Kalpadruma
seva
, ञ ङ ऋ सेवने । इति कविकल्पद्रुमः ॥ (भ्वा0- उभ0-आत्म0-च-सक0-सेट् |) ञ, सेवति सेवते । ङ, सेवते । ऋ, असिसेवत् । सेवनं आराधनं उपभोगः आश्रयणञ्च । विष्णुं सेवते । सुखं सेवते । तीर्थं सेवते साधुः । अन्ये त्वस्मात् परस्मैपदममन्यमानाः । नीचं समृद्धमपि सेवति नीच एव । स्वाधीने विभवेऽप्यहो नरपतिं सेवन्ति किं मानिनः ॥ इत्यादौ गणकृतानित्य- त्वमाहुः । इति दुर्गादासः ॥
सेवं
, क्ली, (सेव्यते यदिति । सेव + घञ् |) सेवि- फलम् । इति राजनिर्घण्टः ॥ (अस्य पर्य्यायो गुणाश्च यथा — “मुष्टिप्रमाणं वदरं सेवं सिवितिकाफलम् । सेवं समीरपित्तघ्नं वृंहणं कफकृद्गुरुः । रसे पाके च मधुरं शिशिरं रुचिशुक्रकृत् ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)