्तुपिण्डिकाम्

त्रीणि

पिण्डान्

त्रिरात्रन्तु

एवं

मुच्येत

किल्वि-

षात्

एतेन

विधानेन

देवि

कर्म्माणि

कारयेत्

शुचिर्भागवतो

भूत्वा

मम

मार्गानुसारकः

गच्छति

संसारं

मम

लोकाय

गच्छति

॥”

इति

तत्रैव

कृष्णवस्त्रपरीधानप्रायश्चित्तम्

परिधृताधौतवस्त्रस्य

विष्णुकर्म्मकरणनिषेधो

यथा,

वराह

उवाच

“वाससा

धौतेन

यो

मे

कर्म्माणि

कारयेत्

शुचिर्भागवतो

भूत्वा

मम

मार्गानुसारकः

तस्य

दोषं

प्रवक्ष्यामि

अपराधं

वसुन्धरे

पतन्ति

येन

संसारं

वाससोच्छिष्टकारिणः

देवि

भूत्वा

गजोन्मत्तस्तिष्ठत्येकं

नरो

भुवि

उष्ट्रश्चैकं

भवेज्जन्म

जन्म

चैकं

खरस्तथा

गोमायुरेकजन्मा

वै

जन्म

चैकं

हयस्तथा

सारङ्गश्चैकजन्मा

वै

मृगो

भवति

चैकतः

सप्तजन्मान्तरं

पश्चात्ततो

भवति

मानुषः

मद्भक्तश्च

गुणज्ञश्च

मम

कर्म्मपरायणः

निरापराधो

दक्षश्च

अहङ्कारविवर्ज्जितः

धरण्युवाच

शुतमेतत्

प्रयत्नेन

यत्त्वया

समुदाहृतम्

संसारं

वाससोच्छिष्टं

येन

गच्छन्ति

मानवाः

प्रायश्चित्तञ्च

मे

ब्रूहि

सर्व्वकर्म्मसुखावहम्

किल्विषात्

येन

मुञ्चन्ति

तव

कर्म्मपरायणः

वाराह

उवाच

शृणु

तत्त्वेन

मे

देवि

कथ्यमानं

मयानघे

प्रायश्चित्तं

प्रवक्ष्यामि

मम

भक्तिपरायणः

यावकेन

दिनं

त्रीणि

पिण्याकेन

पुनस्त्रयः

कणभक्षो

दिनत्रीणि

पायसेन

दिनत्रयम्

एवं

कृत्वा

महाभागे

वाससोच्छिष्टकारिणः

अपराधं

विद्येत

संसारञ्च

गच्छति

॥”

इति

तत्रैव

अधौतवासःपरिधानप्रायश्चित्त-

नामाध्यायः

*

अथ

परिहितपरकीयवस्त्रस्य

विष्णुपूजादिकरणे

प्रायश्चित्तम्

वाराह

उवाच

“यः

पारक्येण

वस्त्रेण

नावधूतेन

माधवि

प्रायश्चित्ती

पुमान्मूर्खो

मम

कर्म्मपरायणः

करोति

मम

कर्म्माणि

स्पृष्ट्वा

ते

मां

तमःस्थितः

मृगो

वै

जायते

देवि

वर्षाणि

त्रीणि

सप्त

हीनपादेन

जायेत

चैकजन्म

वसुन्धरे

मूर्खश्च

क्रोधनश्चैव

मद्भक्तश्चैव

जायते

तस्य

वक्ष्यामि

सुश्रोणि

प्रायश्चित्तं

महौजसम्

येन

गच्छति

संसारं

मम

भक्तो

व्यवस्थितः

अष्टभक्तं

ततः

कृत्वा

मम

कर्म्मपरायणः

माघस्यैव

तु

मासस्य

शुक्लपक्षस्य

द्बादशी

तिष्ठेज्जलाशये

तत्र

क्षान्तो

दान्तो

जितेन्द्रियः

अनन्यमानसो

भूत्वा

मम

चिन्तापरायणः

प्रभातायान्तु

शर्व्वर्य्यां

उदिते

दिवाकरे

पञ्चगव्यं

ततः

पीत्वा

शीघ्रं

मुच्येत

किल्विषात्

एतेन

विधानेन

प्रायश्चित्तं

समाचरेत्

सर्व्वपापविनिर्मुक्तो

मम

लोकाय

गच्छति

॥”

इति

वाराहे

परकीयवस्त्रपरीधानप्रायश्चित्त-

नामाध्यायः

*

काञ्चननिर्म्मितवस्त्रप्रमाणं

यथा,

“यावत्

काञ्चनवस्त्राणां

वाहिका

गोपकन्यकाः

काश्चित्तत्राययुः

शीघ्रं

यत्र

चन्द्रावली

मुदा

॥”

इति

ब्रह्मवैवर्त्ते

श्रीकृष्णजन्मखण्डे

२८

अध्यायः

“आसनं

वसनं

शय्या

जायापत्यं

कमण्डलुः

आत्मनः

शुचिरेतानि

परेषां

कदाचन

॥”

ईषद्धौतादिवस्त्रस्य

पश्चिमाग्रादिप्रसारित-

वस्त्रस्य

अधौतत्वं

यथा,

“ईषद्धौतं

स्त्रिया

धौतं

यद्धौतं

रजकेन

तु

अधौतं

तद्विजानीयाद्दशा

दक्षिणपश्चिमे

॥”

इति

कर्म्मलोचनम्

*

सत्यतपाः

“प्रागग्रमुदगग्रं

वा

धौतं

वस्त्रं

प्रसारयेत्

पश्चिमाग्रं

दक्षिणाग्रं

पुनः

प्रक्षालनात्

शुचि

॥”

अत्राग्रं

दशा

वृक्षवत्

*

प्रचेताः

“स्वयं

धौतेन

कर्त्तव्या

क्रिया

धर्म्म्या

विपश्चिता

राजकधौतेन

नाधौतेन

भवेत्

क्वचित्

पुत्त्रमित्रकलत्रेण

स्वजातिबान्धवेन

दासवर्गेण

यद्धौतं

तत्

पवित्रमिति

स्थितिः

॥”

स्नानोत्तरं

उष्णीषवस्त्रस्य

धार्य्यत्वं

यथा

उष्णीषधारणं

शिरोजलापनयनाय

तेन

तद-

नन्तरं

धार्य्यम्

तथा

महाभारतम्

“आप्लुतः

साधिवासेन

जलेन

सुगन्धिना

राजहंसनिभं

प्राप्य

उष्णीषं

शिथिलार्पितम्

जलक्षयनिमित्तं

वै

वेष्टयामास

मूर्द्धनि

॥”

शिथिलार्पितं

अगाढबद्धम्

*

निषिद्ध-

वस्त्राणि

यथा

भारते

“न

स्यूतेन

दग्धेन

पारक्येण

विशेषतः

मूषिकोत्कीर्णजीर्णेन

कर्म्म

कुर्य्याद्विचक्षणः

॥”

नारसिंहे

“न

रक्तमुल्वणं

वासो

नीलञ्च

प्रशस्यते

मलाक्तञ्च

दशाहीनं

वर्ज्जयेदम्बरं

बुधः

॥”

उल्वणं

उत्कटरक्तविशेषम्

आचाररत्ने

उशनाः

“दशाहीनेन

वस्त्रेण

कुर्य्यात्

कर्म्माण्यभावतः

।”

विष्णुधर्म्मोत्तरे

“वस्त्रं

नान्यधृतं

धार्य्यं

रक्तं

मलिनं

तथा

जीर्णं

वापदशञ्चैव

श्वेतं

धार्य्यं

प्रयत्नतः

उपानहं

नान्यधृतं

ब्रह्मसूत्रञ्च

धारयेत्

जीर्णमलवद्वासो

भवेच्च

विभवे

सति

॥”

योगियाज्ञवल्क्यः

“स्नात्वैवं

वाससी

धौते

अक्लिन्ने

परिधाय

प्रक्षाल्योरूमृदद्भिश्च

हस्तौ

प्रक्षालयेत्ततः

अभावे

धौतवस्त्राणां

शाणक्षौमाविकानि

कुतपो

योगपट्टं

वा

द्बिर्व्वासा

येन

वा

भवेत्

अधौतेन

वस्त्रेण

नित्यनैमित्तिकीं

क्रियाम्

कुर्व्वन्

फलं

चाप्नोति

दत्तं

भवति

निष्फलम्

॥”

कुतपो

नेपालकम्बलः

*

तर्पणात्

पूर्ब्बं

स्नानवस्त्रनिष्पीडननिषेधो

यथा,

“निष्पीडयति

यः

पूर्ब्बं

स्नानवस्त्रन्तु

तर्पणात्

निराशास्तस्य

गच्छन्ति

देवाः

पितृगणैः

सह

॥”

यावालिः

“स्नानं

कृत्वार्द्रवासास्तु

विण्मूत्रं

कुरुते

यदि

प्राणायामत्रयं

कृत्वा

पुनः

स्नानेन

शुद्ध्यति

*

नार्द्रमेकञ्च

वसनं

परिदध्यात्

कथञ्चन

॥”

हारीतः

आर्द्रञ्च

सप्तवातहतमपि

शुद्ध-

मिति

*

मदनपारिजाते

पारस्करः

एकञ्चेद्वासो

भवति

तस्योत्तरार्द्धेन

प्रच्छादय-

तीति

इत्याह्निकतत्त्वम्

*

संक्रान्त्यादौ

वस्त्रनिष्पीडननिषेधो

यथा

षट्त्रिंशन्मत-

निगमौ

“संक्रान्त्यां

पञ्चदश्याञ्च

द्वादश्यां

श्राद्धवासरे

वस्त्रं

पीडतेत्तत्र

क्षारेण

योजयेत्

॥”

इति

तिथ्यादितत्त्वम्

Vachaspatyam

वस्त्र

न०

वस—ष्ट्रन्

परिधानाद्युपयुक्ते

कार्पासादौ

वसने

वस्त्रधारणगुणाः

यथा

“स्नातस्यानन्तरं

सम्यग्वस्त्रेण

तनुमार्जनम्

कान्तिप्रदं

शरीरस्य

कण्डूयादोषनाश-

नम्

कौषेयं

चित्रवस्त्रञ्च

रक्तवस्त्रं

तथैव

वात-

श्लेष्महरं

तत्तु

शीतकाले

विघारयेत्

।”

कौषेयं

पट्टा-

म्बरं

तसरवस्त्रञ्च

“मेध्यं

सुशीतं

पित्तघ्नं

काषायं

वस्त्रमुच्यते

तद्धारयेदुष्णकाले

तच्चापि

लघु

शस्यते

।”

काषायं

(कोकटी)

इति

लोके

कषायरागरक्तं

वा

“शुक्लन्तु

शुभदं

वस्त्रं

शीतातपनिवारणम्ः

नचोष्णं

नच

वा

शीतं

तत्तु

वर्षासु

धारयेत्

यशस्यं

काम्य-

मायुष्यं

श्रीमदानन्दबर्द्धनम्

त्वच्यं

वशीकरं

रुच्यं

नवं

निर्मलमम्बरम्

।”

काम्यं

कामोद्दीपकम्

“कदापि

जनैः

सद्भिर्धार्य्यं

मलिनमम्बरम्

तत्तु

कण्डू

कृमिकरं

ग्लान्यलक्ष्मीकरं

परम्

।”

अलक्ष्मीरशोभा

दारिद्र्यं

वा

।”

भावप्र०

अस्य

परिधानविधिर्यथा

भृगुः

“विकच्छोऽनुत्तरीयश्च

नग्नश्चावस्त्र

एव

श्रौतं

स्मार्त्तं

तथा

कर्म

नग्न-

श्चिन्तयेदपि

विकच्छः

परीघानाद्

गलितकच्छः

तथा

“परीधानात्वहिः

कच्छा

निबद्धा

ह्यासुरी

भवेत्”

स्मृतिः

“वामे

पृष्ठे

तथा

नाभौ

कच्छत्रयमुदाहृतम्

एभिः

कच्छैः

परीधत्ते

यो

विप्रः

शुचिः

स्मृतः”

वौधायनः

“नाभौ

धृतञ्च

यद्वस्त्रमाच्छादयति

जानुनी

अन्तरीयं

प्रशस्तं

तदच्छिन्नमुभयोस्तयोः

।”

प्रचेताः

“दशा

नाभौ

प्रयोजयेत्”

स्मृतिः

“न

स्यात्

कर्मणि

कञ्चुकीति”

उत्तरीयधारणं

चोपवीतवत्

“यथा

यज्ञोपवीतञ्च

धार्य्यते

द्विजोत्तमैः

तथा

सन्धार्य्यते

यत्नादुत्तरा-

च्छादनं

शुभम्”

स्मृतेः

अत्र

यथा

द्विजोत्तमैः

सव्यापसव्यत्वादिना

उपवीतं

धार्य्यते

तथा

उत्तराच्छा-

दनमपि

द्विजोत्तमैरिति

प्रदर्शनमात्रम्

प्रागुक्तभृगु-

वचनेन

सर्वेषां

द्विवस्त्रताप्रतीतेः”

पारस्करः

“एकञ्चे-

द्वासो

भवति

तस्य

उत्तरार्द्धेण

प्रच्छादयतीति”

आ०

त०

रघु०

“वस्त्रपरीधाननक्षत्रादि

“ब्रह्मानुराधवसुतिष्यवि-

शाखहस्तचित्रोत्तराग्निपवनादितिरेवतीषु

जन्मर्क्षजीव

बुधशुक्रदिनोत्सवादौ

धार्य्यं

नवं

वसनमीश्वर

देवतुष्ट्यै

।”

ज्यो

त०

“सूर्य्ये

चाल्पधनं,

व्रणः

शशिदिने,

क्लेशः

सदा

भूमिजे,

वस्त्राणां

बहुता

वुधे,

सुरगुरौ

विद्यागमः

सम्पदः

नानाभोगयुतप्रमोद

शयनं

विद्याङ्गना

भार्गवे,

शौरौस्युः

खलु

रोगशोककलहा

वस्त्रे

धृते

नूतने”

कर्मलोचनम्

अस्य

क्षारसंयोग

निषिद्धदिनानि

यथा

“मन्दमङ्गलषष्ठीषु

द्वादश्यां

श्राद्ध-

वासरे

वस्त्राणां

क्षारसंयोगात्दहत्यासप्तमं

कुलम्

।”

आ०

त०

परकीयवस्त्रधारणनिषेधो

यथा

“आसनं

वसनं

शय्या

जाया-

पत्यं

कमण्डलुः

आत्मनः

शुचिरेतानि

परेषां

कदा-

चन”

ईषद्धौतादिवस्त्रस्य

पश्चिमाग्रादिप्रसारितवस्त्रस्य

अधौतत्वं

यथा,

“ईषद्धौतं

स्त्रिया

धौतं

यद्धौतं

रज-

कस्य

तु

अधौतं

तद्विजानीद्दशादक्षिणपश्चिमे

।”

कर्मलोचनम्

सत्यतपाः

“प्रागग्रमुदग्रं

वा

घौतं

वस्त्रं

प्रसारयेत्

पश्चिमाग्रं

दक्षिणाग्रं

पुनः

प्रक्षा-

लनात्

शुचि”

अत्राग्रं

दशा

वृक्षवत्

प्रचेताः

“स्वयं

धोतेन

कर्त्तव्या

क्रिया

धर्म्या

विपश्चिता

रजक-

घौतेन

नाधौतेन

भवेत्

क्वचित्

पुत्रमित्रकलत्रेण

स्वजातिबान्धवेन

दासवर्गेण

यद्धौतं

तत्

पवित्र-

मिति

स्थितिः”

स्नानोत्तरं

उष्णीषवस्त्रस्य

धार्य्यत्वं

यथा

उष्णीषधारणं

शिरोजलापनयनाय

तेन

म्नानानन्तरं

धार्य्यम्

तथा

महाभारतम्

“आप्लुत-

स्याधिवासेन

जलेन

सुगन्धिना

राजहंसनिभं

प्राप्य

उष्णीषं

शिथिलार्पितम्

जलक्षयनिमित्तं

वै

वेष्टया-

मास

मूर्द्धनि”

शिथिलार्पितम्

अगाढबद्वम्

निषिद्ध-

वस्त्राणि

यथा

भारते

“न

स्यूतेन

दग्धेन

पार-

क्येण

विशेषतः

मूषिकोत्कीर्णजीर्णेन

कर्म

कुर्य्याद्विच-

क्षणः

।”

नारसिंहे

“न

रक्तमुल्वर्ण

वासी

नीलञ्च

प्रशस्यते

मलाक्तञ्च

दशाहीनं

वर्जयेदम्बरं

बुधः

उल्वणम्

उत्कटरक्तविशेषम्

आचाररत्ने

उशना

“दशाहीनेन

वस्त्रेण

कुर्य्यात्

कर्माण्यभावतः”

विष्णु-

धर्मोत्तरे

“वस्त्रं

नान्यधृतं

धार्य्यं

रक्तं

मलिनं

तथा

जीर्णं

वाऽपदशञ्चैव

श्वेतं

धार्य्यं

प्रयत्नतः

उपानहं

नान्यधृतां

ब्रह्मसूत्रञ्च

धारयेत्

जीर्णमलव-

द्वासा

भवेच्च

विभवे

सति

।”

योगियाज्ञवल्क्यः

“म्नात्वैवं

वाससी

धौते

अक्लिन्ने

परिधाय

प्रला-

ल्योरू

मृदद्भिश्च

हस्तौ

प्रक्षालयेत्ततः

अभावे

धौत-

वस्त्राणां

शाणक्षौमाविकानि

कुतपो

योगपट्टं

वा

द्विर्वासा

येन

वा

भवेत्

अधौतेन

वस्त्रेण

नित्यनैमि-

त्तिकीं

क्रियाम्

कुर्वन्

फलं

चाप्नोति

दत्तं

भवति

निष्कलम्”

कुतपो

नेपालकम्बलः

तत्रापवादः

“राङ्गवे

पट्टसूत्रे

सूचीविद्धं

दुष्यति”

विधानपा०

“नीलीरक्तं

दुष्यति”

इति

मिता०

पाठः

तर्पणात्

पूर्वं

म्रानवस्त्र

निष्पीडने

निषेधो

यथा

“निष्पीडयति

यः

पूर्वं

स्नानवस्त्रन्तु

तर्पणात्

निराशास्तस्य

गच्छन्ति

देवाः

पितृगणैः

सह”

जावालिः

“म्नानं

कृत्वार्द्रवासास्तु

विण्मूत्रं

कुरुते

यदि

प्राणायामत्रयं

कृत्वा

पुनः

स्नानेन

शुध्यति

नार्द्रमेकञ्च

वसनं

परिदध्यात्

कथञ्चन”

हारोतः

“आर्द्रञ्च

सप्तवाताहतमपि

शुद्धमिति”

संक्रान्त्यादौ

वस्त्रनिष्पीडननिषेधो

यथा

षट्त्रिंशन्मत-

निगमौ

“संक्रान्त्यां

पञ्चदश्याञ्च

द्वादश्यां

श्राद्धवासरे

वस्त्रं

पीडयेत्तत्र

नच

क्षारेण

योजयेत्”

ति०

त०

Grassman Germany

व॑स्त्र

vástra,

n.,

Gewand,

Kleid

[von

2.

vas].

Vgl.

ádhi-vastra

und

die

Adjektiven

pīvasá,

péśana,

bhadrá,

rabhasá,

suvasaná.

-eṇa

140,1.

-āṇi

26,1;

152,1;

273,2;

720,6;

827,6.

134,4;

383,15;

401,

6;

488,23;

621,17

(gavyā́);

808,1;

809,2.

50;

932,1.

-ais

205,3.

Burnouf French

वस्त्र

वस्त्र

n.

(sfx.

त्र)

vêtement;

étoffe;

enveloppe,

en

gén.

Lat.

vestis;

gr.

;

goth.

vasti;

etc.

वस्त्रकूट्टिम

n.

parasol.

वस्त्रगृह

n.

tente.

वस्त्रग्रन्थि

m.

ceinture

sont

retenus

les

vêtements

inférieurs.

वस्त्रपुत्रिका

f.

poupée

d'étoffe.

वस्त्रयोनि

f.

la

matière

dont

une

étoffe

est

faite.

वस्त्रभेदक

m.

(भिद्)

tailleur

d'habits.

वस्त्रभेदिन्

m,

mms.

Stchoupak French

वस्त्र-

nt.

vêtement,

étoffe;

-क-

id.;

-वन्त्-

a.

qui

a

des

vêtements,

bien

habillé,

-इन्-

id.

(ord.

ifc.).

°क्नोपम्-

abs.

en

sorte

que

les

vêtements

soient

trempés.

°द-

ag.

qui

donne

des

vêtements.

°धाविन्-

ag.

laveur

de

vêtements.

°प-

m.

pl.

n.

d'un

peuple.

°पूत-

a.

v.

filtré

à

travers

une

étoffe.

°पेटा-

f.

panier

à

vêtements.

°युगल-

nt.

°युग्म-

m.

une

paire

de

vêtements

,

les

2

pièces

qui

composent

un

vêtement

.

°वेष्टित-

a.

v.

vêtu,

bien

habillé.

वस्त्राञ्चल-

m.

bord

ou

pan

d'un

vêtement,

d'une

étoffe;

वस्त्रान्त-

id.

वस्त्रान्तर-

nt.

vêtement

de

dessus.

वस्त्रापहारक-

ag.

voleur

de

vêtements.

वस्त्रार्ध-प्रावृत-

a.

v.

vêtu

de

la

moitié

d'un

vêtement.

वस्त्रावलर्त-

nt.

partie

d'un

vêtement.

वस्त्रोत्कर्षण-

nt.

fait

de

retirer

un

vêtement

.