Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

वात

vAta

Shabda Sagara

वात

r.

10th

cl.

(

वातयति-ते

)

1.

To

go.

2.

To

serve.

3.

To

be

happy.

4.

To

give

pleasure

in

travelling.

5.

To

blow

gently,

to

fan

or

ventilate.

वात

Masculine.

(

-तः

)

1.

Air,

wind.

2.

Rheumatism,

gout,

inflammation

of

the

joints.

3.

Air,

wind,

as

one

of

the

three

humours

of

the

body.

4.

The

deity

that

presides

over

wind.

Feminine.

(

-ता

)

Adj.

1.

Blown.

2.

Wished

for,

solicited.

Etymology

वा

to

go,

Unādi

Affix.

तन्.

Capeller Eng

वा॑त

masculine

wind,

air

the

god

of

the

wind.

Yates

वात

(

)

वातयति

10.

a.

To

go

serve

to

be

or

make

happy

to

fan.

वात

(

तः

)

1.

Masculine.

Air,

wind

rheu-

matism,

gout.

Wilson

वात

r.

1st

cl.

(

वातयति

)

1

To

go.

2

To

serve.

3

To

be

happy.

4

To

give

pleasure

in

travelling.

5

To

blow

gently,

to

fan

or

ventilate.

वात

Masculine.

(

-तः

)

1

Air,

wind.

2

Rheumatism,

gout,

inflammation

of

the

joints.

2

Air,

wind,

as

one

of

the

humours

of

the

body.

Etymology

वा

to

go,

Uṇādi

Affix.

तन्.

Apte

(

नम्

)

a

window,

an

air-hole

कटाक्षैर्नारीणां

कुवलयितवातायनमिव

Mâlatîmâdhava (Bombay).

2.11

Kumârasambhava (Bombay).

7.59

Raghuvamsa (Bombay).

6.24

13.

21.

a

porch,

portico.

a

pavilion.

-अयुः

an

antelope.

अरिः

the

castor-oil

tree.

Name.

of

several

plants:

शतमूली,

शेफालिका,

यवानी,

भार्गी,

स्नुही,

विडंग,

शूरण,

जतुका

Et cætera.

-अश्वः

a

very

fleet

or

swift

horse.

-अष्ठीला

a

hard

globular

swelling

in

the

lower

belly.

-आख्यम्

a

house

with

two

halls

(

one

looking

south

and

the

other

east

).

आत्मजः

Name.

of

Hanumat

वातात्मजं

वानर-

यूथमुख्यं

श्रीरामदूतं

शरणं

प्रपद्ये

Rāma-rakṣā

33.

Name.

of

Bhīmasena.

आप्यम्

fermentation.

Soma.

water.

-आमोदा

musk.

-आलिः,

-ली

Feminine.

a

whirl-wind

एतेन

वातालीपुञ्जितेन

शुष्कपर्णपुटेन

प्रच्छादयामि

Mṛichchhakaṭika

8.

-आहत

Adjective.

shaken

by

the

wind.

affected

by

gout.

-आहतिः

Feminine.

a

violent

gust

of

wind.

-आहार

Adjective.

one

who

feeds

only

on

air.

-उपसृष्ट

Adjective.

rheumatic,

gouty.

-ऋद्धिः

Feminine.

excess

of

wind.

a

mace,

a

club,

stick

tipped

with

iron.

-कण्टकः

a

particular

pain

in

the

ankle.

-कर्मन्

Neuter.

breaking

wind.

-कुण्डलिका

scanty

and

painful

flow

of

urine.

-कुम्भः

the

part

of

an

elephant's

forehead

below

the

frontal

sinuses.

केतुः

dust.

cloud.

केलिः

amorous

discourse,

the

low

whispering

of

lovers.

the

marks

of

finger-nails

on

the

person

of

a

lover.-कोपन

Adjective.

exciting

wind

(

in

the

body

).

-क्षोभः

disturbance

of

wind

in

the

body.

-गामिन्

Masculine.

a

bird.

गुल्मः

a

high

wind,

strong

gale.

rheumatism.

-घ्नी

Name.

of

some

plants

(

Marâṭhî.

सालवण,

आस्कंध

).

-चक्रम्

the

circular

markings

of

a

compass.

-चटकः

the

तित्तिर

bird.

-जम्

a

kind

of

colic.

-ज्वरः

fever

arising

from

vitiated

wind.

-तूलम्

cottony

seeds

floating

in

the

air.-थुडा

(

also

वातखुडा,

वातहुडा

)

a

high

wind.

acute

gout.

a

kind

of

smallpox.

a

lovely

woman.

ध्वजः

a

cloud.

dust.

-पटः

a

sail.

-पण्डः

a

kind

of

impotent

man.

-पातः

a

gust

of

wind.

-पित्तम्

a

form

of

gout.

पुत्रः

a

cheat.

Name.

of

Bhīma

or

Hanumat.-पोथः,

-पोथकः

the

tree

called

पलाश.

-प्रकोपः

excess

of

wind.

-प्रमी

Masculine.

,

Feminine.

a

swift

antelope.

-प्रमेहः

a

kind

of

urinary

disease.

-प्रवाहिका

a

kind

of

अतिसार

disease-फुल्लान्त्रम्

flatulence

in

the

bowels

(

caused

by

indigestion

).

-मण्डली

a

whirl-wind

रजसा

सहसावर्तं

वितेने

वातमण्डली

Śiva

B.11.42.

-मार्गः

the

sky.

-मृगः

a

swift

antelope.

-रक्तम्,

-शोणितम्

acute

gout

कृत्स्नं

रक्तं

विदहत्याशु

तच्च,

दुष्टं

स्रस्तं

पादयोश्चीयते

तु

तत्संपृक्तं

वायुना

दूषितेन

तत्प्राबल्यादुच्यते

वातरक्तम्

॥.

-रङ्गः

the

fig-tree.

-रथः

a

cloud.

रूषः

a

storm,

violent

wind,

tempest.

the

rainbow.

a

bribe.

रेचकः

a

gust

of

wind.

a

braggart.

रोगः,

व्याधिः

gout

or

rheumatism.

(

वातव्याधिः

)

Name.

of

an

ancient

authority

on

अर्थशास्त्र

referred

to

by

Kauṭilya.

-वस्तिः

Feminine.

suppression

of

urine.

-वृद्धिः

Feminine.

swelled

testicle.

-वैरिन्

m

the

castor-oil

tree.

-शीर्षम्

the

lower

belly.

-शूलम्

colic

with

flatulence.

-संचारः

hiccough.

-सह

Adjective.

gouty.

-सारथिः

fire.

-स्कन्धः

the

quarter

from

which

the

wind

blows.

Monier Williams Cologne

1.

वात

Masculine, Feminine, Neuter

(

for

2.

See

page.

939,

col.

3

)

blown

et cetera.

वा॑त

masculine gender.

wind

or

the

wind-god

(

plural number.

also

‘the

Maruts’,

confer, compare.

वायु

),

ṛg-veda

et cetera.

et cetera.

wind,

air,

hitopadeśa

wind

emitted

from

the

body,

mahābhārata

iv,

117

wind

or

air

as

one

of

the

humours

of

the

body

(

also

called

वायु,

मारुत,

पवन,

अनिल,

समीरण

),

kathāsaritsāgara

suśruta

et cetera.

morbid

affection

of

the

windy

humour,

flatulence,

gout,

rheumatism

et cetera.

,

varāha-mihira 's bṛhat-saṃhitā

Śṛṅgār.

nalopākhyāna

of

a

people

(

See

वात-पति

and

वाताधिप

)

of

a

Rākṣasa,

viṣṇu-purāṇa

of

a

son

of

Śūra,

ib.

वात

1a

et cetera.

See

page.

934,

col.

2

et cetera.

2.

वात

Masculine, Feminine, Neuter

(

from.

वन्

)

equal, equivalent to, the same as, explained by.

वनित,

solicited,

wished

for,

desired

(

confer, compare.

विवस्वद्-व्°

)

attacked,

assailed,

injured,

hurt

(

confer, compare.

3.

अ-व्°

and

निवात

).

3.

वात

Masculine, Feminine, Neuter

(

for

1.

and

2.

See

pp.

934,

939

)

dried

up

(

See

1.

अ-वात॑

).

Macdonell

वात

vā́-ta

[

pp.

1.

vā,

blow:

with

change

of

accent

cp.

márta

],

Masculine.

wind

god

of

wind

(

Plural

the

Maruts

)

air,

wind

as

one

of

the

humours

of

the

body

disorder

caused

by

wind.

वात

vā-ta,

pp.

of

3.

&

of

2.

(

).

Benfey

वात,

i.

e.

वान्त्,

ptcple.

pres.

of

वा

+

अ,

Masculine.

1.

Air,

wind,

Vikr.

d.

25

breeze,

67,

3.

2.

Rheumatism,

gout,

Śṛṅgārat.

14.

Compound

अ-,

(

Masculine.

or

Neuter.

),

absence

of

wind,

quiet,

Lass.

97,

11

=

Rigv.

vi.

64,

4.

अनु-,

Masculine.

the

windward

side

ºते,

loc.

to

the

windward,

Man.

3,

203.

निर्वात,

i.

e.

निस्-,

I.

Adjective.

1.

not

windy,

calm.

2.

ṣeltered

from

the

wind,

Hit.

80,

20.

II.

Masculine.

absence

of

wind,

Pañc.

iii.

d.

54.

पुरोवात,

i.

e.

पुरस्-,

Masculine.

east

wind,

Vikr.

d.

81.

पूति-,

Masculine.

a

fart,

Bhāg.

P.

5,

5,

30.

प्रति-,

see

s.

v.

-Cf.

Lat.

ventus

Goth.

vinds

A.S.

wind

O.H.G.

wetar

A.S.

weder

(

cf.

वातर

)

Hindi

(

पु

)

हवा

Apte Hindi

वात

भू*

क*

कृ*

-

वा

+

क्त

बही

हुई

वात

भू*

क*

कृ*

-

-

"इच्छित

या

अभीष्ट,

प्रर्थित"

वातः

पुंलिङ्गम्

-

-

"हवा,

वायु"

वातः

पुंलिङ्गम्

-

-

"वायु

का

देवता,

वायु

की

अधिष्ठात्री

देवता"

वातः

पुंलिङ्गम्

-

-

शरीर

के

तीन

दोषों

में

से

एक

वातः

पुंलिङ्गम्

-

-

"गठिया,

सन्धिवात"

वात

वि*

-

वा+क्त

हवा

से

उड़ाया

हुआ

वात

वि*

-

वा+क्त

"इच्छित,

अभिलाषित"

वातः

पुंलिङ्गम्

-

वा+क्त

वायु

वातः

पुंलिङ्गम्

-

वा+क्त

वायु

की

अधिष्ठात्री

देवता

वातः

पुंलिङ्गम्

-

वा+क्त

शरीर

के

तीन

दोषों

में

से

एक

वातः

पुंलिङ्गम्

-

वा+क्त

गठिया

वातः

पुंलिङ्गम्

-

वा+क्त

जोड़ों

की

सूजन

वातः

पुंलिङ्गम्

-

वा+क्त

"वायु

सरना,

शरीर

से

वायु

का

निकलना"

L R Vaidya

vAta

{%

(

I

)

a.

(

f.

ता

)

%}

1.

Blown

2.

wished

for,

solicited.

vAta

{%

(

II

)

m.

%}

1.

Air,

wind,

R.i.38,

Megh.i.31

2.

the

deity

that

presides

over

wind

3.

wind

considered

as

one

of

the

three

humours

of

the

body

4.

gout,

rheumatism.

Bhutasankhya

५,

अक्ष,

अनिल,

अनुत्तर,

अर्थ,

असु,

आशुग,

इन्द्रिय,

इषु,

कङ्कपत्री,

करणीय,

कलङ्क,

कामगुण,

कामदेव,

खग,

तत्त्व,

तन्मात्र,

धी,

नाराच,

नालीक,

पक्षि,

पञ्च,

पतङ्ग,

पत्रिन्,

पर्व,

पवन,

पाण्डव,

पुत्र,

पृषत्क,

प्राण,

बाण,

भाव,

भूत,

भेदक,

मरुत्,

महाभूत,

महाव्रत,

मार्गण,

रत्न,

लेय,

लेयक,

वध,

वर्ष्मन्,

वात,

वायु,

विशिख,

विषय,

व्रत,

शर,

शरीर,

शस्त्र,

शिलीमुख,

शूक,

श्वसन,

समिति,

सायक,

स्मरबाण,

स्मरेषु

७,

अग,

अचल,

अद्रि,

अनिल,

अश्व,

ऋषि,

कलत्र,

कुलाचल,

क्षितिभृत्

क्ष्माधर,

क्ष्माभूत्,

गन्धन्वह,

गन्धवह,

गिरि,

घोटा,

छन्द,

छन्दस्,

तत्त्व,

तापस,

तुरग,

तुरङ्ग,

दिविचर,

द्वीप,

धरणिधर,

धराधर,

धरित्रीधर,

धातु,

धी,

नग,

पन्नग,

पर्वत,

पवन,

भय,

भूधर,

भूध,

भूभृत्,

मरुत्,

महीधर,

महीघ्र,

मातृका,

मारुत,

मुनि,

यति,

लोक,

वक्री,

वाजि,

वात,

वायु,

वार,

वासर,

व्यसन,

शिला,

शिलोच्चय,

शैल,

सप्त,

समीर,

समीरण,

स्थिर,

स्वर,

हय

Bopp (Latin)

वात

v.

r.

वा.

Edgerton Buddhist Hybrid

vāta,

nt.

(

otherwise

m.

),

wind:

vātāni

Mv

〔i.7.8〕

(

prose

).

Lanman

vā́ta,

m.

—1.

wind

air

—2.

Vāta,

god

of

the

wind.

[

√1vā,

‘blow’:

acct,

1176c:

cf.

Icelandic

Ōð-inn,

AS.

Wōd-en,

Old

High

Ger.

Wuot-an,

names

of

the

highest

Germanic

god,

Odin:

the

name

still

lives

in

the

Eng.

Wednes-day,

AS.

Wōdn-es

dæg:

some

connect

Wōden

w.

√vat,

‘inspire,

excite.’

]

Kridanta Forms

वा

(

वा॒

गतिगन्धनयोः

-

अदादिः

-

अनिट्

)

ल्युट् →

वानम्

अनीयर् →

वानीयः

-

वानीया

ण्वुल् →

वायकः

-

वायिका

तुमुँन् →

वातुम्

तव्य →

वातव्यः

-

वातव्या

तृच् →

वाता

-

वात्री

क्त्वा →

वात्वा

ल्यप् →

प्रवाय

क्तवतुँ →

वातवान्

-

वातवती

क्त →

वातः

-

वाता

शतृँ →

वान्

-

वान्ती

/

वाती

वात

(

वा꣡त꣡

सुखसेवनयोः

-

चुरादिः

-

सेट्

)

ल्युट् →

वातनम्

अनीयर् →

वातनीयः

-

वातनीया

ण्वुल् →

वातकः

-

वातिका

तुमुँन् →

वातयितुम्

तव्य →

वातयितव्यः

-

वातयितव्या

तृच् →

वातयिता

-

वातयित्री

क्त्वा →

वातयित्वा

ल्यप् →

प्रवात्य

क्तवतुँ →

वातितवान्

-

वातितवती

क्त →

वातितः

-

वातिता

शतृँ →

वातयन्

-

वातयन्ती

शानच् →

वातयमानः

-

वातयमाना

Dhatu Pata (Krishnacharya)

धातुः →

वात्

मूलधातुः →

वात

धात्वर्थः →

सुख-सेवनयोः

(

प्रीतिसेवनयोरित्येके

)

गणः →

चुरादिः

कर्मकत्वं →

सकर्मकः

इट्त्वं →

सेट्

उपग्रहः →

उभयपदी

रूपम् →

वातयति-ते

अनुबन्धादिविशेषः →

अदन्तः

Dhatu Pradipa

वात

सुख,

सेवनयोः

-

वातयति

अववातत्

327

Mahabharata

Vāta^1

=

Vāyu,

q.v.--Do.^2

=

Śiva

(

1000

names^2

).

Purana

वात

/

VĀTA.

One

of

the

saptarṣis

(

seven

hermits

)

of

the

manvantara

(

Age

of

the

manu

)

of

manu

svārociṣa.

In

this

age

of

the

manu

the

Devendra

was

vipaścit.

The

saptarṣis

of

that

Age

of

the

manu

were

Ūrja,

Stamba,

prāṇa,

vāta,

vṛṣabha,

Niraya

and

Parīvān.

(

viṣṇu

purāṇa,

aṁśa

3,

Chapter

1

).

Vedic Reference

Vāta

is

the

regular

word

for

‘wind’

in

the

Rigveda^1

and

later.^2

Five

winds

are

mentioned.^3

In

one

passage^4

Zimmer^5

sees

a

reference

to

the

north-east

monsoon.

Cf.

Salilavāta.

1

)

i.

28,

6

ii.

1,

6

38,

3

iii.

14,

3,

etc.

2

)

Av.

iv.

5,

2

v.

5,

7

xii.

1,

51,

etc.

3

)

Taittirīya

Saṃhitā,

i.

6

1,

2

Kāṭhaka

Saṃhitā,

xxxii.

6.

4

)

Rv.

v.

53,

8.

5

)

Altindisches

Leben,

45,

who

compares

also

Rv.

x.

137,

2,

which

refers

to

two

winds.

Amarakosha

वात

पुं।

वायुः

समानार्थकाः

श्वसन,

स्पर्शन,

वायु,

मातरिश्वन्,

सदागति,

पृषदश्व,

गन्धवह,

गन्धवाह,

अनिल,

आशुग,

समीर,

मारुत,

मरुत्,

जगत्प्राण,

समीरण,

नभस्वत्,

वात,

पवन,

पवमान,

प्रभञ्जन,

क,

शार,

हरि

1।1।63।1।2

नभस्वद्वातपवनपवमानप्रभञ्जनाः।

प्रकम्पनो

महावातो

झञ्झावातः

सवृष्टिकः।

प्राणोऽपानः

समानश्चोदानव्यानौ

वायवः।

हृदि

प्राणो

गुदोऽपानः

समानो

नाभिमण्डले।

उदानः

कण्ठदेशे

स्याद्व्यानः

सर्वशरीरगः।

अन्नप्रवेशनं

मूत्राद्युत्सर्गोऽन्नविपाचनम्.

भाषणादि

निमेषादि

तद्व्यापाराः

क्रमादमी॥

==>

महावायुः,

सवृष्टिकः_वायुः,

शरीरवायुः

पदार्थ-विभागः

,

द्रव्यम्,

आत्मा,

देवता

Kalpadruma

वात,

त्

गतिसेषयोः

सुखे

इति

कविकल्प-द्रुमः

(

अदन्त

चुरा०-पर०-सक०-सेट्

)अववातत्

त्रयोऽर्थाः

रमानाथस्तु

गति-सुखसेवयोरिति

मत्वा

गतौ

सुखं

गतिसुखम्

।वातयति

पान्थं

वातः

गच्छन्तं

सुखयतीत्यर्थः

।इत्याह

सुखसेवनयोरिति

जौमराः

इतिदुर्गादासः

वातः,

पुंलिङ्गम्

(

वातीति

वा

+

क्तः

)

पञ्च-भूतान्तर्मतचतुर्थभूतः

वातास

इति

भाषा

।तत्पर्य्यायः

गन्धवहः

वायुः

पवमानः

४महाबलः

पवनः

स्पर्शनः

गन्धवाहः

८मरुत्

आशुगः

१०

श्वसनः

११

मातरिश्वा

१२नभस्वान्

१३

मारुतः

१४

अनिलः

१५

समी-रणः

१६

जगत्प्राणः

१७

समीरः

१८

सदागतिः१९

जीवनः

२०

पृषदश्वः

२१

तरस्वी

२२

प्रभ-ञ्जनः

२३

प्रधावनः

२४

अनवस्थानः

२५

धूननः२६

मोटनः

२७

खगः

२८

अस्य

गुणाः

स्वैरत्वम्

लघुत्वम्

शीतत्वम्

रूक्षत्वम्

।सूक्ष्मत्वम्

संज्ञानकत्वम्

स्तोककारित्वञ्च

।तस्य

कोपकारणं

यथा

माधुर्य्यान्नभक्षणम्

साभ्रकालः

अपराह्णकालः

प्रत्यूषकालः

अन्नजीर्णसमयश्च

इति

राजनिर्घण्टः

*

रोगविशेषः

यथा

अथ

वातव्याध्यधिकारः

तत्र

वातव्याधीनां

सामान्यतो

विप्रकृष्टनिदाना-न्याह

।“कषायकटुतिक्तकप्रमितरूक्षलध्वन्नतःपुरःपवनजागरप्रतरणाभिघातश्रमैः

।हिमादनशनात्तथा

निधुवनाच्च

धातु

क्षयात्मलादिरपधारणात्

मदनशोकचिन्ताभयैः

अतिक्षतजमोक्षणात्

गदकृतातिमांसक्षया-दतीव

वमनान्नृणामतिविरेचनादामतः

।पयोदसमये

दिनक्षणदयोस्तृतीयांशयो-र्ज्जरामतिगतेऽशिते

शिशिरसंज्ञकालेऽपि

देहे

स्रोतांसि

रिक्तानि

पूरयित्वानिलो

बली

।करोति

विविधान्

रोगान्

सर्व्वाङ्गैकाङ्गसंश्र-यान्

”प्रमितञ्चात्र

वैपरीत्ये

प्रोपसर्गस्तेन

अपरिमित-मित्यर्थः

प्रकर्षेण

मितमत्यल्पं

वा

लघ्वन्न-मतिपुराणं

शाल्यादि

कतिचिदन्नानि

नवा-न्यपि

वातलानि

यत

आह

गुणरत्नमाला-याम्

।नीवारस्त्रिपुटः

सतीनचणकश्यामाकमुद्गाढकी-निष्पावाश्च

मकुष्टकश्च

वरटा

मङ्गल्यकःकोद्रवः

एते

वातकरा

इति

शेषः

नीवारः

प्रसाधिकातीनी

इति

लोके

त्रिपुटः

यसारी

सतीनःकलायः

निष्पावो

राजमाषः

वोडा

इतिलोके

मकुष्टकः

मोडः

इति

लोके

वरटावरटिका

वररै

इति

लोके

मङ्गल्यकः

मसूरीइति

लोके

पुरःपवनः

प्राग्वातः

आमतःआमेन

मार्गावरणात्

यत

उक्तम्

।वायोर्द्धातुक्षयात्

कोपो

मार्गस्यावरणेन

चेति

।पयोदसमये

वर्षासु

जरामतिगतेऽशिते

भुक्ते-ऽतीव

जीर्णताङ्गते

देहे

स्रोतांसीत्यादिनासंप्राप्तिरुक्ता

कषायादिभिर्हेतुभिर्व्वर्षादौसमये

हेतुभूते

बली

अनिलः

प्रवृद्धो

वायुःकरोति

विविधान्

रोगान्

ते

रोगाः

कथ्यन्ते

।“शिरोग्रहोऽल्पकेशत्वं

जृम्भात्यर्थं

हनुग्रहः

।जिह्वास्तम्भो

गद्गदत्वं

मिन्मिनत्वञ्च

मूकता

वाचालता

प्रलापश्च

रसानामनभिज्ञता

।वाधिर्य्यं

कर्णनादश्च

स्पर्शज्ञत्वं

तथार्द्दितम्

मन्यास्तम्भोऽत्र

गणितो

बाहुशोषोपबाहुकः

।चर्व्विता

चैव

विश्वाची

ऊर्द्ध्ववात

उदीरितः

आध्मानञ्च

प्रत्याध्मानं

वाताष्ठीला

प्रत्यष्ठीला

।तूणी

प्रतितूणी

वह्निवैषम्यमेव

आटोपः

पार्श्वशूलञ्च

त्रिकशूलं

तथैव

।मुहुश्च

मूत्रलं

मूत्रनिग्रहो

मलगाढता

।पुरीषस्याप्रवृत्तिश्च

गृध्रसी

ततः

परः

कलापखञ्जता

चापि

खञ्जता

पङ्गुता

तथा

।क्रोष्टुशीषककल्यौ

वातकण्टक

एव

पादहर्षः

पाददाहः

आक्षेपो

दण्डकाभिधः

।वातपित्तकृताक्षेपस्तथा

दण्डापतानकः

अभिघातकृताक्षेप

आयामो

द्विविधः

स्मृतः

।आन्तरश्च

तथा

बाह्यौ

धनुर्वातश्च

कुब्जकः

अपतन्त्रोपतानश्च

पक्षाघातोऽखिलाङ्गकः

।कम्पः

स्तम्भो

व्यथा

तोदो

भेदश्च

स्फुरणं

तथा

रौक्षं

काश्यञ्च

कार्ष्ण्यञ्च

शैत्यं

लोम्नाञ्च

हर्ष-णम्

।अङ्गमर्द्वोऽङ्गविभ्रंशः

शिरासङ्कोच

एव

अङ्गशोषश्च

भीरुत्वं

मोहश्चञ्चलचित्तता

निद्रानाशः

स्वेदनाशो

बलहानिस्तथैव

।शुक्रक्षयो

रजोनाशो

गर्भनाशः

परिश्रमः

एत

एवाशीतिसंख्या

रोगा

योगेन

रूढितः

।वातव्याधीति

नामानो

मुनिभिः

परि-कीर्त्तिताः

”एत

एव

शिरोग्रहादय

एव

योगेन

वातेन

।वाताद्वा

व्याधिर्व्वातव्याधिरिति

निरुक्त्या

तदावातज्वरादिष्वपि

प्रसङ्गः

स्यादत

आहरूढितः

प्रसिद्धितः

शिरोग्रहादयोऽशीतिरेववातव्याधिसंज्ञा

प्रसिद्धा

तु

वातज्वरादयः

*

अथ

वातव्याधिनां

सामान्यचिकित्सामाह

।“मधुरलवणसाम्लस्निग्धनस्योष्णनिद्रागुरुरविकरवस्तिस्वेदसन्तर्पणानि

।दहनजलदसेकाभ्यङ्गसंमर्द्दनानिप्रकुपितपवमानं

शान्तमेतानि

कुर्य्युः

”इति

भावप्रकाशः

*

अपि

।“बलपुष्टिकराण्येव

वायुबीजं

निशामय

।भोजनानन्तरं

सद्यो

गमनं

धावनं

तथा

छेदनं

वह्नितापश्च

शश्वद्भ्रमणमैथुनम्

।वृद्धस्त्रीगमनञ्चैव

मनःसन्ताप

एव

अतिरूक्षमनाहारं

युद्धं

कलह

एव

।कटुवाक्यं

भयं

शोकः

केवलं

वायुकारणम्

आज्ञाख्यचक्रे

तज्जन्म

निशामय

तदौषधम्

पक्वरम्भाफलञ्चैव

सवीजं

शर्करोदकम्

।नारिकेलोदकञ्चैव

सद्यस्तक्रं

सुमिष्टकम्

माहिषन्दधि

मिष्टञ्च

केवलं

वा

सशर्करम्

।सद्यःपर्य्युषितान्नञ्च

सौवीरं

शीतलोदकम्

पक्वतैलविशेषश्च

तिलतैलञ्च

केवलम्

।लाङ्गलीतालखर्ज्जूरमस्तमामलकीद्रवम्

शीतलोष्णोदकस्नानं

सुस्निग्धचन्दनद्रवम्

।स्निग्धपद्मपत्रतल्पं

सुस्निग्धव्यजनानिलम्

एतत्ते

कथितं

वत्से

सद्यो

वातप्रणाशनम्

।वायवस्त्रिविधाः

पुंसां

क्लेशसन्तापकामजाः

”इति

श्रीब्रह्मवैवर्त्ते

ब्रह्मखण्डे

१६

अध्यायः

*

अन्यच्च

।“विल्वाग्निमन्थश्योनाकपाटलापारिभद्रकम्

।प्रसारण्युग्रगन्धा

बृहती

कण्टकारिका

वला

चातिवला

रास्ना

श्वदंष्ट्रा

पुनर्नवा

।एरण्डशारिवा

पर्णीगुडत्तीकपिकच्छवः

एषां

दशपलिकान्

भागान्

क्वाथयेत्

सलिले-ऽमले

।तेन

पादावशेषेण

तिलं

पात्रे

विपाचयेत्

आजं

वा

यदि

वा

गव्यं

क्षीरं

दत्त्वा

चतुर्गुणम्

।शतावरीरसञ्चैव

तैलतुल्यं

प्रदापयेत्

*

।द्रव्याणि

यानि

पेष्याणि

तानि

वक्ष्यामितच्छृणु

शतपुष्पा

देवदारु

शालपर्णी

वचागुरुः

।कुष्ठमांसी

सैन्धवञ्च

पलमेकं

पुनर्नवा

पाने

नस्ये

तथाभ्यङ्गे

तैलमेतत्

प्रदापयेत्

।हृच्छूलं

पार्श्वशूलञ्च

गण्डमालाञ्च

नाशयेत्

अपस्मारं

वातरक्तमायुष्मांश्च

पुमान्

भवेत्

।गर्भमश्वतरी

विन्द्यात्

किं

पुनर्मानुषी

शिव

अश्वानां

वातभङ्गानां

कुञ्जराणां

नृणां

तथा

।तैलमेतत्

प्रदातव्यं

सर्व्ववातविकारिणाम्

”पुनश्च

।“पलद्धयं

सैन्धवञ्च

शुण्ठी

चित्रकपञ्चकम्

।पञ्चप्रस्थं

त्वारनालं

तैलप्रस्थं

पचेत्ततः

।ग्रहगृह्यप्लवप्लीहसर्व्ववातविकारनुत्

”इति

गारुडे

१९८

अध्यायः

(

तथास्य

गुणादयः

।“वातस्तु

रुक्षलघुचलबहुशीघ्रशीतपरुषविषदा-स्तस्य

रौक्ष्याद्वातला

रुक्षा

पचिताल्पशरीराःप्रततरुक्षक्षामभिन्नसक्तजर्ज्जरस्वराः

जागरू-काश्च

लघुत्वाच्च

लघुचपलगतिचेष्टाहारव्यव-हाराः

चलत्वादनवस्थितसन्ध्यस्थिभ्रूहन्वोष्ठजिह्वाशिरः

स्कन्धपाणिपादाः

बहुत्वाद्बहुप्रलापकण्डरासिराप्रतानाः

शीघ्रत्वात्

शीघ्रसमारम्भक्षोभ-विकाराः

शीघ्रोत्त्रासरागविरागाः

श्रुत-ग्राहिणोऽल्पस्मृतयश्च

शैत्यात्

शीतासहिष्णवःप्रततशीतकोद्वेपकस्तम्भाः

पारुष्यात्

परुष-केशश्मश्रुरोमनखदशनवदनपाणिपादाङ्गा

वैष-द्यात्

स्फुटिताङ्गावयवाः

सततसन्धिशब्दगामिनःत

एवं

गुणयोगात्

वातलाः

प्रायेणाल्पबला-श्चाल्पायुषश्चाल्पापत्याश्चाल्पसाधनाश्चाधन्याश्च

।”इति

चरके

विमानस्थानेऽष्टमेऽध्याये

अथास्यवृद्धिक्षयलक्षणं

यथा

।“तत्र

वातवृद्धौ

त्वक्

पारुष्यं

कार्श्यं

कार्ष्णगात्रस्फुरणमुष्णकामिता

निद्रानाशोऽल्पबलत्वंगाढवर्च्चस्त्वञ्च

।”“तत्र

वातक्षये

मन्दचेष्टताल्पवाक्त्वमल्पहर्षोमूढसंज्ञा

।”

इति

सुश्रुते

सूत्रस्थाने

पञ्च-दशेऽध्याये

*

स्थानविशेषेऽवस्थितस्यास्यचिकित्सा

यथा,

--“विशेषतस्तु

कोष्ठस्थे

वाते

क्षारं

पिबेन्नरः

।आमाशयस्थे

शुद्धस्य

यथा

दोषहरी

क्रिया

आमाशयगते

वाते

छर्द्दिताय

यथाक्रमम्

।देयः

षड्धरणो

योगः

सप्तरात्रं

सुखाम्बुना

”“पक्वाशयगते

वाते

हितं

स्ने

हविरेचनम्

।वस्तयः

शोघनीयाश्च

प्राशाश्च

लवणोत्तराः

”स्ने

हलवणम्

।“स्नुहीलवणवार्त्ताकुस्नेहान्

छन्ने

घटे

दहेत्

।गोमयैः

स्ने

हलवणं

तत्परं

वातनाशनम्

कार्य्यो

वस्तिगते

चापि

विधिर्वस्तिविशोधाः

।त्वङ्मांसासृक्शिरा

प्राप्ते

कुर्य्यार्च्चासृग्विमोक्षणम्

स्नेहोपनाहाग्निकर्म्मबन्धनोन्मर्द्दनानि

।स्नायुसन्ध्यस्थि

संप्राप्ते

कुर्य्याद्वाते

विचक्षणः

स्वेदाभ्यङ्गावगाहांश्च

हृद्यञ्चान्नन्त्वगाश्रिते

।शीताः

प्रदेहा

रक्तस्थे

विरेको

रक्तमोक्षणम्

विरेको

मांसमेदःस्थे

निरूहाः

शमनानि

।बाह्याभ्यन्तरतः

स्ने

हैरस्थिमज्जगतं

जयेत्

हर्षोऽन्नपानं

शुक्रस्थे

बलशुक्रकरं

हितम्

।विवद्धमार्गं

शुक्रन्तु

दृष्ट्वा

दद्याद्बिरेचनम्

गर्भे

शुष्के

तु

वातेन

बालानाञ्चापि

शुष्यताम्

।सितामधुककाश्मर्य्यैर्हितमुत्थापने

पयः

”इति

वैद्यकचक्रपाणिसंग्रहे

वातव्याध्यधिकारः

)

Vachaspatyam

वात

गतौ

सेवायां

सुखीकरणे

सकर्मकः

अद०

च०

उभयपदी

सेट्

।वातयति

ते

अववातत्

वात

पुंलिङ्गम्

वा--क्त

स्पर्शमात्रविशेषगुणके

भूतभेदे

पवने

अमरः

।अनिलशब्दे

१६४

पृ०

दृश्यम्

देहस्थे

धातुभेदे

।६

गन्तरि

त्रीषु लिङ्गेषु

जारे

धृष्टनायके

“प्रभातवाताहतीति”

भट्टिः

वातजन्ये

रोगभेदे

भावप्र०

यथा“कषायकटुतिक्तकप्रमितरूक्षलघ्वन्नतः

पुरःपवनजा-गरप्रतरणाभिघातश्रमैः

हिमादनशनात्

तथा

नि-क्षुवनाच्च

धातुक्षयात्

मलादिरयधारणात्

मदनशोकचिन्ताभयैः

अतिक्षतजमोक्षणात्

गदकृतातिमांसक्षयादतीव

वमनान्

नृणामतिविरेचनादामतः

पयोद-समये

दिनक्षणदयोस्तृतीयांशयोर्जरामतिगतेऽशितेशिशिरसंज्ञकालेऽपि

देहे

स्रोतांसि

रिक्तानि

पूर-यित्वाऽनिलो

वली

करोति

विविधान्

रोगान्

सर्वाङ्गै-काङ्गसंश्रयान्”

प्रमितञ्चात्र

वैपरीत्ये

प्रापसर्गस्तेनअपरिमितमित्यर्थः

प्रकर्षेण

मितमत्यल्पं

वा

लघ्वन्नम्अतिपुराणं

शाल्यादि

कतिचिदन्नानि

नवान्यषिवातलानि

यत

आह

गुणरत्नमालायाम्

“नीवार-स्त्रिपुटः

सतीनचणकः

श्यामाकमुद्गाढकीनिष्पावाश्चमकुष्ठकश्च

वरठामङ्गल्यकः

कीद्रवः”

एते

वातकरा

इतिशेषः

नीवारः

प्रसाधिका

(

चीना

)

इति

लोके

त्रि-पुटः

(

खसारी

)

सतीनः

कलायः

निष्पावो

राज-माषः

(

वरवटी

)

इति

लोके

मकुष्टकः

(

माढा

)

इतिलोके

वरठा

वरटिका

(

वररै

)

इति

लोके

मङ्गल्यकः(

मसूरी

)

इति

लोके

पुरःपवनः

प्राग्वातः,

आ-मतः

आमेन

मार्गावरणात्

यत

उक्तम्

वायोर्द्धातुक्षयात्

कोपो

मार्गस्यावरणेन

चेति”

पयोदसमयेवर्षासु

जरामतिगतेऽशिते

भुक्तेऽजीर्णताङ्गते

।देहे

स्रोतांसीत्यादिना

संप्राप्तिरुक्ता

कषायादिभि-र्हेतुभिर्वर्षादौ

समये

हेतुभते

बली

अनिलः

प्रवृद्धो

वायुःकरोति

विविधान्

रोगान्

ते

रोगाः

कथ्यन्ते

“शिरो-ग्रहोऽल्पकेशत्वं

जृम्भात्यर्थं

हनुग्रहः

जिह्वास्तम्भोगद्गदत्वं

मिन्मिनत्वञ्च

मूकता

वाचालता

प्रलापश्चरसानामनभिज्ञता

बाधिर्य्यं

“कर्णनादश्च

स्पर्शाज्ञत्वंतथार्दितम्

मन्यास्तम्भोऽत्र

वणितो

बाहुशोषोपना-डकः

चर्विता

चैव

विक्षाची

ऊर्द्धवात

उदीरितः

।आध्मानञ्च

प्रत्याध्मानं

वाताष्ठीला

प्रत्यष्ठीला

“तूणी

चप्रतितूणी

वह्निवैषम्यमेव

आटोपः

पार्श्वशूलञ्चत्रिकशूलं

तथैव

मुहुश्च

मूत्रलं

मूत्रनिग्रहो

मल-गाढता

पुरीषस्याप्रवृत्तिश्च

गृध्रसी

ततः

परम्

।कलापखञ्जता

चापि

खञ्जता

पङ्गुता

तथा

क्रोष्ठुशीर्षकखल्यौ

वातकण्टक

एव

पादहर्षो

पाददाहआक्षेपो

दण्डकाभिधः

वातपित्तकृताक्षेपस्तथा

दण्डापतानकः

अभिघातकृताक्षेप

आयामो

द्विविधःस्मृतः

आन्तरश्च

तथा

याह्यो

धनुर्वातश्च

कुब्जकः

।अपतन्त्रोपतानश्च

पक्षाघातोऽखिलाङ्गकः

कम्पस्तम्भोव्यथातीदो

भेदश्च

स्फुरणं

तथा

रौक्ष्यं

कार्श्यञ्चकार्ष्ण्यञ्च

सैत्यं

लोम्नाञ्च

हर्षणम्

अङ्गमर्द्दोऽङ्ग-विभ्रंशः

सिरासङ्कीच

एव

अङ्गशेषाश्च

भीरुत्वंमोहश्चञ्चलचित्तता

निद्रानाशः

स्वेदनाशो

वलहानि-स्तथैव

शुक्रक्षयो

रजोनाशो

गर्भनाशः

परि-श्रमः

एत

एवाशीतिसंख्यारोगा

योगेन

रूढितः

।बातव्याधीतिनामानो

मुनिमिः

परिकीर्त्तिताः”

एतएव

शिरोग्रहादय

एव

योगेन

वातेन

वाताद्व्या-धिर्वातव्याधिरिति

निरुक्त्या

तदा

वातज्वरादिष्वपिप्रसङ्गः

स्यादत

आह

रूढितः

प्रसिद्धितः

शिरोग्रहा-दयोऽशीतिरेव

वातव्याधिसंज्ञाः

प्रसिद्धा

तु

वातज्वरा-दयः”

तल्लक्षणादिकं

तत्र

दृश्यम्

Dhatu Vritti

वात

(

अर्थः

)

सुख,

सेवनयोः

गतिसुखसेवनेष्वित्येके

(

वातयति

)

340

KridantaRupaMala

1

{@“वात

सुखसेवनयोः”@}

2

कथादिः,

अदन्तश्च।

‘--

गतिसुखसेवनयोः’

इति

क्षीरस्वामी।

‘--

गतिसुखसेवनेषु’

इत्येके।

‘--

गतिसुखसेचनयोः’

इति

काशकृत्स्नः।

3

वातकः-तिका,

विवातयिषकः-षिका

वातयिता-त्री,

विवातयिषिता-त्री

इत्यादीनि

रूपाणि

सर्वाणि

चौरादिककालयतिवत्

4

ऊह्यानि।

प्रासङ्गिक्यः

(

१५८९

)

(

१०-चुरादिः-१८८३।

सक।

सेट्।

उभ।

)

[

[

२।

‘--

सुखसेवनयोः’

इति

धातुप्रदीपधातुवृत्तिबालमनोरमादिषु।

]

]

(

१८५

)

Capeller Germany

वा॑त

(

s.

3.

वा

)

Masculine.

Wind

o.

der

Gott

des

Windes,

Luft

Wind

(

als

Krankheitssymptom

).

Grassman Germany

(

vāta

),

Part.

von

van

s.

d.

vā́ta,

m.

[

von

1.

],

1〉

Wind

2〉

Gott

des

Windes.

Oft

mit

dem

Verb

1.

verbunden

s.

d.

Adjektiven:

ácyuta,

abhiprī́,

iṣirá,

jūtá,

dódhat,

dhúni,

dhrájat,

dhrájimat,

párijman,

mayobhū́,

svayúj.

-a

2〉

{963,

3}

{1012,

2}.

_{1012,

3}.

-as

1〉

{28,

6}

{29,

6}

{34,

7}

{79,

1}

{116,

1}

{148,

4}

{163,

11}

{180,

6}

{229,

2}

{303,

10}

{313,

12}

{315,

4}

{432,

7}.

_{432,

8}

{519,

2}

{603,

2}

{849,

4}

{857,

9}

{886,

11}

{894,

5}

{921,

2}

{928,

2}

{951,

8}

{954,

2}

{968,

4}

{995,

1}.

2〉

{89,

4}

{161,

14}

{395,

4}

{400,

4}

{551,

4}

{556,

6}

{1012,

1}

{1023,

4}.

-as

[

váatas

zu

sprechen

]

2〉

{186,

10}.

-am

1〉

{205,

3}

{334,

3}

{842,

3}

{918,

13}.

2〉

{890,

3}

{967,

5}.

-āya

2〉

{994,

4}.

-asya

1〉

ábhvam

{24,

6}

vartaním

{25,

9}

pathíābhis

{248,

3}

medím

{303,

11}

pátman

{359,

7}

{395,

3}

prajavás

{549,

8}

práthasas

{915,

11}

dhrā́jiā

{923,

13}

dhrā́jim

{962,

2}

ójas

{1019,

8}

dichterisch

in

2

hinüberspielend:

manoyújas

{51,

10}

suyújas

váhiṣṭhān

{121,

12}

hários

{312,

11}

áśvais

{175,

4}

áśvān

{385,

10}.

2〉

parṇínā

{621,

11}

áśvā

{848,

4}.

_{848,

5}

áśvas

{962,

5}

ráthasya

{994,

1}

viṣṭhā́s

{994,

2}.

-asya

[

váatasya

zu

sprechen

]

1〉

2〉

áśvā

{174,

5}.

-e

1〉

{660,

1}

agnís

vánā‿iva

íd.

-au

[

du.

]

1〉

dvā́v

imaú

{963,

2}.

[

du.

]

1〉

‿iva

ajuryā́

{230,

5}.

-āsas

1〉

{904,

2}.

_{904,

3}.

-ās

1〉

{90,

6}

{187,

4}

{318,

4}

{437,

4}

{734,

2}

{743,

3}

{941,

4}

{945,

2}

{1018,

8}.

-ān

1〉

{64,

5}

{323,

2}

{412,

7}

{962,

3}.

-ais

1〉

{192,

6}

tuám

(

agne

)

aruṇaís

yāsi.

vā́ta:

-as

2〉

{638,

9}

-as

(

váatas

)

1〉

{809,

52}

2〉

{984,

1}

-āya

2〉

{299,

6}

-asya

1〉

sárgas

{263,

11}

ityā́s

{552,

3}.

Burnouf French

वात

वात

masculine

(

वा

)

vent.

L'air

vital,

un

des

fluides

qui

circulent

dans

le

corps.

Refroidissement,

rhumatisme,

goutte.

Lat.

ventus

angl.

wind.

वातक

masculine

marsilea

quadrifolia.

वातकिन्

a.

(

sfx.

किन्

)

rhumatisant,

goutteux.

वातकुम्भ

masculine

partie

du

front

de

l'éléphant

entre

les

sinus

frontaux.

वातकेतु

masculine

poussière.

वातकेलि

masculine

jouet

du

vent

entretien

amoureux

marques

des

ongles

sur

la

peau

d'un

amant.

वातगामिन्

masculine

(

गम्

)

oiseau.

वातगुल्म

masculine

grand

vent,

rafale.

Rhumatisme,

goutte.

वाततूल

neuter

flocons

cotonneux

que

le

vent

emporte.

वालथुडा

feminine

(

स्थुड्

)

grand

vent,

coup

de

vent

rhumatisme,

goutte

sorte

de

petite

vérole.

Belle

femme

(

?

).

वातध्वज

masculine

nuage.

वातपुत्र

masculine

[

masculine

à

masculine

enfant

du

vent

]

voleur

[

?

pirate

].

Hanumat.

Bhīma.

वातपोथ

masculine

(

पुथ्

)

le

pālāśa,

bot.

वातप्रमी

masculine

feminine

(

प्र

मा

)

qui

égale

le

vent

en

vitesse.

S.

masculine

feminine

antilope.

वातफुल्लान्त्र

neuter

(

फुल्ल

अन्त्र

)

borborygmes,

vents,

coliques

flatueuses.

वातमज

masculine

(

ac.

de

वात

अज्

)

antilope.

वातमण्डली

feminine

(

मण्डल

)

tourbillon

de

vent,

cyclone,

ouragan.

वातमृग

masculine

antilope.

वातर

a.

(

sfx.

)

venteux,

battu

des

vents.

वातरक्त

neuter

(

रक्त

sang

)

rhumatisme,

goutte.

वातरक्तारि

masculine

(

अरि

)

menispermum

glabrum,

bot.

वातरथ

masculine

[

le

char

du

vent

]

nuage.

वातरंहस्

a.

rapide

comme

le

vent.

वातरायण

masculine

(

अयन

)

pic

de

montagne

départ

d'une

flèche

flèche

scie.

Au

fig.

homme

inconstant,

insensé

homme

ivre

ou

enivré

par

une

passion.

Pin

à

longues

feuilles.

वातरूष

masculine

brise,

vent

frais.

Arc-en-ciel.

Cadeau.

वतरोग

neuter

rhumatisme,

goutte.

वातरोगिन्

a.

goutteux,

rhumatisant.

वातर्द्धि

masculine

(

ऋद्धि

)

massue

garnie

de

fer.

Sorte

de

vase

de

bois

à

pied

de

fer.

वातल

masculine

(

sfx.

)

vent.

Cicer

ariètinum

ou

pois

chiche,

bot.

वातलमण्डली

feminine

tourbillon

de

vent.

वातवत्

a.

(

sfx.

वत्

)

battu

du

vent

orageux.

वातशीर्ष

neuter

le

bas-ventre.

वातशोणित

neuter

cf.

वातरक्त।

वातसह

a.

(

सह

avec

)

goutteux,

rhumatisant.

वातसारथि

masculine

Agni

ou

le

feu

[

qui

a

pour

cocher

le

Vent

].

वातस्कन्ध

masculine

la

région

atmosphérique

des

vents.

वाताट

masculine

(

अट्

)

un

des

chevaux

du

Soleil.

वातापि

masculine

(

पा

boire

)

np.

d'un

Daitya.

वातापिद्विष्

masculine

(

द्विष्

)

Agastya.

वातामोदा

feminine

(

मुद्

)

musc.

वाताय

neuter

(

अय,

de

)

feuille.

वातायन

neuter

(

अय,

de

)

fenêtre.

Portique,

pavillon.

M.

cheval

[

rapide

comme

le

vent

].

वातायु

masculine

(

अय,

de

sfx.

)

antilope.

वातारि

feminine

(

अरि

)

ricin

asperge

[

qui

chasse

les

vents

].

वाताली

feminine

(

आली

)

brise,

vent

frais.

वाताश्व

masculine

(

अश्व

)

cheval

rapide.

वातासह

a.

cf.

वातसह।

Stchoupak French

वात-

Masculine.

vent,

air,

souffle,

vents

du

corps

dieu

du

Vent.

°क्षोभ-

Masculine.

vents

(

maladie

),

trouble

qui

en

résulte.

°खुड-

Masculine.

ou

nt.

pustule.

°चल-

a.

flottant

au

vent.

°जव-

a.

rapide

comme

le

vent.

°पट-

Masculine.

voile

(

de

navire

).

°पति-

Masculine.

fils

de

Sattrajit.

°भक्ष-

a.

qui

se

nourrit

de

vent.

°यन्त्र-विमानक-

nt.

véhicule

mis

en

mouvement

par

le

vent.

°रंह-

°रंहस्-

a.

=

°जव-।

°रथ-

a.

apporté

par

le

vent.

°रशन-

(

ceint

de

vent

)

Masculine.

ascète

qui

va

tout

nu.

°रुग्ण-

a.

v.

brisé

par

le

vent.

°रेचक-

Masculine.

coup

de

vent

qui

parle

en

l'air,

bavard.

°वर्ष-

Masculine.

sg.

ou

Plural

vent

et

pluie.

°वेग-

Masculine.

fils

de

Dhṛtarāṣṭra

de

Garuḍa.

°वेटक-

v.

l.

pour

°रेचक-।

°सख-

a.

qui

a

le

vent

pour

compagnon,

ép.

du

feu.

°सह-

a.

qui

résiste

au

vent

(

navire

).

°स्कन्ध-

Masculine.

région

d'où

soufflent

les

vents

(

ord.

au

nombre

de

7

)

Neuter.

d'un

Ṛṣi.

°वातात्म-ज-

Masculine.

fils

du

vent,

patron.

de

Hanumant

de

Bhīmasena.

वाताधिप-

Masculine.

=

°पति-।

वाताध्वन्-

Masculine.

fenêtre,

soupirail,

endroit

l'air

peut

passer.

वातापि-

-इन्-

Masculine.

Neuter.

d'un

Asura

dévoré

par

Agastya.

वातायन-

a.

qui

se

meut

dans

l'air

ou

au

gré

du

vent

nt.

fenêtre,

portique,

balcon

terrasse

Masculine.

Neuter.

d'un

homme

Plural

d'un

peuple

°गत-

a.

v.

qui

est

allé

ou

se

trouve

à

la

fenêtre.

वाताली-

वातावली-

Feminine.

tourbillon,

ouragan.

वाताश्व-

Masculine.

cheval

rapide

comme

le

vent.

वाताहति-

Feminine.

violent

coup

de

vent,

bourrasque

.